पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ७९, म २ ] दशम मण्डलम् । अप॑श्यम् । अ॒स्य॒ । म॒ह॒त । म॒हि॒ऽवम् । अम॑र्त्यस्य | मयो॑सु । वि॒क्षु । नाना॑ । हनु॒ इति॑ । विर्भूत इति नि॒िऽमृ॑ते । सम् । म॒रेते इति॑ । 'असि॑न्वती ते॑ । बप्स॑ती॒ इति॑ । भूरि॑ ॥ अ॒त्त॒ ॥ उद्गीथ० उत्तर सूके 'अपश्यमस्य', 'अभि सप्तिम्' इत्येते सप्तर्चे आमय अझिवैश्वानरो वा, सौचीको वा, अभिरेव था, सप्तिर्वानम्भरो वा ददर्श | अपश्यम् मह दृष्टवानस्मि अस्य अने महत महित्वम् माहात्म्यम् अमर्त्यस्य अमरणधर्मण मसु मरणधर्मसु विक्षु मनुष्यजातिपु, वर्तमानस्येति शेष । ततोऽमर्त्य उच्यते । नाना नानाभूते पृथग्भूत हुन् ज्वालारये विमृते विहुत दूर नीते च सत्यापित्यर्थ, सम् मरेते सहरेते एकीभवत इत्यर्थ । किञ्च असिन्वती सडखादन्छ्यौ चेत्यर्थं, बासतो भक्षयन्त्यौ भूरि बहु इविजा॑तम् अत्त भक्षयत ॥ १ ॥ ३६२५ · , वेङ्कट० अमि सौचीक अग्निर्वा वैश्वानर सष्ठिर्वा वानम्भर । अपत्यम् अस्य अमे महत दावभूतस्य महित्वम् अमर्त्यस्य मर्कामु विश्णु 'वैश्वानररूपेण वर्तमानस्य * | नाना विमृत पृथग्भूते* हनू सम् भरत दन्तै । असढसादन्त्यौ भक्षयन्त्यो भूरि काष्टम् अरण्यस्थ भक्षयत इसरण्यस्थ काष्टम् उपभतो ज्वाल्या परिवेष्टयन्तमाह ॥ १ ॥ गुहा शिरो निहि॑त॒मृधंग॒क्षी असि॑न्नन्नत्ति जि॒ह्वया वना॑नि । अत्रा॑ण्यस्मै॑ प॒भिः सं भ॑रन्त्युत्त॒ानह॑स्ता नम॒साधि॑ वि॒क्षु ॥ २ ॥ गुहा॑ | शिरैरे | नितम् | ऋष॑क् । अ॒क्षी इति॑ । असि॑न्न् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि । अत्रा॑णि । अ॒स्मै॒ । प॒ऽभि । सम् | भर॒न्ति॒ | उत्त॒ानऽह॑स्ता । नम॑सा । अधि॑ । वि॒क्षु ॥ २ ॥ 1 उद्गीथ० गुहा गुहाया गूढे सहते साहवनीयकुण्ड शिर लाइवनीयलक्षणम् अस्य अन स्वभूतम् निहितम् अवस्थापित सर्वयनमाने कर्माथम् । ऋधक अयो, अक्षी मक्षिणी च अस्थाम स्वभूते गाईपत्या वाहार्यपचनलक्षण स्वत्रुण्ढयो गूढयो निहित कमायें सर्वयनमाने इति योज्यम् अग्रापि पूर्ववत् । किञ्च एवमुक्तेन प्रकारण निहितशिरोऽध सन् असिन्वन असद्धान् उचैरवंयन् अति भक्षयति जिदया ज्वाळारयया बनानि काष्ठानि समिद्रादीनि । किञ्च भत्राणि सोमपात्राणि मदचमसादीनि अम्म मध्यान अर्थाय पंडिम सोमपाने, युवानीति शेय स्पान ( तु या ५.३) स्तुतिवधनैर्वा युनानीयथ सम् भरन्ति सहरात प्रापयन्ति आहवनीय प्रति हातु यजमाना । कीडशा । उन्हमा उत्पिप्तहस्ता कृताञ्जलिपुदा इत्यर्थ ननसा सवनीपपुरोडाशावेन स्तुत्या चा सह आध विभु माधिपत्येन मनुष्येषु 'वर्तमान स्वाम्या इत्यये ॥ २॥ थेट गुहायाम् शिर निद्दितम् मनुष्योदोपु 'वसंत मन । "अस्य मक्षिणी पृथक निहित चन्द्रमूर्यो। 11 निगमोऽय या ( ६४ ) द २ नाम्मे भूको ५ तस्य वि विमान्न भ fa'm', à attimua fit ८८मूहो १९ ३. गनीद मूको, ४४ नारित . स्टूनिवनि स्पा वि. मूको