पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/१९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८३, मं २ ] दशमं मण्डलम् वेङ्कट० मन्युस्तापसः । यः 'तुभ्यम् अविधत् ।' हे मन्यो ! परिचरणं करोति बलिष्ठ ! शत्रूणाम् अन्तकर !, स मनुष्यो बलं वेग च वर्धयति सर्वम् अनुपफम् । अभिभवेम दासम् आर्यम् चोभयविधशत्रुम् त्वया सहायेन बलेनोत्पादितन सहमानेन परानू बळवता * ॥ १ ॥ म॒न्युरिन्द्रो॑ म॒न्यु॑रे॒वास॑ दे॒वो म॒न्युहो॑ता॒ वरु॑णो जा॒तवे॑दाः । म॒न्युं विश॑ ईळ्ते॒ मानु॑षी॒र्या॑ः पा॒हि नो॑ मन्यो॒ो तप॑सा स॒जोपा॑ः ॥ २ ॥ म॒न्युः । इन्द्र॑ः । म॒न्युः । ए॒व । अस॒ । दे॒वः । अ॒न्युः । होता॑ । वरु॑णः । जा॒तवे॑दाः । म॒न्युम् । विश॑ः । ईळते॒ । मानु॑षीः । याः । पा॒हि । नः॒ः । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोपा॑ः ॥२॥ उद्गीथ० मन्युः इन्द्रः मन्युरेव इन्द्ररूपेण अवस्थित इत्यर्थः । मन्युः एव आस देव मन्युरेव बभूव अन्योऽपि देवः । अन्यदेवरूपेण मन्युरेव अवस्थित इत्यर्थः । मन्युः होता मन्युरेव होता ऋत्विगित्यर्थः । वरुणः अपि जातवेदाः अपि मन्युरेव | मन्युम् कारणावस्थितम् ईळते स्तुवन्ति विशः मनुष्यजातयः मानुषोः याः "मनुष्याकृतयो याः, मनुष्यत्यनेन पर्यायशब्देन युक्ता यास्ता इत्यर्थः । यस्त्वम् इंदशः स त्वम् पाहि रक्ष नः अस्मान् हे मन्यो । तपसा मपित्रा सह सजोषाः समानप्रीतिः समानसेवनो वा ॥ २ ॥ वेङ्कट० मन्युः एव इन्द्रः | मन्युः एव आस सर्वः देवः | मन्युः एवाभिः वरुणः अपि जातप्रज्ञः। मन्युम् एव मनुषोऽपत्यभूताः प्रजाः स्तुवन्ति, नेन्द्रादीन् । स त्वम् अस्मान् रक्ष मन्यो । मत्पिन्ना तपसा सङ्गतः ॥ २ ॥ अ॒भी॒हि मन्यो त॒वस॒स्तवी॑य॒ान् तप॑सा युजा विजु॑हि॒ शत्रून् । अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्य॒हा च॒ विश्वा॒ा वसून्या भ॑रा॒ त्वं न॑ः ॥ ३ ॥ 1 अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वस॑ः | तवी॑यान् । तप॑सा । यु॒जा । त्रि । ज॒हि॒ । शत्रून् । अ॒मि॒ित्र॒ऽा । वृ॒त्र॒ऽहा । द॒स्य॒ऽहा । च॒ | विश्वा॑ | वसू॑नि । आ । भुर् | त्वम् | नः ॥ ३ ॥ उद्रीध० हे मन्यो । यस्त्वम् तवसः अन्तर्णीतमत्वर्थमेतत् । सर्वस्मात् बलवतः सकाशात् तवीयान् बलवत्सरः, स त्वम् अभि इहि अस्मच्उनून् प्रति गच्छ । गत्वा तपमा तपोनाम्ना अस्मपित्रा युजा सहायेन वि जहि अभिभव अस्मच्छत्रून् · विजित्य च अमित्रहा अमि ग्राणाम् अस्मच्छत्रूणां हन्ता सन् वृत्रहा वृत्रस्य चामुरस्य मेघस्य हन्ता सन् दस्सुद्दा च दस्यूनाम् उपक्षपयितॄणाम् " अन्येषां च शत्रूणां हन्ता सन् विश्वा सर्वाणि वसूनि अस्मच्छत्रुधनानि आ भर आहर त्वम् नः अस्मभ्यम् ॥ ३ ॥ चेङ्कट० अभि गच्छ मन्यो । प्रवृद्धान् प्रवृद्धतरः । तपसा सहायन वि जद्दि शत्रून् | अमित्रादीनां १-१. "म्यमत्र वि मे नास्ति वि. २. नास्ति मूको. ५-५० मनुष्याकृत्यनेन विभः मनुष्याकृत्यानेन वि ८. श्रुटिसम् वि भ. ९-९ नास्ति वि. तानिनि श वि. ७. अन्तर्हित वि. ३. वेनं वि भ. ४ लबर्जि- ६. प्रज्ञा विअ'; प्राज्ञा १०. "ववि वि.