पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १६४, म १ ] दशम मण्डलम् [ १६४ ] 'प्रचेता आङ्गिरस ऋषि दु स्वप्ननाशन देवता | अनुष्टुप् छन्द, तृतीया त्रिष्टुप् अस्या पक्ति'। अपे॑हि मनसस्प॒तेऽप॑ क्राम पुरश्च॑र । पुरो निर्ऋत्या आ च॑क्ष्य बहुधा जीव॑तो॒ मन॑ः ॥ १ ॥ अप॑ । इ॒ह । म॒न॒स । प॒ते॒ । अप॑ । ङ्क्रम॒ । प॒र । च॒र॒ । ए॒र । नि॒ि ऽव॑त्यै । आ । च॒क्ष्व॒ | बहुधा । जीवैत । मन॑ ॥ १ ॥ बेङ्कट० प्रचेता आङ्गिरस । दु स्वननम् | अप गच्छ शीघ्रम् इस त्वम् मनम पते। अप काम, 1 पर चर, परस्तात् स्थिताया नित्या आ चक्ष्व | कामै बहुधा भवति जीवत मन त मा हिंसी इति मूह इति आत्मान याचते इति ॥ १ ॥ भ॒द्रं वै वरं वृणते भ॒द्रं यु॑ञ्जन्ति॒ दक्षि॑णम् । भ॒द्रं वैवस्व॒ते चक्षु॑र्वद्दुत्रा जीव॑तो॒ मन॑ः ॥ २ ॥ भ॒द्रग् । वै । वर॑म् । वृ॒णते॒ । भ॒द्रम् । यु॒ञ्जन्ति॒ । दक्षि॑णम् । भ॒द्रम् । वै॒त्र॒स्व॒ते । चक्षु॑ । बहुऽन्ना | जीवत । मन॑ ॥ २ ॥ बेङ्कट० भजनीयम् धनम् मनसा वृणते, भद्रम् च अश्वम्" रथे युञ्जन्ति, य भद्रम् च चक्षु कर्वन्ति चैवस्वने परलोकनीता कल्याणम् अनुतिष्ठन्ति जीवत मन इति ॥ २ ॥ ३८६५ यदि॑न्द्र ब्रह्मणस्पतेऽभिद॒हं चरा॑मसि । प्रचे॑ता न आङ्गर॒सो वि॑प॒ता प॒त्वँह॑सः ॥ ४ ॥ यत् । इ॒न्द्व । ब्र॒ह्मण॒ । पते॒ । अ॒भि॒ऽहम् । चरा॑मसि । प्रऽचे॑ता । न । आ॒ब्रर॒स | द्विष॒ताम् | तु | अहंस ॥ ४ ॥ वेङ्कट० यद् वयम् अभिद्रोहम् इव | कर्मण पता चराम द्विषताम् माइन्तु आयुधात् रक्षतु ॥ ४ ॥ 11 नास्ति मूको २ समूहो. ३ मते मूको यद॒ाशसा॑ नि॒ःशसा॑भि॒शसो॑पार॒म जाग॑तो॒ यत् स्व॒पन्त॑ः । अ॒ग्निरि॑श्च॒न्यप॑ दु॒ष्कृतान्यजु॑ष्टान्य॒ारे अ॒स्मद् द॑धातु ॥ ३ ॥ यत् । आ॒ऽशसा॑ । नि॒ ऽशसः॑ । अ॒भि॒ऽशसः॑ । उप॒ऽआर॒म । जाप्रैत । यत् । स्व॒पन्त॑ । अ॒ग्नि । विश्वा॑नि । अप॑ । दु॒ ऽकृ॒तानि॑ । अनु॑ष्टानि । अ॒रे । अ॒स्मत् । द॒धातु ॥ ३ ॥ बेङ्कट० यत् आशसनेन निश्शसमेन अभिशसनेन च परविषयै उपगतवन्त जामत यत् स्वपत सानि विश्वानि दुष्कृतानि अनि अस्मत्त आरे अप करोतु अप्रियाणि अस्माकम् इति ॥ ३ ॥ Y कामान् समर्धयति । इस्थ बहुषु विनिहितम् तथाऽपि मम्मान् प्रकृष्टज्ञानः अप्नि व मूको ५ः भूको