पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८७२ ऋग्वेदै सभाष्ये या दे॒वेषु॑ त॒न्वट॑मैर॑यन्त॒ यास॒ सोम॒ो विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गोष्ठे रि॑िरीहि ॥ ३ ॥ [अ, अ, ब २७. या । दे॒वेषु॑ । त॒न्व॑म् । ऐर॑यन्त । यासा॑म् । सोम॑ । विश्वा॑ । रू॒पाणि॑ । वेद॑ । ता । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑माना । प्र॒जाऽव॑ती । इ॒न्द्र॒ | गोऽस्थे | रिरीहि॒ ॥ ३ ॥ वेट० या देयेषु आत्मीय पयोदधिकृतरूप शरीरम् प्रेरयमित, यासाम् च सोम विश्वानि रूपाणि वेति ता अस्मभ्यम् पयसा क्षरन्ती वत्सवती इन्द्र! गोष्ठे प्रयच्छ इति ॥ ३ ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑ण॒ो निश्वे॑दे॒वैः पि॒दाः संविद॒ानः | शि॒वाः स॒तीरुप॑ नो गोष्ठमाक॒स्तास व॒यं प्र॒जया सं स॑दे॑म ॥ ४ ॥ 1 प्र॒जाऽपति । मह्य॑म् । ए॒ता । ररा॑ण । विश्वे॑ । दे॒वैः | पि॒तृभि॑ । स॒मूऽवान । शि॒वा । सती । उप॑न॒ । गा॒ोऽस्थम् । आ । अ॒रस्य॑क । तासा॑म् । व॒यम् । प्र॒ऽजया॑ । सम्। सदे॒म् ॥ ० प्रजापति माम् एता रममाण विश्वे देवै पितृभि व सहित सविदम् वा कुन शिवा सती उप आ करोनु न गोष्टम् | तासाम् वयम् प्रजया सम् गच्छेमहि ॥ ४ ॥ इति अष्टमाष्टके अष्टमाध्याये सप्तविंशो वर्ग ॥ [ १७० ] विश्वाट् सौर्य ऋषि । सूर्यो देवता जगतो छ अन्या आस्तारपङ्क्ति वि॒भ्राट् बृ॒हत् पि॑वतु सोम्यं मध्धायु॒र्दध॑य॒ज्ञप॑त॒ाववि॑हु॒तम् । वात॑जूतो॒ यो अ॑भि॒रव॑ति॒ त्मनः॑ प्र॒जाः पृ॑पोप पुरु॒धा वि रा॑जति ॥ १ ॥ वि॒ऽभ्राट् । बृहत् । पि॒वतु । सोम्यम् । मधु॑ । आयु॑ । दध॑त् । य॒ज्ञऽप॑ततॊ । अवि॑ऽहु॒तम् । वाऽन्त । य । अ॒भि॒रक्ष॑ति । त्मनो | प्र॒ज्जा । पुष । पुरा ॥ १ ॥ ० विभाद् सूर्यपुत्र विभ्राजमान बृहत् वितु सोममयम्, मधु आयु: भारयन यजमाने हिं सितम्। बावप्रेरितः य अभिग्क्षति भारमना एक, सोऽयम् प्रजा पोषयति बहुधा वि राजति इति ॥ १ ॥ वि॒श्राद् बृ॒हत् सु॒भृ॑तं॒ वाज॒मात॑म॒ धर्म॑न् दि॒वो ध॒रुण॑ स॒त्यम॑र्पतम् । अ॒मि॒नदा च॑न॒दा द॑स्तु॒र्हेत॑नं॒ ज्योति॑र्जजे अमुद्दा म॑पदा ॥ २॥ 11 २. हि पुन बडि पूरणम् मूडा ३३ नाहि मूडा. 1. "Ra fa'. 413 मूडी