एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् ३५२९ अभयम् विनाराभयरहितम् शर्म विमानगृह स्वर्गसुख वा यच्छत दत्त अस्मभ्यम् । स्वर्ग गच्छता च न अस्माकम् सुगा सुगमान् सुपथा स्वर्गमार्गान् वर्त कुरुत यूयम् स्वस्तय असुरादिपरिपन्थिसकाशाद अस्माकम् ॥ ७ ॥ सू ६३, मं ८ ] ८ बेङ्कट० येभ्य युष्मभ्य मनुष्याणामम्रै प्रथमम् यज्ञम् आभिमुख्थेन इष्टवान् मनु समिद्धाग्निः श्रद्दधानेन मनसा सप्तभिश्च वषट्कर्तृभि सह ते यूयम् आदित्या ! अभयम् सुखम् च प्रयच्छत, सुगानि सुपथानि च अस्माकम् स्वस्तये गन्तव्यानि कुरुतेति ॥ ७ ॥ य ईशॅरे॒ भुव॑नस्य॒ प्रचे॑तसो॒ो विश्व॑स्य स्था॒ातुर्जग॑तश्च॒ मन्त॑वः । ते नः॑ कृ॒तादकृ॑त॒ता॒देन॑स॒स्पर्य॒द्या दे॑वासः पिता स्व॒स्तये॑ ॥ ८ ॥ ये । ईशरे । भुव॑नस्य | प्रचैतस । विश्व॑स्य | स्थ॒तु जग॑त । च॒ | मन्त॑न । 1 1 ते । न॒ । कृ॒नात् । अकृ॑नात् । एन॑स । परि॑ । अ॒द्य । दे॒वा॒स॒ । पि॒घृ॒त॒ । स्व॒स्तये॑ ॥ ८ ॥ 3 उद्गीथ ये यूय भवन्त ईशिरे सदा ईशते भुवनस्य भूगजातस्य वृष्टहुदकस्य वा स्वर्गादिलो- कजातस्य वा प्रचेतस प्रवृद्धप्रज्ञा विश्वस्य सर्वस्य स्थातु स्थावरस्य जगत च जङ्गमस्य मन्तव स्वरूपतो ज्ञातार सर्वज्ञा इत्यर्थं ते यूयम् न अस्मान् कृतात् प्रतिषिद्धसेवनेन जनितात् अकृतात् विकृताद्' विहिताकरणेन च कृतादित्यर्थ एनस पापात् परि सर्वतः अद्य वर्तमाने अनि देवास ! पितृत पायत स्वस्तये अविनाशायास्माकम् ॥ ८ ॥ बेङ्कट० ये ईशते जगत. सुमतय विश्वस्य स्थावरस्य जगमस्य च वेदितार, ते अस्मान् कृतात् कायिकात् अकृतात् मानसजात् च पापात् अद्य देवा । परि पारयत स्वस्तये ॥ ८ ॥ रे॒ण्वन्तं॑ सु॒हवं॑ हवाम॑र्हेऽमुच॑ सु॒कृतं॒ दैव्यं॒ जन॑म् । अ॒भि॑ मि॒त्रं वरु॑णं स॒तये॒ भग॑ द्यावा॑पृथि॒वी म॒रुत॑ः स्व॒स्तये॑ ॥ ९ ॥ भरे॑षु॒ । इन्द्र॑म् । सु॒ऽहन॑म् । हुआ॒महे॒ | अह॒ ऽमुच॑म् । सु॒ऽकृत॑म् । दैव्य॑म् । जन॑म् । अ॒ग्निम् । मि॒त्रम् । वरु॑णम् । स॒तये॑ । भग॑म् | द्यावा॑पृथि॒नी इति॑ । म॒रुत॑ । स्व॒स्तये॑ ॥ ९ ॥ उद्गीथ० भरेषु सङ्ग्रामेषु इन्द्रम् सुहवम् स्वाह्वानम् हवामहे आह्वयामो वयम्, आत्मन पालना- र्थमिति शेष । किञ्च अहोमुचम् अहस पापाद् मोचयितार भक्तजनस्य मुकृतम् पुण्यकृतम् दैव्यम् देवेषु भवम् जनम् उक्तव्यतिरिक्त च आह्वयाम | अभिम् मिनम् वरुणम् च आह्वयाम सातये शत्रुधनराभाय । भगम् द्यावापृथिवी मस्त च आह्वयाम स्वस्तये सर्वप्रकारावि- नाशाय च ॥९॥ वेङ्कट० सङ्मामेषु इन्द्रम् स्वाह्नानम् हवामहे अहसो मोचक्रम्, माय च सुक्रर्माणम् दैव्यम् जनम् इत्युक्त्वा त जनम् उद्दिशति-भग्निम् इति ॥ ९ ॥ १ इटनवान् वि भ २. नारित रि २३ चाकूला वि. वि. ४. यज्ञस्य वि 4