॥बृहदारण्यकोपनिषत्॥


K om.
न᳘वा᳘अरे प᳘त्युः का᳘माय प᳘तिः प्रियो᳘भवति
आत्म᳘नस् तु᳘का᳘माय प᳘तिः प्रियो᳘भवति॥
न᳘वा᳘अरे जाया᳘यै का᳘माय जाया᳘प्रिया᳘भवति
आत्म᳘नस् तु᳘का᳘माय जाया᳘प्रिया᳘भवति॥
न᳘वा᳘अरे पुत्रा᳘णां का᳘माय पुत्रा᳘ः प्रिया᳘भवन्ति
आत्म᳘नस् तु᳘का᳘माय पुत्रा᳘ः प्रिया᳘भवन्ति॥
न᳘वा᳘अरे वित्त᳘स्य का᳘माय वित्त᳘ं प्रिय᳘ं भवति
आत्म᳘नस् तु᳘का᳘माय वित्त᳘ं प्रिय᳘ं भवति॥
न᳘वा᳘अरे ब्र᳘ह्मणः का᳘माय ब्र᳘ह्म प्रिय᳘ं भवति
आत्म᳘नस् तु᳘का᳘माय ब्र᳘ह्म प्रिय᳘ं भवति॥
न᳘वा᳘अरे क्षत्र᳘स्य का᳘माय क्षत्र᳘ं प्रिय᳘ं भवति
आत्म᳘नस् तु᳘का᳘माय क्षत्र᳘ं प्रिय᳘ं भवति॥
न᳘वा᳘अरे लोका᳘नां का᳘माय लोका᳘ः प्रिया᳘भवन्ति
आत्म᳘नस् तु᳘का᳘माय लोका᳘ः प्रिया᳘भवन्ति॥
न᳘वा᳘अरे देवा᳘नां का᳘माय देवा᳘ः प्रिया᳘भवन्ति
आत्म᳘नस् तु᳘का᳘माय देवा᳘ः प्रिया᳘भवन्ति॥
न᳘वा᳘अरे भूता᳘नां का᳘माय भूता᳘नि प्रिया᳘णि भवन्ति
आत्म᳘नस् तु᳘का᳘माय भूता᳘नि प्रिया᳘णि भवन्ति॥
न᳘वा᳘अरे स᳘र्वस्य का᳘माय स᳘र्वं प्रिय᳘ं भवति
आत्म᳘नस् तु᳘का᳘माय स᳘र्वं प्रिय᳘ं भवति॥
आत्मा᳘वा᳘अरे द्रष्ट᳘व्यः श्रोत᳘व्यो मन्त᳘व्यो निदिध्यासित᳘व्यो॥
मै᳘त्रेयि
आत्म᳘नो वा᳘अरे द᳘र्शनेन श्र᳘वणेन मत्या᳘विज्ञा᳘नेनेद᳘ँ स᳘र्वं विदित᳘म्॥

pMk6
ब्र᳘ह्म त᳘ं प᳘रादाद्यो᳘ऽन्य᳘त्रात्म᳘नो ब्र᳘ह्म वे᳘द;
क्षत्र᳘ं त᳘ं प᳘रादाद्यो᳘ऽन्य᳘त्रात्म᳘नः क्षत्र᳘ं वे᳘द;
लोका᳘स् त᳘ं प᳘रादुर्यो᳘ऽन्य᳘त्रात्म᳘नो लोका᳘न्वे᳘द;
देवा᳘स् त᳘ं प᳘रादुर्यो᳘ऽन्य᳘त्रात्म᳘नो देवा᳘न्वे᳘द;
भूता᳘नि त᳘ं प᳘रादुर्यो᳘ऽन्य᳘त्रात्म᳘नो भूता᳘नि वे᳘द;
स᳘र्वं त᳘ं प᳘रादाद्यो᳘ऽन्य᳘त्रात्म᳘नः स᳘र्वं वे᳘देद᳘ं ब्र᳘ह्मेद᳘ं क्षत्र᳘म्
इमे᳘लोका᳘,
इमे᳘देवा᳘,
इमा᳘नि भूता᳘नीद᳘ँ स᳘र्वं,
य᳘दय᳘मात्मा᳘॥

pMk7
स᳘य᳘था दुन्दुभे᳘र्हन्य᳘मानस्य न᳘बा᳘ह्याङ्छ᳘ब्दाङ्छक्नुयाद्ग्र᳘हणाय,
दुन्दुभे᳘स् तु᳘ग्र᳘हणेन दुन्दुभ्याघात᳘स्य वा श᳘ब्दो गृहीत᳘ः;

pM8/k9
स᳘य᳘था वी᳘णायै वाद्य᳘मानायै न᳘बा᳘ह्याङ्छ᳘ब्दाङ्छक्नुयाद्ग्र᳘हणाय,
वी᳘णायै तु᳘ग्र᳘हणेन वीणावाद᳘स्य वा श᳘ब्दो ग्र्हीत᳘ः;

pM9/k8
स᳘य᳘था शङ्ख᳘स्य ध्माय᳘मानस्य न᳘बा᳘ह्याङ्छ᳘ब्दाङ्छक्नुयाद्ग्र᳘हणाय,
शङ्ख᳘स्य तु᳘ग्र᳘हणेन शङ्खध्म᳘स्य वा श᳘ब्दो गृहीत᳘ः;

pMk10
स᳘य᳘थार्द्रैधाग्ने᳘रभ्या᳘हितस्य

K abhyAhitAt
पृथग्धूमा᳘विनिश्च᳘रन्ति
एव᳘वा᳘अरेऽस्य महतो᳘भूत᳘स्य नि᳘श्वसितम्

K niHshvasitam
एत᳘द्य᳘दृग्वेदो᳘यजुर्वेद᳘ः सामवेदो᳘ऽथर्वाङ्गिर᳘स इतिहास᳘ः पुराण᳘ं विद्या᳘उपनिष᳘दः श्लो᳘काः सू᳘त्राण्यनुव्याख्या᳘नानि व्याख्या᳘ननि
अस्यै᳘वै᳘ता᳘नि स᳘र्वाणि नि᳘श्वसितानि

kniHshvasitAni

pMk11
स᳘य᳘था स᳘र्वासामपा᳘ँ समुद्र᳘एकायन᳘म्
एव᳘ँ स᳘र्वेषाँ स्पर्शा᳘नां त्व᳘गेकायन᳘म्
एव᳘ँ स᳘र्वेषां गन्धा᳘नां ना᳘सिके एकायन᳘म्
एव᳘ँ स᳘र्वेषाँ र᳘सानां जिह्वै᳘कायन᳘म्
एव᳘ँ स᳘र्वेषाँ रूपा᳘णां च᳘क्षुरेकायन᳘म्
एव᳘ँ स᳘र्वेषँ श᳘ब्दानाँ श्रो᳘त्रमेकायन᳘म्
एव᳘ँ स᳘र्वेषाँ सङ्कल्पा᳘नां म᳘न एकायन᳘म्

K variato ordineH
एव᳘ँ स᳘र्वेषां वे᳘दानां वा᳘गेकायन᳘म्
एव᳘ँ स᳘र्वेषां क᳘र्मणाँ ह᳘स्तावेकायन᳘म्
एव᳘ँ स᳘र्वेषाम᳘ध्वनां पा᳘दावेकायन᳘म्
एव᳘ँ स᳘र्वेषामानन्दा᳘नामुप᳘स्थ एकायन᳘म्
एव᳘ँ स᳘र्वेषां विसर्गा᳘णां पा᳘युरेकायन᳘म्
एव᳘ँ स᳘र्वासां विद्या᳘नाँ हृदयमेकायन᳘म्

pMk12
स᳘य᳘था सैन्धवखिल्य᳘उदके᳘प्रा᳘स्त उदक᳘मेवा᳘नुविली᳘येत,
ना᳘हास्योद्ग्र᳘हणायैव᳘

K na hAsyodgrahaNAyaiva
स्याद्
य᳘तो-यतस् त्वा᳘द᳘दीत लव᳘णमेवै᳘व᳘ं वा᳘अर इद᳘ं मह᳘द्भूत᳘मनन्त᳘मपार᳘ं विज्ञानघन᳘एवै᳘ते᳘भ्यो भूते᳘भ्यः समुत्था᳘य,
ता᳘न्य् एवा᳘नुवि᳘नश्यति;
न᳘प्रे᳘त्य संज्ञा᳘स्ती᳘त्यरे ब्रवीमी᳘ति होवाच या᳘ज्ञवल्क्यः॥

pMk13
सा᳘होवाच मै᳘त्रेयि
अ᳘त्रैव᳘मा भ᳘गवानमूमुहद्
न᳘प्रे᳘त्य संज्ञा᳘स्ती᳘ति॥

pM14/k13
स᳘होवाच या᳘ज्ञवल्क्यो

K om.
न᳘वा᳘अरेऽह᳘ं मो᳘हं ब्रवीमि
अल᳘ं वा᳘अर इद᳘ं विज्ञा᳘नाय॥

pM15/k14
य᳘त्र हि᳘द्वैत᳘मिव भ᳘वति,

K variato ordineH
त᳘दि᳘तर इ᳘तरं जिघ्रति,
त᳘दि᳘तर इ᳘तरं पश्यति
त᳘दि᳘तर इ᳘तरँ शृणोति,
त᳘दि᳘तर इ᳘तरमभि᳘वदति,
त᳘दि᳘तर इ᳘तरं मनुते,
त᳘दि᳘तर इ᳘तरं वि᳘जानाति॥

pM16/k14
य᳘त्र त्व᳘स्य स᳘र्वमात्मै᳘वा᳘भूत्

kvariato ordineH
त᳘त्के᳘न क᳘ं पश्येत्
त᳘त्के᳘न क᳘ं जिघ्रेत्
त᳘त्के᳘न क᳘ँ शृणुयात्
त᳘त्के᳘न क᳘मभि᳘वदेत्
त᳘त्के᳘न क᳘ं मन्वीत,
त᳘त्के᳘न क᳘ं वि᳘जानीयाद्॥
ये᳘नेद᳘ँ स᳘र्वं विजाना᳘ति,
त᳘ं के᳘न वि᳘जानीयाद्
विज्ञाता᳘रमरे के᳘न वि᳘जानीयादि᳘ति॥

ch5

pMk1
इय᳘ं पृथिवी᳘स᳘र्वेषां भूता᳘नां म᳘धु
अस्यै᳘पृथिव्यै᳘स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्या᳘ं पृथिव्या᳘ं तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘स् चाय᳘मध्यात्म᳘ँ शारीर᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्म,
इद᳘ँ स᳘र्वम्॥

pMk2
इमा᳘आ᳘पः स᳘र्वेषां भूता᳘नां म᳘धु
आसा᳘मपा᳘ँ स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मास्व᳘प्सु᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ँ रैतस᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्म,
इद᳘ँ स᳘र्वम्॥

pMk3
अय᳘मग्नि᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्याग्ने᳘ः स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्नग्नौ᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं वाङ्म᳘यस् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्म,
इद᳘ँ स᳘र्वम्॥

pM4/k10
अय᳘माकाश᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्याकाश᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्नाकाशे᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ँ हृद्य् आकाश᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pM5/k4
अय᳘ं वायु᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्य वायो᳘ः स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्वायौ᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं प्राण᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ं अमृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pM6/k5
अय᳘मादित्य᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्यादित्य᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्नादित्ये᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं चाक्षुष᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk7
अय᳘ं चन्द्र᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्य चन्द्र᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्चन्द्रे᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं मानस᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pM8/k6
इमा᳘दि᳘शः स᳘र्वेषां भूता᳘नां म᳘धु
आसा᳘ं दिशा᳘ँ स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मासु᳘दिक्षु᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ँ श्रौत्र᳘ः प्रातिश्रुत्क᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pM9/k8
इय᳘ं विद्यु᳘त्स᳘र्वेषां भूता᳘नं म᳘धु
अस्यै᳘विद्यु᳘तः स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्या᳘ं विद्यु᳘ति तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं तैजस᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pM10/k9
अय᳘ँ स्तनयित्नु᳘ः स᳘र्वेषां भुता᳘नां म᳘धु
अस्य स्तनयित्नो᳘ः स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्त्स्तनयित्नौ᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ँ शाब्द᳘ः सौवर᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk11
अय᳘ं धर्म᳘ः स᳘र्वेषां भूता᳘नां म᳘धु
अस्य धर्म᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्धर्मे᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं धार्म᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk12
इद᳘ँ सत्य᳘ँ स᳘र्वेषां भूता᳘नां म᳘धु
अस्य सत्य᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्त्सत्ये᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ँ सात्य᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk13
इद᳘ं मानुष᳘ँ स᳘र्वेषां भूता᳘नां म᳘धु
अस्य मानुष᳘स्य स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्मानुषे᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मध्यात्म᳘ं मानुष᳘स् तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk14
अय᳘मात्मा᳘स᳘र्वेषां भूता᳘नां म᳘धु
अस्यात्म᳘नः स᳘र्वाणि भूता᳘नि म᳘धु;
य᳘श्चाय᳘मस्मि᳘न्नात्म᳘नि तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
य᳘श्चाय᳘मात्मा᳘तेजोम᳘योऽमृतम᳘यः पु᳘रुषो,
अय᳘मेव᳘स᳘यो᳘ऽय᳘मात्मे᳘द᳘ममृतम्
इद᳘ं ब्र᳘ह्मेद᳘ँ स᳘र्वम्॥

pMk15
स᳘वा᳘अय᳘मात्मा᳘स᳘र्वेषां अ᳘धिपतिः,
स᳘र्वेषां भूता᳘नाँ रा᳘जा॥
त᳘द्य᳘था रथनाभौ᳘च रथनेमौ᳘चा᳘राः स᳘र्वे स᳘मर्पिता,
एव᳘मेवा᳘स्मि᳘न्नात्म᳘नि स᳘र्वाणि भूता᳘नि स᳘र्वे देवा᳘ः स᳘र्वे लोका᳘ः स᳘र्वे प्राणा᳘ः स᳘र्व एत᳘आत्मा᳘नः स᳘मर्पिताः॥

pMk16
इद᳘ं वै᳘त᳘न्म᳘धु डध्य᳘ङ्ङ् अथर्वणो᳘ऽश्वि᳘भ्यामुवाच॥
त᳘देत᳘दृषिः प᳘श्यन्नवोचत्

lv 1.116.12:
त᳘द्वां,
नरा,
सन᳘ये द᳘ँस उग्र᳘म्
आवि᳘ष् कृणोमि,
तन्यतु᳘र्न᳘वृष्टि᳘ं,
डध्य᳘ङ् ह य᳘न्म᳘ध्व् अथर्वणो᳘वाम्
अ᳘श्वस्य शीर्ष्णा᳘प्र᳘य᳘दीमुवा᳘चे᳘ति॥

pMk17
इद᳘ं वै᳘त᳘न्म᳘धु डध्य᳘ङ्ङ् अथर्वणो᳘ऽश्वि᳘भ्यामुवाच॥
त᳘देत᳘दृषिः प᳘श्यन्नवोचत्

lv 1.117.22:
अथर्वणा᳘याश्विना डधीचे᳘ऽश्व्यँ शि᳘रः प्र᳘त्यैरयतं;
स᳘वां म᳘धु प्र᳘वोचदृताय᳘न्
त्वाष्ट्र᳘ं य᳘द्
दस्राउ
अपिकक्ष्य᳘ं वामि᳘ति॥

pMk18
इद᳘ं वै᳘त᳘न्म᳘धु डध्य᳘ङ्ङ् अथर्वणो᳘ऽश्वि᳘भ्यामुवाच॥
त᳘देत᳘दृषिः प᳘श्यन्नवोचत्
पु᳘रश्चक्रे द्विप᳘दः,
पु᳘रश्चक्रे च᳘तुष्पदः;
पु᳘रः स᳘,
पक्षी᳘भुत्वा᳘,
पु᳘रः पु᳘रुष आ᳘विशदि᳘ति॥
स᳘वा᳘अय᳘ं पु᳘रुषः स᳘र्वासु पूर्षु᳘पुरिशयो᳘;
नै᳘नेन कि᳘ं चना᳘नावृतं,
नै᳘नेन कि᳘ं चना᳘सम्वृतम्॥

pMk19
इद᳘ं वै᳘त᳘न्म᳘धु डध्य᳘ङ्ङ् अथर्वणो᳘ऽश्वि᳘भ्यामुवाच॥
त᳘देत᳘दृषिः प᳘श्यन्नवोचत्

lv 6.47.18:
रूप᳘ँ-रूपं प्र᳘तिरूपो बभूव,
त᳘दस्य रूप᳘ं प्रतिच᳘क्षणाये᳘-
-न्द्रो माया᳘भिः पुरुरू᳘प ईयते,
युक्ता᳘ह्य᳘स्य ह᳘रयः शता᳘द᳘शे᳘ति॥
अय᳘ं वै᳘ह᳘रयो,
अय᳘ं वै᳘दश च सह᳘स्रणि बहू᳘नि चानन्ता᳘नि च॥
त᳘देत᳘द्ब्र᳘ह्मापूर्व᳘मनपर᳘मनन्तर᳘मबाह्य᳘म्
अय᳘मात्मा᳘ब्र᳘ह्म स᳘र्वानुभूः॥
इ᳘त्यनुशा᳘सनम्॥
[पनुस्तुब्]

pM20

pro m5,20-22 schribitkrishna 6; vide infra
अ᳘थ वँश᳘ः॥
त᳘दिद᳘ं वय᳘ँ
हौ᳘र्पणाय्याच्,
छौ᳘र्पणय्यो गौ᳘तमाद्
गौ᳘तमो व᳘त्स्याद्
व᳘त्स्यो वा᳘त्स्याच्च पाराशर्या᳘च्च,
पा᳘राशर्यः षा᳘ंक्त्याच्च भा᳘रद्वाजाच्च,
भा᳘रद्वाज औदावहे᳘श्च हा᳘ण्डिल्याच्च,
हा᳘ण्डिल्यो वै᳘जवापाच्च गौतमा᳘च्च,
गौ᳘तमो वै᳘जवापायनाच्च वैष्टपुरेया᳘च्च,
वै᳘ष्टपुरेयः हा᳘ण्डिल्याच्च ऱौहिणायना᳘च्च,
ऱौ᳘हिणायनः हौ᳘नकाच्चात्रेया᳘च्च ऱैभ्या᳘च्च,
ऱै᳘भ्यः पौ᳘तिमाष्यायणाच्च कौण्डिन्यायना᳘च्च,
कौ᳘ण्डिन्यायनः कौ᳘ण्डिन्यात्
कौ᳘ण्डिन्यः कौ᳘ण्डिन्यात्
कौ᳘ण्डिन्यः कौण्डिन्या᳘च्चाग्निवेश्या᳘च्च,

pM21

pro m5,20-22 schribitkrishna 6; vide infra
अग्निवेश्य᳘ः षौ᳘तवात्
षौ᳘तवः पा᳘राशर्यात्
पा᳘राशर्यः जा᳘तुकर्ण्यात्
जा᳘तुकर्ण्यो भा᳘रद्वाजाद्
भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्च गौतमा᳘च्च,
गौ᳘तमो भा᳘रद्वाजाद्
भा᳘रद्वाजो वैजवापायना᳘च्,
वै᳘जवापायनः कशिकायने᳘ः,
कशिकायनि᳘र्घृतकौशिका᳘द्
घृतकौशिक᳘ः पा᳘राशर्यात्
पा᳘राशर्यः पा᳘राशर्यात्
पा᳘राशर्यः जा᳘तुकर्ण्यात्
जा᳘तुकर्ण्यो भा᳘रद्वाजाद्
भा᳘रद्वाजो भारद्वाजा᳘च्चासुरायणा᳘च्यस्का᳘च्च,
असुरायण᳘स् ट्रै᳘वणेः
ट्रै᳘वणिराउ᳘पजन्धनेः
आउ᳘पजन्धनिःअसुरेः
असुरिर्भा᳘रद्वाजाद्
भा᳘रद्वाजो अत्रेया᳘त्

pM22

pro m5,20-22 schribitkrishna 6; vide infra
अत्रेयो᳘मा᳘ण्टेः,
मा᳘ण्टिर्गौ᳘तमाद्
गौ᳘तमो गौ᳘तमाद्
गौ᳘तमो वा᳘त्स्याद्
वा᳘त्स्यः हा᳘ण्डिल्याच्,
छा᳘ण्डिल्यः कै᳘शोर्यात्का᳘प्यात्
कै᳘शोर्यः का᳘प्यः कुमारहरिता᳘त्
कुमारहरितो᳘गालवा᳘द्
गालवो᳘विदर्भीकौण्डिन्या᳘द्
विदर्भीकौण्डिन्यो᳘बा᳘भवाद्वत्सनपा᳘द्
बा᳘भवः पथ᳘ः षौ᳘भरात्
प᳘न्थाः षौ᳘भरोऽया᳘स्यादङ्गिरसा᳘द्
आया᳘स्यो अङ्गिरस᳘ऽभुतेस् ट्वा᳘ष्ट्राद्
अभुतिः ट्वा᳘ष्ट्रो विश्व᳘रूपाद्ट्वा᳘ष्ट्राद्
विश्व᳘रूपस् ट्वा᳘ष्ट्रोऽश्वि᳘भ्याम्
आश्वि᳘नौ डधि᳘च अथर्वना᳘द्
डध्य᳘ङ्ङ् अथर्वनो᳘ऽथर्वनो डै᳘वाद्
अथर्वा डै᳘व मृत्यो᳘ः प्राद्ध᳘ँसनान्
मृत्यु᳘ः प्राद्ध᳘ँसनः ष᳘नगात्
ष᳘नगः परेष्टि᳘णः
परेष्टी᳘ब्र᳘ह्मनो
ब्र᳘ह्म स्व᳘यंभु,
ब्र᳘ह्मणे न᳘मः॥

chk6

schribitkrishna pro m5,20-22; vide supra

pk1
अथ वँशः
पशुतिमाष्यो गौपवनाद्
गौपवनः पशुतिमाष्यात्
पशुतिमाष्यो गौपवनाद्
गौपवनः कौशिकात्
कौशिकः कौण्डिन्यात्
कौण्डिन्यः हाण्डिल्यात्
हाण्डिल्यः कौशिकाच्च गौतमाच्च,
गौतमो

pk2
अग्निवेश्याद्
अग्निवेश्यः हाण्डिल्याच्चानभिम्लाताच्च,
अनभिम्लात अनभिम्लाताद्
अनभिम्लात अनभिम्लाताद्
अनभिम्लातो गौतमाद्
गौतमः षैतवप्राचीनयोग्याभ्याँ,
षैतवप्राचीनयोग्यौ पाराशर्यात्
पाराशर्यो भारद्वाजाद्
भारद्वाजो भारद्वाजाच्च गौतमाच्च,
गौतमो भारद्वाजाद्
भारद्वाजः पाराशर्यात्
पाराशर्यो वैजवापायनाद्
वैजवापायनः कौशिकायनेः,
कौशिकायनिर्

pk3
घृतकौशिकाद्
घृतकौशिकः प्राशर्यायणात्
पारशर्यायणः पाराशर्यात्
पाराशर्यो जातूकर्ण्यात्
जातूकर्ण्य असुरायणाच्च यास्काच्च,
असुरायणस् ट्रैवणेः,
ट्रैवणिरौपजन्धनेः,
औपजन्धनिरसुरेः,
असुरिर्भारद्वाजाद्
भारद्वाज अत्रेयाद्
अत्रेयो माण्टेः,
माण्टिर्गौतमाद्
गौतमो वात्स्याद्
वात्स्यः हाण्डिल्याच्,
छाण्डिल्यः कैशोर्यात्काप्यात्
कैशोर्यः काप्यः कुमारहारितात्
कुमारहारितो गालवाद्
गालवो विदर्भीकौण्डिन्याद्
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवाद्
वत्सनपाद्बाभ्रवः पथः षौभरात्
पन्थाः षौभरोऽयास्यादङ्गिरसाद्
आयास्य अङ्गिरस अभूतेस् ट्वाष्ट्राद्
अभूतिस् ट्वाष्ट्रो विश्वरूपात्ट्वाष्ट्राद्
विश्वरूपस् ट्वाष्ट्रोऽव्शि᳘भ्याम्
आश्वि᳘नौ डधीच अथर्वणाद्
डध्यङ्ङ् अथर्वणोऽथर्वणो डैवाद्
आथर्वा डैवो मृत्योः प्राध्वँसनान्
मृत्यु᳘ः प्राध्वँसनः प्रध्वँसनात्
प्रध्वँसन एकर्षेः
एकर्षिर्विप्रचित्तेः
विप्रचित्तिर्व्यष्टेः
व्यष्टिः षनारोः,
षनारुः षनातनात्
षनातनः षनगात्
षनगः परमेष्ठिनः,
परमेष्ठी ब्रह्मणो;
ब्रह्म स्वयंभु,
ब्रह्मणे नमः॥
[प्नोर्मल्]

ch3 = hbM 14.6. = hbk16.6.

ch1

pMk1
जनको᳘ह वै᳘देहो बहुदक्षिणे᳘न यज्ञे᳘नेजे॥
त᳘त्र ह कुरुपङ्चाला᳘नां ब्राह्मणा᳘अभिस᳘मेता बभूवुः॥
त᳘स्य ह जनक᳘स्य वै᳘देहस्य विजिज्ञा᳘सा

Ai.gH II 2, paH 142a[Tgrx16]AH +vijiGYAsA\`
बभूवः
क᳘ः स्विदेषा᳘ं ब्राह्मणा᳘नामनूचान᳘तम इ᳘ति॥

pM2/k1
स᳘ह ग᳘वाँ सह᳘स्रम᳘वरुरोध;
द᳘श-दश पा᳘दा ए᳘कैकस्याः शृङ्गयोरा᳘बद्धा बभूवुः॥

pM2/k2
ता᳘न्होवाचः
ब्रा᳘ह्मणा भगवन्तो,
यो᳘वो ब्र᳘ह्मिष्ठः,
स᳘एता᳘गा᳘उ᳘दजतामि᳘ति॥
ते᳘ह ब्राह्मणा᳘न᳘दधृषुः॥

pM3/k2
अ᳘थ ह या᳘ज्ञवल्क्यः स्व᳘मेव᳘ब्रह्मचारि᳘णमुवाचैता᳘ः,
सौम्यो᳘दज,
षामश्रवा३ इ᳘ति॥
ता᳘होदा᳘चकार॥
ते᳘ह ब्राह्मणा᳘श्चुक्रुधुः
कथ᳘ं नु᳘नो ब्र᳘ह्मिष्ठो ब्रुवीते᳘ति॥

pM4/k2
अ᳘थ ह जनक᳘स्य वै᳘देहस्य हो᳘ताश्वलो᳘बभूव॥
स᳘हैनं पप्रच्छः
त्व᳘ं नु᳘ख᳘लु नो,
याज्ञवल्क्य,
ब्र᳘ह्मिष्ठोऽसी३ इ᳘ति॥
स᳘होवाचः
न᳘मो वय᳘ं ब्र᳘ह्मिष्ठाय कुर्मो;
गो᳘कामा एव᳘वय᳘ँ स्म इ᳘ति॥
त᳘ँ ह त᳘त एव᳘प्र᳘ष्टुं दध्रे हो᳘ताश्वल᳘ः

pM5/k3
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘ँ स᳘र्वं मृत्यु᳘नाप्त᳘ँ,
स᳘र्वं मृत्यु᳘नाभि᳘पन्नं,
के᳘न य᳘जमानो मृत्यो᳘रा᳘प्तिम᳘तिमुच्यत इ᳘ति॥
हो᳘त्रर्त्वि᳘जाग्नि᳘ना वाचा᳘;
वा᳘ग्वै᳘यज्ञ᳘स्य हो᳘ता॥
त᳘द्ये᳘य᳘ं वा᳘क्सो᳘ऽय᳘मग्नि᳘ः स᳘हो᳘ता सा᳘मु᳘क्तिः सा᳘तिमुक्तिः॥

pM6/k4
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘ँ स᳘र्वमहोरात्रा᳘भ्यामाप्त᳘ँ,
स᳘र्वमहोरात्रा᳘भ्यामभि᳘पन्नं,
के᳘न य᳘जमानोऽहोरात्र᳘योरा᳘प्तिम᳘तिमुच्यत इ᳘ति॥
अध्वर्यु᳘णर्त्वि᳘जा च᳘क्षुषादित्ये᳘न;
च᳘क्षुर्वै᳘यज्ञ᳘स्याध्वर्यु᳘ः॥
त᳘द्य᳘दिद᳘ं च᳘क्षुः,
सो᳘ऽसा᳘वादित्य᳘ः;
सो᳘ऽध्वर्यु᳘ः सा᳘मु᳘क्तिः सा᳘तिमुक्तिः॥

pM7/k5
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘ँ स᳘र्वं पूर्वपक्षापरपक्षा᳘भ्यामाप्त᳘ँ,
स᳘र्वं पूर्वपक्षापरपक्षा᳘भ्यामभि᳘पन्नं,
के᳘न य᳘जमानः पूर्वपक्षापरपक्ष᳘योरा᳘प्तिम᳘तिमुच्यत इ᳘ति॥
ब्रह्म᳘णर्त्वि᳘जा म᳘नसा चन्द्रे᳘ण;
म᳘नो वै᳘यज्ञ᳘स्य ब्रह्मा᳘॥
त᳘द्य᳘दिद᳘ं म᳘नः,
सो᳘ऽसौ᳘चन्द्र᳘ः स᳘ब्रह्मा᳘सा᳘मु᳘क्तिः सा᳘तिमुक्तिः॥

pM8/k6
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘मन्त᳘रिक्षमनारम्बण᳘मिव;
के᳘नाक्रमे᳘ण य᳘जमानः स्वर्ग᳘ं लोक᳘मा᳘क्रमत इ᳘ति॥
उद्गात्र᳘र्त्वि᳘जा वयु᳘ना प्राणे᳘न;
प्राणो᳘वै᳘यज्ञ᳘स्योद्गाता᳘॥
त᳘द्यो᳘ऽय᳘ं प्राण᳘ः स᳘वायु᳘ः स᳘उद्गाता᳘सा᳘मु᳘क्तिः सा᳘तिमुक्तिः॥
इ᳘त्य᳘तिमोक्षा,
अ᳘थ संप᳘दः॥

pM9/k7
या᳘ज्ञवल्क्ये᳘ति होवाच,
क᳘तिभिरय᳘मद्य᳘र्ग्भि᳘र्हो᳘तास्मि᳘न्यज्ञे᳘करिष्यती᳘ति॥
तिसृभिरि᳘ति॥
कतमा᳘स् ता᳘स् ति᳘स्र इ᳘ति॥
पुरोनुवाक्या᳘च याज्या᳘च श᳘स्यैव᳘तृती᳘या॥
कि᳘ं ता᳘भिर्जयती᳘ति॥
पृथिवीलोक᳘मेव᳘पुरोनुवाक्य᳘या ज᳘यति
अन्तरिक्षलोक᳘ं याज्य᳘या,
द्यौर्लोक᳘ँ श᳘स्यया

pM10/k8
या᳘ज्ञवल्क्ये᳘ति होवाच,
क᳘त्यय᳘मद्या᳘ध्वर्यु᳘रस्मि᳘न्यज्ञ᳘आ᳘हुतीर्होष्यती᳘ति॥
तिस्र᳘इ᳘ति॥
कतमा᳘स् ता᳘स् ति᳘स्र इ᳘ति॥
या᳘हुता᳘उज्ज्व᳘लन्ति,
या᳘हुता᳘अतिने᳘दन्ति,
या᳘हुता᳘अधिशे᳘रते॥
कि᳘ं ता᳘भिर्जयती᳘ति॥
या᳘हुता᳘उज्ज्व᳘लन्ति,
देवलोक᳘मेव᳘ता᳘भिर्जयतिः
दी᳘प्यत इव हि᳘देवलोको᳘॥
या᳘हुता᳘अतिने᳘दन्ति,
मनुष्यलोक᳘म्

K pitR\^ilokam
एव᳘ता᳘भिर्जयति
अ᳘तीव हि᳘मनुष्यलोको᳘

K pitR\^iloko
या᳘हुता᳘अधिशे᳘रते,
पितृलोक᳘म्

K manushhyalokam
एव᳘ता᳘भिर्जयति
अध᳘इव हि᳘पितृलोक᳘ः

K manushhyaloka\`H

pM11/k9
या᳘ज्ञवल्क्ये᳘ति होवाच,
क᳘तिभिरय᳘मद्य᳘ब्रह्मा᳘यज्ञ᳘ं दक्षिणतो᳘देव᳘ताभिर्गोपायिष्य᳘ती᳘त्य्

K gopAyatIty
ए᳘कये᳘ति॥
कतमा᳘सै᳘के᳘ति॥
म᳘न एवे᳘ति॥
अनन्त᳘ं वै᳘म᳘नो,
अनन्ता᳘वि᳘श्वे देवा᳘॥
अनन्त᳘मेव᳘स᳘ते᳘न लोक᳘ं जयति॥

pM12/k10
या᳘ज्ञवल्क्ये᳘ति होवाच,
क᳘त्यय᳘मद्यो᳘द्गाता᳘स्मि᳘न्यज्ञे᳘स्तोत्रि᳘याः स्तोष्यती᳘ति॥
तिस्र᳘इ᳘ति॥
कतमा᳘स् ता᳘स् ति᳘स्र इ᳘ति॥
पुरोनुवाक्या᳘च याज्या᳘च श᳘स्यैव᳘तृती᳘याधिदेवत᳘म्
अ᳘थाध्यत्म᳘ं

K om. adhidevatam॥.
कतमा᳘स् ता᳘या᳘अध्यात्म᳘मि᳘ति॥
प्राण᳘एव᳘पुरोनुवाक्या᳘पानो᳘याज्या᳘,
व्यान᳘ः श᳘स्या॥
कि᳘ं ता᳘भिर्जयती᳘ति॥
य᳘त्कि᳘ङ्चेद᳘ं प्राणभृदि᳘ति

kpro ya\`t॥.

schribitpR\^ithivIlokameva puronuvAkyayA jayati
त᳘तो ह हो᳘ताश्वल᳘उ᳘परराम॥

ch2

pMk1
अ᳘थ हैनं जारत्कारव᳘आ᳘र्तभागः पप्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच,
क᳘ति ग्र᳘हाः,
क᳘त्यतिग्रहा᳘इ᳘ति॥
अष्टौ᳘ग्र᳘हा,
अष्टा᳘वतिग्रहा᳘इ᳘ति॥
ये᳘ते᳘ऽष्टौ᳘ग्र᳘हा,
अष्टा᳘वतिग्रहा᳘ः,
कतमे᳘त᳘इ᳘ति॥

pMk2
प्राणो᳘वै᳘ग्र᳘हः॥
सो᳘ऽपाने᳘नातिग्रहे᳘ण

K sa gandhenAtigraheNa
गृहीतो᳘॥
अपाने᳘न

K prANena
हि᳘गन्धा᳘ङ्जि᳘घ्रति॥

pM3/k4
जिह्वा᳘वै᳘ग्र᳘हः॥
स᳘र᳘सेनातिग्रहे᳘ण गृहीतो᳘;
जिह्व᳘या हि᳘र᳘सान्विजाना᳘ति॥

pM4/k3
वा᳘ग्वै᳘ग्र᳘हः॥
स᳘ना᳘म्नातिग्रहे᳘ण गृहीतो᳘;
वाचा᳘हि᳘ना᳘मान्यभिव᳘दति॥

pMk5
च᳘क्षुर्वै᳘ग्र᳘हः॥
स᳘रूपे᳘णातिग्रहे᳘ण गृहीत᳘श्;
च᳘क्षुषा हि᳘रूपा᳘णि प᳘श्यति॥

pMk6
श्रो᳘त्रं वै᳘ग्र᳘हः॥
स᳘श᳘ब्देनातिग्रहे᳘ण गृहीत᳘ः;
श्रो᳘त्रेण हि᳘श᳘ब्दाङ्छृणो᳘ति॥

pMk7
म᳘नो वै᳘ग्र᳘हः॥
स᳘का᳘मेनातिग्रहे᳘ण गृहीतो᳘;
म᳘नसा हि᳘का᳘मान्काम᳘यते॥

pMk8
ह᳘स्तौ वै᳘ग्र᳘हः॥
स᳘क᳘र्मणातिग्रहे᳘ण गृहीतो᳘;
ह᳘स्ताभ्याँ हि᳘क᳘र्म करो᳘ति॥

pMk9
त्व᳘ग्वै᳘ग्र᳘हः॥
स᳘स्प᳘र्शेनातिग्रहे᳘ण गृहीत᳘स्;
त्वचा᳘हि᳘स्प᳘र्शान्वेद᳘यत॥
इ᳘त्यष्टौ᳘ग्र᳘हा,
अष्टा᳘वतिग्रहा᳘ः॥

pMk10
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘ँ स᳘र्वं मृत्यो᳘र᳘न्नं,
का᳘स्वित्सा᳘देव᳘ता,
य᳘स्या मृत्यु᳘र᳘न्नमि᳘ति॥
अग्नि᳘र्वै᳘मृत्यु᳘ः,
सो᳘ऽपा᳘म᳘न्नम्
अ᳘प पुनर्मृत्यु᳘ं जयति॥

pM11/k12
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘त्राय᳘ं पु᳘रुषो म्रिय᳘ते,
कि᳘मेनं न᳘जहाती᳘ति॥
ना᳘मे᳘ति
अनन्त᳘ं वै᳘ना᳘मानन्ता᳘वि᳘श्वे देवा᳘;
अनन्त᳘मेव᳘स᳘ते᳘न लोक᳘ं जयति॥

pM12/k11
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘त्राय᳘ं पु᳘रुषो म्रिय᳘त,
उ᳘दस्मा᳘त्प्राणा᳘ः क्रामन्ति
आ᳘हो ने᳘ति॥
ने᳘ति होवाच या᳘ज्ञवल्क्यो᳘,
अत्रैव᳘सम᳘वनीयन्ते,
स᳘उ᳘च्छ्वयति
आ᳘ध्मायति
आ᳘ध्मातो मृत᳘ः शेते॥

pMk13
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘त्रास्य पु᳘रुषस्य मृत᳘स्याग्नि᳘ं वा᳘गप्ये᳘ति,
वा᳘तं प्राण᳘श्,
च᳘क्षुरादित्य᳘ं,
म᳘नश्चन्द्र᳘ं,
दि᳘शः श्रो᳘त्रं,
पृथिवी᳘ँ श᳘रीरम्
आकाश᳘मात्मौ᳘षधीर्लो᳘मानि,
व᳘नस्प᳘तीन्के᳘शा,
अप्सु᳘लो᳘हितं च रे᳘तश्च निधी᳘यते,
क्वा᳘य᳘ं तदा᳘पु᳘रुषो भवती᳘ति॥
आ᳘हर,
सौम्य,
ह᳘स्तम्॥

pM14/k13
आ᳘र्तभागे᳘ति होवाचावा᳘म्

K om. iti hovAcha
एवै᳘त᳘द्

kevaitasya
वेदिष्या᳘वो;
न᳘नावेत᳘त्सजन᳘इ᳘ति॥
तौ᳘होत्क्र᳘म्य मन्त्रया᳘ं चक्रतुस्

K chakrAte
तौ᳘ह य᳘दूच᳘तुः,
क᳘र्म हैव᳘त᳘दूचतुः
अ᳘थ ह य᳘त्प्रशँस᳘तुः,
क᳘र्म हैव᳘त᳘त्प्र᳘शँसतुः
पु᳘ण्यो वै᳘पु᳘ण्येन क᳘र्मणा भवति,
पा᳘पः पा᳘पेने᳘ति॥
त᳘तो ह जारत्कारव᳘आ᳘र्तभाग उ᳘परराम॥

ch3

pMk1
अ᳘थ हैनं भुज्यु᳘र्ला᳘ह्यायनिः पप्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच,
मद्रे᳘षु च᳘रकाः प᳘र्यव्रजाम;
ते᳘पत᳘ङ्चलस्य का᳘प्यस्य गृहा᳘नै᳘म॥
त᳘स्यासीद्दुहिता᳘गन्धर्व᳘गृहीता;
त᳘मपृच्छामः
को᳘ऽसी᳘ति॥
सो᳘ऽब्रवीत्
षुधन्वा᳘ङ्गिरस᳘इ᳘ति॥
त᳘ं यदा᳘लोका᳘नाम᳘न्तान᳘पृच्छामा᳘थैत᳘द्

K athainam
अब्रूमः
क्व᳘पारिक्षिता᳘अभवन्नि᳘ति॥
क्व᳘पारिक्षिता᳘अभवन्नि᳘ति॥

kabhavant.
त᳘त्

K sa
त्वा पृच्छामि,
याज्ञवल्क्यः
क्व᳘पारिक्षिता᳘अभवन्नि᳘ति॥

pMk2
स᳘होवाचोवा᳘च वै᳘स᳘त᳘द्
अगच्छन्वै᳘ते᳘त᳘त्र,
य᳘त्राश्वमेधयाजि᳘नो ग᳘च्छन्ती᳘ति॥
क्व᳘न्व᳘श्वमेधयाजि᳘नो गच्छन्ती᳘ति॥
द्वा᳘त्रिँशत वै᳘देवरथाह्न्या᳘न्यय᳘ं लोक᳘स्;
त᳘ँ समन्त᳘ं लोक᳘ं द्विस्ता᳘वत्पृथिवी᳘

K samantaM pR\^ithivI dvistAvat
प᳘र्येति;
ता᳘ँ

K tA.N samantaM
पृथिवी᳘ं द्विस्ता᳘वत्समुद्र᳘ः प᳘र्येति॥
त᳘द्या᳘वती क्षुर᳘स्य धा᳘रा,
या᳘वद्वा म᳘क्षिकायाः प᳘त्त्रं,
ता᳘वान᳘न्तरेणाकाश᳘ः॥
ता᳘न्९न्द्रः सुपर्णो᳘भूत्वा᳘वाय᳘वे प्रा᳘यच्छत्;
ता᳘न्वायु᳘रात्म᳘नि धित्वा᳘त᳘त्रागमयद्य᳘त्र परिक्षिता᳘

K ashvamedhayAjino
अ᳘भवन्नि᳘ति॥
एव᳘मिव वै᳘स᳘वायु᳘मेव᳘प्र᳘शशँस;
त᳘स्माद्वायु᳘रेव᳘व्य᳘ष्टिः
वायु᳘ः स᳘मष्टिः॥
अ᳘प पुनर्मृत्यु᳘ं जयति,
स᳘र्वमा᳘युरेति

K om. sarvamAyureti
य᳘एव᳘ं वे᳘द॥
त᳘तो ह भुज्यु᳘र्ला᳘ह्यायनिरु᳘परराम॥

chM4/k5

pMk1
अ᳘थ हैनं कहो᳘डः

K kaholaH
कौ᳘षीतकेयः पप्रच्छः
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘द्

K add. eva
साक्षा᳘द᳘परोक्षाद्ब्र᳘ह्म य᳘आत्मा᳘सर्वान्तर᳘ः
त᳘ं मे व्या᳘चक्ष्वे᳘ति॥
एष᳘त आत्मा᳘सर्वान्तर᳘ः॥
कतमो᳘,
याज्ञवल्क्य,
सर्वान्तरो᳘॥
यो᳘ऽशनाया᳘पिपासे᳘शो᳘कं मो᳘हं जरा᳘ं मृत्यु᳘मत्ये᳘ति॥
एत᳘ं वै᳘त᳘मात्मा᳘नं विदित्वा᳘,
ब्राह्मणा᳘ः पुत्रैषणा᳘याश्च वित्तैषणा᳘याश्च लोकैषणा᳘याश्च व्युत्था᳘या᳘थ भिक्षाच᳘र्यं चरन्ति॥
या᳘ह्य् ए᳘व᳘पुत्रैषणा᳘सा᳘वित्तैषणा᳘,
या᳘वित्तैषणा᳘सा᳘लोकैषणो᳘भे᳘ह्य् ए᳘ते᳘ए᳘षणे एव᳘भ᳘वतः॥
त᳘स्माद्पण्डित᳘ः

K brAmaNaH
पा᳘ण्डित्यं निर्वि᳘द्य,
बा᳘ल्येन तिष्ठा᳘सेद्;
बा᳘ल्यं च पा᳘ण्डित्यं च निर्वि᳘द्या᳘थ मुनि᳘ः
अमौन᳘ं च मौन᳘ं च निर्वि᳘द्या᳘थ ब्राह्मण᳘ः॥
स᳘ब्राह्मण᳘ः के᳘न स्याद्॥
ये᳘न स्या᳘त्
ते᳘नेदृश एव᳘भवति,
य᳘एव᳘ं वे᳘द

K evAto.anyadArtaM
त᳘तो ह कहो᳘डः

K kaholaH
कौ᳘षीतकेय उ᳘परराम॥

chM5/k4

pMk1
अ᳘थ हैनमूषस्त᳘श्चा᳘क्रायणः पप्रच्छ॥
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘त्साक्षा᳘द᳘परोक्षाद्ब्र᳘ह्म य᳘आत्मा᳘सर्वान्तर᳘ः
त᳘ं मे व्या᳘चक्ष्वे᳘ति॥
एष᳘त आत्मा᳘सर्वान्तर᳘ः॥
कतमो᳘,
याज्ञवल्क्य,
सर्वान्तरो᳘॥
य᳘ः प्राणे᳘न प्रा᳘णिति,
स᳘त आत्मा᳘सर्वान्तरो᳘;
यो᳘ऽपाने᳘नापा᳘निति,
स᳘त आत्मा᳘सर्वान्तरो᳘;
यो᳘व्याने᳘न व्य᳘निति,
स᳘त आत्मा᳘सर्वान्तरो᳘;
य᳘उदाने᳘नोद᳘निति,
स᳘त आत्मा᳘सर्वान्तरो᳘॥
य᳘ः समाने᳘न सम᳘निति,
स᳘त आत्मा᳘सर्वन्तर᳘।

K om. yaH॥.
एष᳘त आत्मा᳘सर्वान्तर᳘ः॥

pM1/k2
स᳘होवाचोषस्त᳘श्चा᳘क्रायणोः
य᳘था वै᳘ब्रूया᳘दसौ᳘गौ᳘ः
असा᳘व᳘श्व इ᳘ति
एव᳘मेवै᳘त᳘द्व्य᳘पदिष्टं भवति॥
य᳘देव᳘साक्षा᳘द᳘परोक्षाद्ब्र᳘ह्म य᳘आत्मा᳘सर्वान्तर᳘ः
त᳘ं मे व्या᳘चक्ष्वे᳘ति॥
एष᳘त आत्मा᳘सर्वान्तर᳘ः॥
कतमो᳘,
याज्ञवल्क्य,
सर्वान्तरो᳘॥
न᳘दृष्टेर्द्रष्टा᳘रं पश्येः
न᳘श्रु᳘तेः श्रोता᳘रँ शृणुया;
न᳘मते᳘र्मन्ता᳘रं मन्वीथा,
न᳘वि᳘ज्ञातेर्विज्ञाता᳘रं वि᳘जानीया॥
एष᳘त आत्मा᳘सर्वान्तरो᳘॥
अतोऽन्य᳘दा᳘र्तं॥
त᳘तो होषस्त᳘श्चा᳘क्रायण उ᳘परराम॥

ch6

pMk1
अ᳘थ हैनं गा᳘र्गी वाचक्न᳘वी पप्रच्छः
या᳘ज्ञवल्क्ये᳘ति होवाच,
य᳘दिद᳘ँ स᳘र्वमप्स्वो᳘तं च प्रो᳘तं च,
क᳘स्मिन्नु᳘

K nu khalv
आ᳘प ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
वायौ᳘,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘

K nu khalu
वायु᳘रो᳘तश्च प्रो᳘तश्चे᳘ति॥
आकाश᳘एव᳘

K antarikshalokeshhu
गार्गी᳘ति॥
क᳘स्मिन्न्वा᳘काश᳘

K nu khalvantarikshalokA\`
ओ᳘तश्च प्रो᳘तश्चे᳘ति॥
अन्तरिक्षलोके᳘षु

K gandharvalokeshhu
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘ल्वन्तरिक्षलोका᳘

K gandharvalokA
ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
द्यौर्लोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु द्यौर्लोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘त्य्

K om. dyaurlokeshhu॥.
अदित्यलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘ल्वादित्यलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
चन्द्रलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु चन्द्रलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
नक्षत्रलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु नक्षत्रलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
देवलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु देवलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
गन्धर्वलोके᳘षु

K indralokeshhu
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘ल्व् गन्धर्वलोका᳘

K indralokA
ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
प्रजापतिलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु प्रजापतिलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
ब्रह्मलोके᳘षु,
गार्गी᳘ति॥
क᳘स्मिन्नु᳘ख᳘लु ब्रह्मलोका᳘ओ᳘ताश्च प्रो᳘ताश्चे᳘ति॥
स᳘होवाचः
गा᳘र्गि,
मा᳘तिप्राक्षीः
मा᳘ते मूर्धा᳘व्य᳘पप्तद्

K vipaptad
अनतिप्रश्न्या᳘ं वै᳘देव᳘ताम᳘तिपृच्छसि॥
गा᳘र्गि,
मा᳘तिप्राक्षीरि᳘ति॥
त᳘तो ह गा᳘र्गी वाचक्न᳘व्य् उ᳘परराम॥

chM7

K ex parte aliteH vide infra

pMk1
अ᳘थैनमूद्दा᳘लक आ᳘रुणिः पप्रच्छः
या᳘ज्ञवल्क्ये᳘ति होवाच,
मद्रे᳘ष्ववसाम पतङ्चल᳘स्य का᳘प्यस्य गृहे᳘षु,
यज्ञ᳘मधीयाना᳘ः॥
त᳘स्यासीद्भार्या᳘गन्धर्व᳘गृहीता॥
त᳘मपृच्छामः
को᳘ऽसी᳘ति॥
सो᳘ऽब्रवीत्
कब᳘न्ध अथर्वण᳘इ᳘ति॥

pM2/k1
सो᳘ऽब्रवीत्पतङ्चल᳘ं का᳘प्यं याज्ञिका᳘ँश्चः
वे᳘त्थ नु᳘त्व᳘ं,
काप्य,
त᳘त्सू᳘त्रं य᳘स्मिन्नय᳘ं च लोक᳘ः प᳘रश्च लोक᳘ः स᳘र्वाणि च भूता᳘नि स᳘ंदृब्धानि भवन्ती᳘ति॥
सो᳘ऽब्रवीत्पतङ्चल᳘ः का᳘प्योः
ना᳘ह᳘ं त᳘द्
भगवन्
वेदे᳘ति॥

pM3/k1
सो᳘ऽब्रवीत्पतङ्चल᳘ं का᳘प्यं याज्ञिका᳘ँश्चः
वे᳘त्थ नु᳘त्व᳘ं,
काप्य,
त᳘मन्तर्यामि᳘णं,
य᳘इम᳘ं च लोक᳘ं प᳘रं च लोक᳘ँ स᳘र्वाणि च भूता᳘न्य᳘न्तरो यम᳘यती᳘ति॥
सो᳘ऽब्रवीत्पतङ्चल᳘ः का᳘प्योः
ना᳘ह᳘ं त᳘ं,
भगवन्
वेदे᳘ति॥

pM4/k1
सो᳘ऽब्रवीत्पतङ्चल᳘ं का᳘प्यं याज्ञिका᳘ँश्चः
यो᳘वै᳘त᳘त्
काप्य,
सू᳘त्रं विद्या᳘त्त᳘ं चान्तर्यामि᳘णँ,
स᳘ब्रह्मवि᳘त्
स᳘लोकवि᳘त्
स᳘देववि᳘त्
स᳘वेदवि᳘त्
स᳘यज्ञवि᳘त्

K om.
स᳘भूतवि᳘त्
स᳘आत्मवि᳘त्
स᳘सर्ववि᳘दि᳘ति ते᳘भ्योऽब्रवीत्॥
त᳘दह᳘ं वेद॥
त᳘च्चे᳘त्त्व᳘ं,
याज्ञवल्क्य,
सू᳘त्रम᳘विद्वाँस् त᳘ं चान्तर्यामि᳘णं ब्रह्मगवी᳘रुद᳘जसे,
मूर्धा᳘ते वि᳘पतिष्यती᳘ति॥

pM5/k1
वे᳘द वा᳘अह᳘ं,
गौतम,
त᳘त्सू᳘त्रं त᳘ं चान्तर्यामि᳘णमि᳘ति॥
यो᳘वा᳘इद᳘ं क᳘श्च ब्रूया᳘द्
वे᳘द वेदे᳘ति॥
य᳘था वे᳘त्थ,
त᳘था ब्रूही᳘ति॥

pM6/k2

K sa hovachaH
वायु᳘र्वै᳘,
गौतम,
त᳘त्सू᳘त्रं;
वायु᳘ना वै᳘,
गौतम,
सू᳘त्रेणाय᳘ं च लोक᳘ः प᳘रश्च लोक᳘ः स᳘र्वाणि च भूता᳘नि स᳘ंदृब्धानि भवन्ति॥
त᳘स्माद्वै᳘,
गौतम,
पु᳘रुषं प्रे᳘तमाहुः
व्य᳘स्रँसिषतास्या᳘ङ्गानी᳘ति;
वायु᳘ना हि᳘,
गौतम,
सू᳘त्रेण स᳘म्दृब्धानि भवन्ती᳘ति॥
एव᳘मेवै᳘त᳘द्

K om. eva
याज्ञवल्क्यान्तर्यामि᳘णं ब्रूही᳘ति॥

pM7/k3
य᳘ः पृथिव्या᳘ं ति᳘ष्ठन्पृथिव्या᳘अ᳘न्तरो,
य᳘ं पृथिवी᳘न᳘वे᳘द,
य᳘स्य पृथिवी᳘श᳘रीरं,
य᳘ः पृथिवी᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM8/k4
यो᳘ऽप्सु᳘ति᳘ष्ठन्नद्भ्यो᳘ऽन्तरो,
य᳘मा᳘पो न᳘विदु᳘ः
य᳘स्या᳘पः श᳘रीरं,
यो᳘ऽपो᳘ऽन्तरो यम᳘यति
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM9/k5
यो᳘ऽग्नौ᳘ति᳘ष्ठन्नग्ने᳘र᳘न्तरो,
य᳘मग्नि᳘र्न᳘वे᳘द,
य᳘स्याग्नि᳘ः श᳘रीरं,
यो᳘ऽग्नि᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM10/k6
यो᳘ऽन्त᳘रिक्षे ति᳘ष्ठन्नन्त᳘रिक्षाद᳘न्तरो,
य᳘मन्त᳘रिक्षं न᳘वे᳘द,
य᳘स्यान्त᳘रिक्षँ श᳘रीरं,
यो᳘ऽन्त᳘रिक्षम᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM11/k7
यो᳘वायौ᳘ति᳘ष्ठन्वायो᳘र᳘न्तरो,
य᳘ं वायु᳘र्न᳘वे᳘द,
य᳘स्य वायु᳘ः श᳘रीरं,
यो᳘वायु᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pk8

add. K
यो दिवि तिष्ठन्दिवोऽन्तरो,
यं द्यौर्न वेद,
यस्य द्यौः शरीरं,
यो दिवमन्तरो यमयति
एष त आत्मान्तर्याम्यमृतः॥

pM12/k9
य᳘आदित्ये᳘ति᳘ष्ठन्नादित्या᳘द᳘न्तरो,
य᳘मादित्यो᳘न᳘वे᳘द,
य᳘स्यादित्य᳘ः श᳘रीरं,
य᳘आदित्य᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM13/k11
य᳘श्चन्द्रतारके᳘ति᳘ष्ठङ्चन्द्रतारका᳘द᳘न्तरो,
य᳘ं चन्द्रतारक᳘ं न᳘वे᳘द,
य᳘स्य चन्द्रतारक᳘ँ श᳘रीरं,
य᳘श्चन्द्रतारक᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pk12

add. K
य आकाशे तिष्ठन्नाकाशादन्तरो,
यमाकाशो न वेद,
यस्याकाशः शरीरं,
य आकाशमन्तरो यमयति
एष त आत्मान्तर्याम्यमृतः॥

pM14/k10
यो᳘दिक्षु᳘ति᳘ष्ठन्दिग्भ्यो᳘ऽन्तरो,
य᳘ं दि᳘शो न᳘विदु᳘ः
य᳘स्य दि᳘शः श᳘रीरं,
यो᳘दिशो᳘ऽन्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM15/k om॥
यो᳘विद्यु᳘ति ति᳘ष्ठन्विद्यु᳘तो᳘ऽन्तरो,
य᳘ं विद्यु᳘न्न᳘वे᳘द,
य᳘स्य विद्यु᳘च्छ᳘रीरं,
यो᳘विद्यु᳘तो᳘ऽन्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM16/k om॥
यो᳘स्तनयित्नौ᳘ति᳘ष्ठन्स्तनयित्नो᳘र᳘न्तरो,
य᳘ँ स्तनयित्नु᳘र्न᳘वे᳘द,
य᳘स्य स्तनयित्नु᳘ः श᳘रीरं,
यो᳘स्तनयित्नो᳘र᳘न्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM17/k om॥
यो᳘स᳘र्वेषु लोके᳘षु ति᳘ष्ठन्स᳘र्वेभ्यो लोके᳘भ्यो᳘ऽन्तरो,
य᳘ँ स᳘र्वे लोका᳘न᳘विदु᳘ः
य᳘स्य स᳘र्वे लोका᳘ः श᳘रीरं,
यो᳘स᳘र्वेभ्यो लोके᳘भ्यो᳘ऽन्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM18/k om॥
यो᳘स᳘र्वेषु वे᳘देषु ति᳘ष्ठन्स᳘र्वेभ्यो वे᳘देष्व᳘न्तरो,
य᳘ँ स᳘र्वे वे᳘दा न᳘विदु᳘ः
य᳘स्य स᳘र्वे वे᳘दाः श᳘रीरं,
यो᳘स᳘र्वेभ्यो वे᳘देभ्यो᳘ऽन्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM19/k om॥
यो᳘स᳘र्वेषु यज्ञे᳘षु ति᳘ष्ठन्स᳘र्वेभ्यो यज्ञे᳘भ्यो᳘ऽन्तरो,
य᳘ँ स᳘र्वे यज्ञा᳘न᳘विदु᳘ः
य᳘स्य स᳘र्वे यज्ञा᳘ः श᳘रीरं,
यो᳘स᳘र्वेभ्यो यज्ञे᳘भ्यो᳘ऽन्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM20/k15
य᳘ः स᳘र्वेषु भूते᳘षु ति᳘ष्ठन्त्स᳘र्वेभ्यो भूते᳘भ्यो᳘ऽन्तरो,
य᳘ँ स᳘र्वाणि भूता᳘नि न᳘विदु᳘ः
य᳘स्य स᳘र्वाणि भुता᳘नि श᳘रीरं,
य᳘ः स᳘र्वाणि भूता᳘न्य᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृत॥
इ᳘त्य् उ एवा᳘धिभूत᳘म्

K om. u eva
अ᳘थाध्यात्म᳘म्॥

pM21/k16
य᳘ः प्राणे᳘ति᳘ष्ठन्प्राणा᳘द᳘न्तरो,
य᳘ं प्राणो᳘न᳘वे᳘द,
य᳘स्य प्राण᳘ः श᳘रीरं,
य᳘ः प्राण᳘म᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM22/k17
यो᳘वाचि᳘ति᳘ष्ठन्वाचो᳘ऽन्तरो,
य᳘ं वा᳘ङ् न᳘वे᳘द,
य᳘स्य वा᳘क्ष᳘रीरं,
यो᳘वा᳘चम᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM23/k18
यश्च᳘क्षुषि ति᳘ष्ठङ्च᳘क्षुषो᳘ऽन्तरो,
य᳘ं च᳘क्षुर्न᳘वे᳘द,
य᳘स्य च᳘क्षुः श᳘रीरं,
य᳘श्च᳘क्षुर᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM24/k19
य᳘ः श्रो᳘त्रे ति᳘ष्ठङ्छ्रो᳘त्राद᳘न्तरो,
य᳘ँ श्रो᳘त्रं न᳘वे᳘द,
य᳘स्य श्रो᳘त्रँ श᳘रीरं,
य᳘ः श्रो᳘त्रम᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM25/k20
यो᳘म᳘नसि ति᳘ष्ठन्म᳘नसो᳘ऽन्तरो,
य᳘ं म᳘नो न᳘वे᳘द,
य᳘स्य म᳘नः श᳘रीरं,
यो᳘म᳘नो᳘ऽन्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM26/k21
य᳘स् त्व᳘चि ति᳘ष्ठँस् त्व᳘चो᳘ऽन्तरो,
य᳘ं त्व᳘ङ् न᳘वे᳘द,
य᳘स्य त्व᳘क्ष᳘रीरं,
य᳘स् त्व᳘चम᳘न्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pk22

add. K
यो विज्ञाने तिष्ठन्विज्ञानादन्तरो,
यं विज्ञानं न वेद,
यस्य विज्ञानँ शरीरं,
यो विज्ञानमन्तरो यमयति
एष त आत्मान्तर्याम्यमृतः॥

pM27/k14
य᳘स् ते᳘जसि ति᳘ष्ठँस् ते᳘जसो᳘ऽन्तरो,
य᳘ं ते᳘जो न᳘वे᳘द,
य᳘स्य ते᳘जः श᳘रीरं,
य᳘स् ते᳘जो᳘ऽन्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM28/k13
य᳘स् त᳘मसि ति᳘ष्ठँस् त᳘मसो᳘ऽन्तरो,
य᳘ं त᳘मो न᳘वे᳘द,
य᳘स्य त᳘मः श᳘रीरं,
य᳘स् त᳘मो᳘ऽन्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM29/k23
यो᳘रे᳘तसि ति᳘ष्ठँ रे᳘तसो᳘ऽन्तरो,
य᳘ं रे᳘तो न᳘वे᳘द,
य᳘स्य रे᳘तः श᳘रीरं,
यो᳘रे᳘तो᳘ऽन्तरो यम᳘यति,
स᳘

K eshha
त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM30/k om॥
य᳘आत्म᳘नि ति᳘ष्ठन्नात्म᳘नो᳘ऽन्तरो,
य᳘मात्मा᳘न᳘वे᳘द,
य᳘स्यात्मा᳘श᳘रीरं,
य᳘आत्मा᳘न्तरो यम᳘यति,
स᳘त आत्मा᳘न्तर्याम्य᳘मृतः॥

pM31/k23
अ᳘दृष्टो द्रष्टा᳘श्रुतः श्रोता᳘मतो मन्ता᳘विज्ञतो विज्ञाता᳘॥
ना᳘न्यो᳘ऽतोऽस्ति द्रष्टा᳘,
ना᳘न्यो᳘ऽतोऽस्ति श्रोता᳘,
ना᳘न्यो᳘ऽतोऽस्ति मन्ता᳘,
ना᳘न्यो᳘ऽतोऽस्ति विज्ञातै᳘ष᳘त आत्मा᳘न्तर्याम्य᳘मृतो᳘॥
अतोऽन्य᳘दा᳘र्तं॥
त᳘तो होद्दा᳘लक आ᳘रुणिरु᳘परराम॥

ch8

pMk1
अ᳘थ ह वाचक्न᳘व्य् उवाचः
ब्रा᳘ह्मणा भगवन्तो,
ह᳘न्ताह᳘मिम᳘ं या᳘ज्ञवल्क्यं

K om.
द्वौ᳘प्रश्नौ᳘प्रक्ष्या᳘मि;
तौ᳘चे᳘न्मे विवक्ष्य᳘ति

K om. vi
न᳘वै᳘

K om.
जा᳘तु युष्मा᳘कमिम᳘ं क᳘श्चिद्ब्रह्मो᳘द्यं जेते᳘ति॥
तौ᳘चे᳘द्मे न᳘विवक्ष्य᳘ति,
मुर्धा᳘स्य वि᳘पतिष्यती᳘ति

K om. tau॥.
पृच्छ, गार्गी᳘ति॥

pMk2
सा᳘होवाचाह᳘ं वै᳘त्वा, याज्ञवल्क्य ! ,
य᳘था का᳘श्यो वा वै᳘देहो वोग्रपुत्र᳘,
उज्ज्य᳘ं धनु᳘र᳘धिज्यं कृत्वा᳘,
द्वौ᳘बा᳘णवन्तौ सपत्नातिव्याधि᳘नौ ह᳘स्ते कृत्वो᳘पोत्तिष्ठे᳘द्
एव᳘मेवा᳘ह᳘ं त्वा द्वा᳘भ्यां प्रश्ना᳘भ्यामुपो᳘दस्थां॥
तौ᳘मे ब्रूही᳘ति॥
पृच्छ, गार्गी᳘ति॥

pMk3
सा᳘होवाचः
य᳘दूर्ध्व᳘ं,
याज्ञवल्क्य,
दिवो᳘,
य᳘दवा᳘क्पृथिव्या᳘,
य᳘दन्तरा᳘द्या᳘वापृथिवी᳘इमे᳘,
य᳘द्भूत᳘ं च भ᳘वच्च भविष्य᳘च्चे᳘त्य् आच᳘क्षते,
क᳘स्मिँस् त᳘दो᳘तं च प्रो᳘तं चे᳘ति॥

pMk4
स᳘होवाचः
य᳘दूर्ध्व᳘ं,
गार्गि,
दिवो᳘,
य᳘दवा᳘क्पृथिव्या᳘,
य᳘दन्तरा᳘द्या᳘वापृथिवी᳘इमे᳘,
य᳘द्भूत᳘ं च भ᳘वच्च भविष्य᳘च्चे᳘त्य् आच᳘क्षत,
आकाशे᳘त᳘दो᳘तं च प्रो᳘तं चे᳘ति॥

pMk5
सा᳘होवचः
न᳘मस् ते

K add॥astu
याज्ञवल्क्य,
यो᳘म एत᳘ं व्य᳘वोचो᳘॥
अपरस्मै धार᳘यस्वे᳘ति॥
पृच्छ, गार्गी᳘ति॥

pMk6
सा᳘होवाचः
य᳘दूर्ध्व᳘ं,
याज्ञवल्क्य,
दिवो᳘,
य᳘दवा᳘क्पृथिव्या᳘,
य᳘दन्तरा᳘द्या᳘वापृथिवी᳘इमे᳘,
य᳘द्भूत᳘ं च भ᳘वच्च भविष्य᳘च्चे᳘त्य् आच᳘क्षते,
क᳘स्मिँस् त᳘दो᳘तं च प्रो᳘तं चे᳘ति॥

pMk7
स᳘होवाचः
य᳘दूर्ध्व᳘ं,
गार्गि,
दिवो᳘,
य᳘दवा᳘क्पृथिव्या᳘,
य᳘दन्तरा᳘द्या᳘वापृथिवी᳘इमे᳘,
य᳘द्भूत᳘ं च भ᳘वच्च भविष्य᳘च्चे᳘त्य् आच᳘क्षत,
आकाश᳘एव᳘त᳘दो᳘तं च प्रो᳘तं चे᳘ति॥
कस्मिन्नु᳘ख᳘ल्वाकाश᳘ओ᳘तश्च प्रो᳘तश्चे᳘ति॥

pMk8
स᳘होवाचैत᳘द्वै᳘त᳘दक्ष᳘रं,
गार्गि,
ब्राह्मणा᳘अभि᳘वदन्ति
अ᳘स्थूलम᳘नणु
अ᳘ह्रस्वम᳘दीर्घम्
अलो᳘हितमस्नेह᳘म्
अच्छाय᳘मतमो᳘,
अवाय्व᳘नाकाश᳘म्
असङ्ग᳘म्
अस्पर्श᳘म्

K om.
अगन्ध᳘म्
अरस᳘म्

K arasam.h agandham
अचक्षु᳘ष्कम्
अश्रोत्र᳘म्
अवा᳘ग्
अमनो᳘,
अतेज᳘स्कम्
अप्राण᳘म्
अ᳘मुखम्
अ᳘नामा᳘गोत्रम्
अज᳘रम्
अम᳘रम्
अभ᳘यम्
अमृतम्
अरजो᳘,
अशब्द᳘म्
अ᳘विवृतम्
अ᳘संवृतम्
अपूर्व᳘म्
अनपर᳘म्
अनन्तर᳘म्

K pro anAma॥. anantaram.h

schribitamAtram.h anantaram
अबाह्य᳘ं;
न᳘त᳘दश्नोति

K ashnAti
क᳘ं चन᳘

kkiM chana
न᳘त᳘दश्नोति

K ashnAti
क᳘श्चन᳘॥

pMk9
एत᳘स्य वा᳘अक्ष᳘रस्य प्रशा᳘सने,
गार्गि,
द्या᳘वापृथिवी᳘वि᳘धृते तिष्ठत;
एत᳘स्य वा᳘अक्ष᳘रस्य प्रशा᳘सने,
गार्गि,
सूर्यचन्द्रम᳘सौ वि᳘धृतौ तिष्ठत;
एत᳘स्य वा᳘अक्ष᳘रस्य प्रशा᳘सने,
गार्गि

K add. nimeshhA muhUrtA
अहोरात्रा᳘णि~

kadd. ardhamAsA\`
मा᳘सास्~ ऋत᳘वस्~ संवत्सरा᳘स्~

kadd. i\`ti
वि᳘धृतास् तिष्ठन्ति~

K add. nimeshhA muhUrtA
अहोरात्रा᳘ण्य्

kadd. ardhamsA\`
मा᳘सा ऋत᳘वः संवत्सरा᳘

kadd. i\`ti
वि᳘धृतास् तिष्ठन्ति
एत᳘स्य वा᳘अक्ष᳘रस्य प्रशा᳘सने,
गार्गि,
प्रा᳘च्योऽन्या᳘न᳘द्यः स्यन्दन्ते श्वेते᳘भ्यः प᳘र्वतेभ्यः,
प्रती᳘च्योऽन्या᳘,
या᳘ंयां च दि᳘शम्

K add. anv
एत᳘स्य वा᳘अक्ष᳘रस्य प्रशा᳘सने,
गार्गि,
द᳘दतं

K dadato
मनुष्या᳘ः प्र᳘शसन्ति,
य᳘जमानं देवा᳘,
द᳘र्व्यं

K darvIM
पित᳘रोऽन्वा᳘यत्ताः॥

pMk10
यो᳘वा᳘एत᳘दक्ष᳘रम᳘विदित्वा,
गार्गि

K gArgi aviditvA
अस्मि᳘ँल् लोके᳘जुहो᳘ति,
द᳘दाति

K yajate
त᳘पस्यति~ अ᳘पि

K ta\`pas ta\`pyate
बहू᳘नि वर्षसहस्रा᳘णि~ अ᳘न्तवन्

kantavad
एव᳘~ अस्य स᳘लोक᳘स्~

ktad

pro sa loko
भवति
यो᳘वा᳘एत᳘दक्ष᳘रम᳘विदित्वा,
गार्ग्य्

K gArgi aviditvA
अस्मा᳘ल् लोका᳘त्प्रै᳘ति,
स᳘कृपणो᳘;
अथ य᳘एत᳘दक्ष᳘रं,
गार्गि,
विदित्वा᳘स्मा᳘ल् लोका᳘त्प्रै᳘ति,
स᳘ब्राह्मण᳘ः॥

संबंधित कड़ियाँ सम्पाद्यताम्

  1. उपनिषद्
    1. बृहदारण्यक उपनिषद्
      1. बृहदारण्यक उपनिषद् 1
      2. बृहदारण्यक उपनिषद् 2
      3. बृहदारण्यक उपनिषद् 3
      4. बृहदारण्यक उपनिषद् 4
      5. बृहदारण्यक उपनिषद् 5

बाहरी कडियाँ सम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_2&oldid=214620" इत्यस्माद् प्रतिप्राप्तम्