भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०६२

← अध्यायः ०६१ भविष्यपुराणम्
अध्यायः ०६२
वेदव्यासः
अध्यायः ०६३ →

उल्कानवमीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।
उल्काख्यं नवमीं राजन्कथयामि निबोध ताम् ।।
या काश्यपेन कथिता तारकस्यार्तिनाशिनी ।।१।।
अश्वयुक्छुक्लपक्षे या नवमी लोकविश्रुता ।।
नद्यां स्नात्वा समभ्यर्च्य पितृदेवीं यथाविधि ।। २ ।।
पश्चात्संपूजयेद्देवीं चामुण्डां भैरवप्रियाम् ।।
पुष्पैर्धूपैस्सनैवेद्यैर्मांसमत्स्यसुरासवैः ।। ३ ।।
पूजयित्वा स्तवं कुर्यान्मन्त्रेणानेन मानवः ।।
समारोप्याञ्जलिं मूर्ध्नि जानुभ्यामवनीं गतः ।। ४ ।।
महिषघ्नि महामाये चामुण्डे मुण्डमालिनि ।।
द्रव्यमारोग्यविजयौ देहि देवि नमोऽस्तु ते ।। ५ ।।
कुमारीर्भोजयेत्पश्चान्नवनीलसुकंचुकैः।।
परिधानैर्भूषणैश्च भूषयित्वा क्षमापयेत् ।। ६ ।।
सप्त पञ्चाप्यथैकां वा चित्तवित्तानुरूपतः ।।
श्रद्धया तुष्यते देवी इति वीरानुशासनम् ।। ७ ।।
अभ्युक्ष्य मण्डलं कृत्वा गोमयेन शुचिस्मितः ।।
दत्तासने चोपविशेत्पात्रं च पुरतो न्यसेत् ।। ८ ।।
ततः सुसिद्धमन्नं यत्तत्सर्वं परिवेषयेत् ।।
सघृतं पायसं चापि स्थापयेत्पात्रस न्निधौ ।। ९ ।।
तृणानि षष्टिमादाय चादाय धमनीं तथा ।।
प्रज्वालयेत्तत्तो भोज्यं यावज्ज्वलति पावकः ।। 4.62.१० ।।
प्रशांते भोजनं त्यक्त्वा समाचम्य प्रसन्नधीः ।।
चामुंडां हृदये ध्यात्वा गृहकृत्यपरो भवेत् ।। ११ ।।
अनेन विधिना सर्वं मासिमासि समाचरेत् ।।
ततः संवत्सरस्यांते भोज यित्वा कुमारिकाः ।। १२ ।।
वस्त्रैराभरणैः पूज्य प्रणिपत्य क्षमापयेत्।।
सुवर्णं शक्तितो दद्याद्गां च विप्राय शोभनाम् ।। १३ ।।
य एवं कुरुते पार्थ पुरुषो नवमीव्रतम् ।।
न तस्य शत्रवो नार्तिः स राजा नष्टतस्करः ।। १४ ।।
भूताः प्रेताः पिशाचा नो जनयंति भयं गृहे ।।
समुद्यतेषु शस्त्रेषु हंता तस्य न विद्यते ।। १५ ।।
तं रक्षति सदोद्युक्ता सर्वास्वापत्सु चंडिका ।।
नरो वा यदि वा नारी व्रतमेतत्समाचरेत् ।।
उल्कावत्स सपत्नानां ज्वलन्नास्ते सदा हृदि ।। १६ ।।
तां शुष्ककोहरमुखीं प्रकटोरुदंष्ट्रां कापालिनीं समवलंबितमुण्डमालाम् ।।
उक्तव्रतेषु पुरुषो नवमीषु चण्डीं संपूज्य कस्य हृदये न च शं करोति।। १७ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद उल्कानवमी व्रतवर्णनं नाम द्विषष्टितमोऽध्यायः ।। ६२ ।।