भृगुसंहिता
प्रथमोऽध्यायः
[[लेखकः :|]]
द्वितीयोऽध्यायः →

अथ प्रथमोऽध्यायः

श्रीयैनमः
श्रीरामचन्द्रायनमः
श्रीमद्विखनसमहागुरवेनमः
श्रीमद्भ्योभृगुमरीच्यत्रिकश्यपेभ्योनमः
प्रकीर्णाधिकारः.
अथप्रथमोऽध्यायः.

श्रौतस्मार्तादिकङ्कर्म निखिलंयेनसूत्रितं ।
तस्मैसमस्तवेदार्थविदे विखनसेनमः ।। मङ्गलाचरण१ ।।

श्रुतिस्मृतिनदीपूर्णं शास्त्रकल्लोलसंकुलं ।
विष्णुभक्त्युदकंशुद्धं वन्देवैखानसार्णवं ।। मङ्गलाचरण२ ।।


ऋषिप्रश्योत्तरम्.

ऋषय ऊचुः-
ब्रह्मपुत्रमुनिश्रेष्ठ नमस्तेदेहिनांवर ।
त्वमेवसर्ववेत्तासित्वमेववदतांवरः ।। १.१ ।।

ततोज्ञातुंहिविष्णोर्वै भूपरीक्षादिषुक्रमं ।
इच्छामस्त्वत्प्रसादेन दीनाश्शिष्यजनाःप्रभो ।। १.२ ।।

विस्तारज्ञोहिसर्वेषां विस्तराद्वक्तुमर्हसि ।
केनमार्गेणकैर्मन्त्रैःकं देवंपूजयन्नरः ।। १.३ ।।

कान्लोकान्समवाप्नोति तत्त्वमेतद्वदस्वनः ।
भृगुरुवाच-
प्रणम्यदेवदेवेशं चक्रपाणिंखड्गध्वजं ।। १.४ ।।

विस्तारेणप्रवक्ष्यामि श्रुणुध्वंसुसमाहिताः ।
मुहूर्तविचारः
सर्वारंभेप्रशस्तंस्यादादित्येचोत्तरस्थते ।। १.५ ।।

अप्रशस्तमितिख्यात मयनेदक्षिणेतथा ।
पुष्यमासादिषण्मासा देवानान्तुदिवास्मृताः ।। १.६ ।।

यस्मिन्मासेकृतंसर्वं विवृद्ध्यर्थमितिस्मृतं ।
रात्रिराषाडमासादि रयुक्तस्सर्वकर्मसु ।। १.७ ।।

प्रथमाचद्वितीयाच तृतीयापञ्चमीतथा ।
षष्ठीचसप्तमीचापि दशम्येकादशीतथा ।। १.८ ।।

त्रयोदशीचतिथयः पौर्णमासीशुभास्स्मताः ।
प्राजापत्याश्वयुक्च्ॐय तिष्यपौष्णत्रिरुत्तराः ।। १.९ ।।

मैत्रादित्यमघास्वाती हस्ताश्चश्रवणंशुभाः ।
राशयश्चरवर्ज्यास्स्युरुभीतच्छोभनंस्थिरं ।। १.१० ।।

गुरुभार्गवस्ॐयेन्दु वाराश्श्रेष्ठतमास्मृता ।
एषामंशश्चद्रेक्काणहोरादर्शनमिष्यते ।। १.११ ।।

एषामेवोदयंशस्तं तत्रसोमोदयंविना ।
क्रूरेचतुष्यनक्षत्रे व्याधिपीडांकरोतिहि ।। १.१२ ।।

सूर्यसौरिश्चस्ॐयश्चत्रिषडायस्थिताश्शुभाः ।
तधैवलग्नगाःकुर्युर्व्याधिशोकभयानितु. ।। १.१३ ।।

अष्टमस्थाग्रहास्सर्वे कर्तुःकुर्वन्तिदुस्थितिं ।
एकादशगतास्सर्वे क्षेमारोग्यकरास्मृताः ।। १.१४ ।।

भयकृद्भार्गवःप्रोक्तोद्विसप्तदशमस्थितः ।
द्विसप्तपञ्चनवम स्थितोजीवस्सुशोभनः ।। १.१५ ।।

राष्ट्रस्ययजमानस्य महत्सौख्यङ्करोतिहि ।
सूर्यवारेशुभोविष्णु हस्तपौष्णत्रिरुत्तराः ।। १.१६ ।।

मन्दवारेशुभौप्रोक्ता ब्राह्मस्वात्यौचतत्तथा ।
वर्जयेद्बुधवारेण हस्तमाश्वयुजन्तथा ।। १.१७ ।।

गुरुवारेण वर्ज्यौतु तथास्ॐयोत्तरा उभौ ।
श्रवणञ्चैवपुष्यञ्च शुक्रवारेणवर्जयेथ् ।। १.१८ ।।

उत्तराषाढानक्षत्रं सोमवारेतु शोभनं ।
द्वितीयाबुधयुक्ताच षष्ठीजीवसमायुता ।। १.१९ ।।

सोम एकावशीयुक्तः करोतिप्राणसंशयं ।
पौष्णस्तुसप्तमीयुक्तो दहत्यग्निरिवप्रजाः ।। १.२० ।।

काणस्तूणान्धनक्षत्र गुरुविषीर्विवर्जयेथ् ।
भूमिकंपेदिशान्दाहे दुर्दिनेचण्डमारुते ।। १.२१ ।।

अशनिध्वनियोगेच निन्दितन्दिवसंस्मृतं ।
अयनेविषुवेचैव संत्याजङ्ग्रहणीतथा ।। १.२२ ।।

षडशीतिमुघेवापि कृतंवास्तुविनश्यति ।
एवंपरीक्ष्यकर्तव्य मिच्छेच्चेच्छ्रेय आत्मनः ।। १.२२ः१ ।।

कर्णादिप्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।
अथभूमिंपरीक्ष्यैव पूर्वङ्कर्षणमारभेथ् ।। १.२३ ।।

भूपरीक्षा
श्वेतातुब्राह्मणीभूमी दक्तातु क्षत्रियातथा ।
पीतातुवैश्याकृष्णातु शूद्राभूमिरुदाहृता ।। १.२४ ।।

मोक्षदाब्राह्मणीप्रोक्ता क्षत्रियाविजयप्रदा ।
वैश्यातुधनदाभूमि श्शूद्रापुत्रसमृद्धिदा ।। १.२५ ।।

प्रतिलोमादिभिर्जुष्टां वल्मीकाढ्यञ्चवर्जयेथ् ।
हस्तमात्रङ्खनित्वातु पूरयेत्तत्तुपांसुना ।। १.२६ ।।

अधिकेपुष्कलाभूमिर्न्यूनेवर्ज्यासमेसमा ।
गुप्तन्त्रिरात्रेंऽकुरति ग्राह्यभूमिस्तुनान्यथा ।। १.२७ ।।

पद्मङ्कुंभस्थतोयेन पूरितेतत्कृतावले ।
मुख्यंप्रदक्षिणावर्त मुदकंशास्तबुद्बुदः ।। १.२८ ।।

सव्यावर्तन्तथानेष्ट मुदकंबहुबुद्बुदः ।
उत्तानपद्मकङ्ग्राह्यं नत्वधोमुखपद्मकं ।। १.२९ ।।

एवंपरीक्ष्यगृह्णीयात्पुण्याहमपिवाचयेथ् ।
एवंपरीक्ष्यबहुधा कुर्यात्कर्षणमुत्तमं ।। १.३० ।।

कर्षणम्
श्वेतौ वाकपिलौ वाथ नाङ्गङईनौवृषौतथा ।
अथवानान्यवर्णौ वा अरोगौबलशालिनौ ।। १.३१ ।।

क्षीरवृक्षयुगंबद्ध्वा शमीवृक्षयुतन्तथा ।
असनङ्खदिरंवाथ हलङ्कृत्वासनेहकं ।। १.३२ ।।

यन्त्रयित्वायुगेनाथ गोवालकृतरज्जुना ।
तस्यपश्चिमदेशेतु प्रपाङ्कृत्वाविधानतः ।। १.३३ ।।

धान्यपीठानिकृत्वैव त्रिवेदिसहितङ्क्रमाथ् ।
पुर्वन्देवेशमभ्यर्च्य चक्रंपश्चात्समर्चयेथ् ।। १.३४ ।।

विष्वक्चेनञ्चगरुडं समभ्यर्च्यनिवेदयेथ् ।
वास्तुयज्ञञ्चहुत्वातु पुण्याहमपिवाचयेथ् ।। १.३५ ।।

तोयधारांपुरस्कृत्य प्रादक्षिण्यवशेनतु ।
अचार्योऽहतवस्त्रेण चोत्तरीयाङ्गुलीयकै ।। १.३६ ।।

अलङ्कृत्यविधानेन श्वेतमाल्यानुलेपनैः ।
समादायवृषन्तत्र "त्वंवृषभऽऽ इतिब्रुवन्. ।। १.३७ ।।

वृषभन्दक्षिणेयोज्य"सौरभेयऽऽ इतिब्रुवन् ।
ततस्संयोजयेत्पश्चाद्बलीवर्दैबलान्विता ।। १.३८ ।।

"युगंयुगश्रुङ्गम्ऽऽ इतियोजयेच्चहलंपुनः ।
"ऋषिङ्गृह्णाऽऽ मितिमन्त्रेण ऋषिंसम्यक्प्रगृह्यच ।। १.३९ ।।

"विष्णुर्मांरक्षऽऽत्वितिच स्वात्मरक्षांसमाचरेथ् ।
"येऽस्मिन्देशेजीवन्तऽऽ इत्याश्रितांश्चविसर्जयेथ् ।। १.४० ।।

"हलकृष्टेऽऽतिमन्त्रेण दारयेत्तामिलांशुभां ।
कर्षयेद्वैष्णवैर्मन्त्रैः प्रागुदक्पृवणांमहीं ।। १.४१ ।।

ततःकर्षकमाहूय सर्वत्रैवतुकर्षयेथ् ।
अयार्यंपूजयित्वातु तथैवसहलौवृषौ ।। १.४२ ।।

प्रथमङ्कर्षणं कृत्वा द्वितीयं कर्षणञ्चरेथ् ।
बीजंसर्वंसमादाय प्रोक्षणैःप्राक्षणञ्चरेथ् ।। १.४३ ।।

"इमेबीजाःप्ररोऽऽहेति सप्तग्राम्याण्यतःपरं ।
वापयित्वातुबीजानि "देवित्वयिऽऽ समुच्चरन् ।। १.४४ ।।

"दुहतांउहदिवऽऽ मित्युक्त्वातो यन्तत्रसमर्पयेथ् ।
रक्षांसम्यग्विधायात्र चाचार्यमभिपूजयेथ् ।। १.४५ ।।

"सस्याऽऽ इमेतिमन्त्रेण सस्यंपक्वंप्रणम्यच ।
विष्वक्चेनादिभिर्मन्त्रैश्शान्तञ्चापिसमर्चयेथ् ।। १.४६ ।।

"शुद्धाऽऽ इमेतिमन्त्रेण गोभ्यस्सम्यङ्निवेदयेथ् ।। १.४७ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे प्रथमोऽध्यायः.