शाब्दिकाभरणम्‌
[[लेखकः :|]]

।। शाब्दिकाभरणम्‌।। (भूमिका-भागः)
विद्यानिधिं नमस्कृत्य सर्वदेवमयं हरिम्‌।
शाब्दिकानामलङ्कार: क्रियते हरियोगिना।।
अथ शब्दानुशासनम्‌, केषां शब्दानां लौकिकानां वैदिकानां च, अथ किमात्मकं शब्दमभ्युपगम्य इदं शब्दानुशासनमारभ्यते, तावद्वर्णात्मकमिति ब्रूम:, वर्णा: पुनरनित्या नित्या वा, तावन्नित्या इति वदाम:। कुत एषां नित्यतावगति:, प्रत्यभिज्ञानात्‌ तथाहि यमहमश्रौषं यकारं तमेतर्हि शृणोमीति। प्रतिसन्धानमुत्पद्यमानं दृष्टं, न चेदमनित्यत्वे वर्णानां घटते। अर्थप्रतीत्यन्यथोपपत्त्या च वर्णानां नित्यत्वम् अभ्युपगन्तव्यम्‌। तथाहि क्षणिकत्वे वर्णानां समुदायाभावे सङ्केतस्य असम्भवात्‌ तत्पूर्विका शब्दादर्थप्रतिपत्तिरनुपपन्ना स्यात्‌। नैतदस्ति, प्रत्यभिज्ञानस्यानधिगतार्थगन्तृत्वे प्रामाण्याभावात्‌। अनधिगतार्थगन्तृ प्रमाणमिति प्रामाण्यसामान्यलक्षणाभिधानात्‌। अथानधिगतार्थगन्तृ प्रत्यभिज्ञानम्‌, तन्न, अदृष्टार्थतायां मिथ्यात्वप्रसङ्गात्‌। अथ धीरूपेणाधिगतार्थमपीदानीन्तनदेश-कालाद्यनपेक्षयाऽनधिगतार्थञ्चेति। ननु एवमपि उभयदोषातिनिपातप्रसङ्ग:, प्रमेयसमग्र्यां च देशकालादेरभावाभ्युपगमेनाधिगतार्थत्वमेव, तावत: प्रमेयस्य पूर्वमप्रतिपत्ते:, न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम्‌। अथ प्रमाणसामग्र्यम्‌ अन्तर्भाव:। तर्हि प्रमाणस्यानित्यत्वेऽपि प्रमेये तादवस्थ्यादधिगतार्थविषयत्वमेव सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्ग:। तस्मादनधिगतार्थविषयत्वमेव सर्वप्रमाणमित्येवंवादिनः अप्रमाणम् एव प्रत्यभिज्ञानम्‌। किञ्च छन्नोभूतेषु केशनखादिषु सादृश्यवशात्‌ प्रत्यभिज्ञानं सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ सन्दिग्धत्वाद्. अप्रामाण्यम्‌। अथ वर्णस्य श्रवणानन्तरमनुपलब्धिर्व्यञ्जकाभावान्नासत्वादिति चेत्‌ न, सद्भावे प्रमाणाभावात्‌। अभ्युपगमे वा क्वचित्‌ प्रदेशे शब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणाम्‌ उपलम्भ: स्यात्‌, अथैकदेशास्तस्याभि-व्यज्यन्ते, तेषामभेदे शब्दस्याभिव्यक्तिरिति तदेव दूषणम्‌, भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्‌, अवेगवशात्‌ भेरिदण्डसंयोगापेक्षादुत्पन्नक्रियो वायुर्वेगवान्‌ श्रोत्रदेशेनागत्याभिसम्बध्यते तद्गतानि स्तिमितवाय्वन्तराण्यपनयति तत: प्रतिबन्धकाभावे सति श्रोत्रवर्णग्राहकमिति, नन्वेवमदोष: शब्दोपलम्भप्रसङ्ग:, संस्कृते हि श्रोत्रे सर्वेषां सान्निध्यात्‌। न च गोशब्दाभिव्यक्त्त्यर्थम्‌ उत्पादितप्रेरितो वायुर्नाश्वं वक्तीति वाच्यम्‌। व्यञ्जकेषु नियमानुपलब्धे:, यथा घटादिव्यक्त्त्यर्थम् उत्पादित: प्रदीप: समानेन्द्रियग्राह्य: समानदेशावस्थितपदार्थाभिव्यञ्जक इति, तदेवमभिव्यक्तिपक्षे वर्णानां बाधकोपपत्ते:। अर्थप्रतीतेरन्यथापि भावाच्च, नित्यत्वप्रतिपादनं निरालम्बनमेव। अनित्यास्तर्हि वर्णा: कथं तेषामनित्यता, उत्पन्नप्रध्वंसित्वात्‌, एतच्च कुतोऽवसीयते, प्रत्युच्चारणमन्यथाभावेनानुभूय-मानत्वात्‌, तथाहि प्रत्यक्षमनुपलभ्यमानोऽपि पुरुषविशेषोऽध्ययध्वनिश्रवणादेव विशेषतो निर्धार्यते, देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीत इति। न चेयं वर्णविषयान्यथा प्रतीतिर्मिथ्याज्ञानमिति विवेदितव्यम् बाधकप्रत्ययाभावात्‌, नन्वस्ति बाधकप्रत्यय:, त एवादिवर्णेषु प्रकीर्णा इति प्रत्यभिज्ञानम्‌, नेयं वर्णविषया प्रत्यभिज्ञेति वाच्यम्‌, नित्यत्वपक्षे वर्णानां बाधकस्योपपादितत्वात्, किं तर्हि तदाकृति, विषया यथा अन्योन्यविसदृशीषु गोव्यक्तिषु सैवेयमित्यनुसन्धानं जात्यालम्बनम् एवमबाध्यमानान्यथाप्रत्ययविषयभूतेषु वर्णेषु प्रतिसन्धानमुत्पाद्यमानं वर्णाकृतिमेवावलम्ब्य प्रथत इति युक्तम्‌, तथाहि सङ्केतोत्तरकालं गवादिषु गोत्वादिवद्वर्णेषु तदाकृति: प्रतिभासते। अत एव दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्‌ सिद्धं धिप्सतीत्याकृतिनिर्देशात्‌ सिद्धमित्यादि-भाष्यकारवचनमुपपन्नं भवति, अस्तु तर्हि कथं तेषां हि वाचकत्वं न प्रत्येक-वाचकत्वं व्यभिचारात्‌, तथा हि न प्रत्येकं वर्णानाम्‌ अर्थवत्ताऽस्ति, यदि स्यात्‌, धनं वनमित्यत्र नान्तस्यार्थवत्वेन प्रातिपदिकसंज्ञायां सुबुत्पत्तौ पदसंज्ञायां संज्ञा द्वयनिबन्धनो नलोप: स्यात्‌, विसंबुसमित्यत्र सान्तस्यात एव हेतो: ससजुषोरुरिति रुत्वं स्यात्‌ इत्येवमादयो दोषा: प्रसज्येरन्‌। अपि च कूप: सूपो यूप इत्यत्रान्वयव्यतिरेकाभ्यां ककारसकारयाकाराणाम्‌ एवार्थवत्त्वं प्रतीयते नेतरयो: कथं कर्मकार: वृक: शुक: इत्यत्र पूर्वोत्तरभावेन व्यवस्थितस्य ककारस्यैवार्थवत्वम्‌ अन्वयव्यतिरेकसिद्धं नेतरस्य, तस्मान्न प्रत्येकमर्थवन्तो वर्णा: न च समुदायप्रत्ययः अस्ति तेषां क्रमेणानुत्पाद्यमानत्वात्‌, तथाहि वागिन्द्रियमष्टस्थानविभक्तम्‌ उदानेन वायुनाभिहन्यमानं क्रमेण वर्णान्‌ करोति, तथा च शिक्षाकारवचनम् -

आत्मा बुद्ध्या च सामर्थ्यात् मनो युङ्क्ते विवक्षया।
मन: कायाग्निमाहन्ति स प्रेरयति मारुतम्‌।।
अष्टौ स्थानानि वर्णानामुर: कण्ठ: शिरस्तथा।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च।। इति।

एवमेकस्मिन्‌ वर्णे जाते नष्टे अपरस्य जन्मनाशावपीत्यनेन क्रमेणैककलानवस्थानाम् वर्णानां समुदायप्रत्ययाभाव:। अथ यदि ब्रूया: पूर्ववर्णानुभवसंस्कारसचिवस्य वाचकत्वमिति, मनोरथमात्रमेतत्‌। तथाहि- सम्बन्धग्रहणमपेक्षमाण: शब्दस्त्वयं प्रतीयमानोऽर्थं प्रत्याययितुमीष्टे धूमादिवत्‌, न हि धूम: स्वयमनुपलभ्यमानोऽग्निमनुमापयितुं शक्नोति। न च पूर्ववर्णजनितसंस्कारसहितस्य चरमवर्णस्य प्रतीतिरस्ति संस्काराणामप्रत्यक्षत्वात् संस्काराणां प्रत्यक्षतायामपि कार्यप्रत्यायितैस्तै: पदस्य वाचकत्वमभ्युपगन्तव्यम्‌। अथ किमर्थप्रतीत्यन्यथानुपपत्या स्फोट: कल्प्यते उतोपलभ्यते, न कल्पयाम्यहं, स्फोटप्रत्यक्षं चैनमवगच्छामि, एकैववर्णग्रहणाहितवाङ्क्षायामन्त्यवर्णप्रत्यक्षजनितविपाकायां बुद्धावयवविप्रत्ययवदखण्डिताकारतया गौरिति प्रतिभासनात्‌ समस्तवर्णविषयज्ञानमेतदिति वक्तुं युक्तं क्षणिकत्वेन वर्णानां सामस्त्यासम्भवात्‌। अयमन्त्यवर्णप्रत्यय इति च न वाच्यम्‌, गौरिति प्रतीते:। वर्णाकृतिविषयता च दुरोत्सारिता अननुवृत्तस्वभावत्वात्‌, तस्य च यदेतद्वर्णेभ्योऽत्यन्तमभिन्नत्वं तद्वर्णद्वारेणैव प्रतीयमानत्वात्‌ गवादिव्यक्तिद्वारेण गोत्वादिवत्‌, स यदा गकारादिवर्णाग्रहणाहितसंस्कारया बुद्ध्या परिच्छिद्यते तदा तदाकार इवावभासते। स एव यदाकारादिवर्णानुभवजनितवासनया धिया विषयीक्रियते तदा तद्रूप इव भवति स च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्‌ आकृतिवन्नित्य:। ननु नित्यश्चेत्‌ किमिति सर्वदा नोपलभ्यते, तदभिव्यञ्जकस्य वर्णकलापस्यानित्यत्वात्, ननु कथं वर्णानामभिव्यञ्जकत्वं, तथाहि समस्तैरभिव्यज्यते क्षणिकत्वेन समुदायानाभ्युपगमात्‌ अव्यस्तैरेकेनाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात्‌। उच्यते- यद्यपि वर्णानां क्षणिकतया साक्षादभिव्यञ्जकत्वं न सम्भवति तथापि गकारादिवर्णोच्चारण-समनन्तरं गौरित्यभिन्नबुद्धिविषयस्य शब्दस्य प्रतिभासनात्‌ प्रणालीकया तेषामव्यञ्जकत्वं निश्चीयते। तथा चोक्तम्‌-

नादैराहितबीजायामन्त्येन ध्वनिना सह।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते।। इति ।

अपरं च स्फोटनिरूपणपरं वचनं तदिदमेकबुद्धिविषयं एकप्रयत्नाक्षिप्तम्‌ अभागमक्रमं अवर्णं बौद्धम्‌ अन्त्यवर्णप्रत्ययव्यापारोपस्थापितमिति। अस्यार्थ:- तत्पदं बौद्धं मानसमेकं नानेकं, कस्मात्‌, यस्मादेकबुद्धिविषयं यस्मादेकप्रयत्नाक्षिप्तम्‌, कुत:, यस्मादभागमंशरहितं, कस्मादभागं, यस्मादक्रमं यस्मादवर्णं कस्मादवर्णं, यस्माद्बौद्धं, कस्मात्‌ बौद्धं यस्माद्. अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं तस्मादन्त्यवर्णप्रत्ययव्यापारोपस्थापितत्वात्‌ अवर्णमवर्णत्वात् अक्रममक्रमत्वात्‌ अनागममनागत्वात्‌ एकप्रयत्नाक्षिप्तम् एकप्रयत्नाक्षिप्तत्वादेकबुद्धिविषयमेकबुद्धिविषयत्वात्‌ एकं पदं यत्तद् बौद्धं पदमिति। सूक्ष्मं, तत्कथं लोके प्रतीयते, तदुच्यते- पुरुषान्तरप्रतिपादविषया वर्णैरेवाभिधीयमानै: श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारजनिते वासनावासितया लोकबुद्ध्या वृद्धेभ्यो बालानाम् इत्यनया संप्रदायपरम्परया प्रसिद्धमिवप्रतीयते। यत एवं तस्मादनादिवासनैवात्मनि देहादावात्मबुद्धे: नित्य इव वर्णेषु शब्दबुद्धे: शरणम्‌। तथा वर्णैरेव पदाभिव्यक्तिरिति लोकभ्रान्त्या लौकिकैर्वर्णाद्वर्णेष्वेव वाचकत्वमासज्यते। ननु तस्य स्तिमितमहोदधिकल्पस्य शब्दतत्त्वस्य कुत: प्रविभाग: उतैतस्य पदस्य वर्णाकारेणावस्थितस्यैतावता वर्णानामनेन क्रमेणावस्थितो विन्यास एतस्यार्थस्य वाचक इति परोपदेशजनितार्थसङ्केत-बुद्धिविभागात्‌ प्रविभागात्‌ प्रविभाग:। दृश्यते च लोके सङ्केतबुद्धिभेदादभिन्नस्यापि वस्तुनो भेदव्यवहारहेतुत्वम्‌। तद्यथा देवदत्तस्यैकस्य पितृपुत्रपौत्रभ्रातृजामातृ-बुद्धिभेदवशेन भेदव्यपदेशभागित्वम्‌। ननु क्षणिकत्वे सति वर्णानां कथं सङ्केतविषयत्वोपपत्ति:, विशिष्टानुपूर्वसचिवतया तेषां सङ्केतविषयत्वमुपपद्यत इत्यदोष:, तथा तदेकमेव शब्दब्रह्म कूटस्थं नित्यं सर्वभूतानां चैतन्यं तस्यैव विवर्त विविक्त: परिणामो वा जगदिदं सर्वमिति मन्यन्ते। शब्दाद्वैतवादिनो वैयाकरणा:, तथाहि- शब्दसंपृक्तप्रतिभास एव विवर्त:। प्रमाणम्‌, ‘सर्व एवार्थो विशिष्टनामधेयविशिष्टं परिस्फुरति यत्रापि विशिष्टनामाधेयाभावस्तत्रापि किं यत्तदादिशब्दैर्व्यपदेश: सम्भवत्येव, तथा ज्ञानं च. शब्दानुविद्धं प्रतिभासते, तदुक्तं च-

न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।। इति।

यदि गौरियं घटोऽयमिति, एवं विमर्शो न स्यात्‌, तदा ज्ञानमपि न भवेत्‌। तदुक्तम्‌-

वाग्रूपता चेदुत्क्राममेदवबोधस्य शास्वती।
न प्रकाश: प्रकाशेत सा हि प्रत्यवमर्शिनी।। इति।

न च शब्दानुविद्धेन ज्ञानेन प्रतिभासमानानाम्‌ अप्यशब्दात्मकत्वम् अर्थानामिति, साम्प्रतं रूपादिरूपत्वेनापि तदसिद्धिप्रसङ्गात्‌, न चैष शब्दोल्लेख: स्पष्टत्वादिवद्विज्ञानधर्मरूपोल्लेखसमानकक्ष्यतया प्रतिभासनात्‌, यथा हि शुक्लं वस्त्रं शुक्लो गुण इति शुक्लविशिष्ट: परिस्फुरति, तथा शुक्लशब्दविशिष्टोऽपि परिस्फुरतीत्युभयोरपि सिद्धिरसिद्धिर्वा स्यात्‌, समानन्यायत्वात्‌, यत्तु गौरयमिति संवेदनेऽपि न गौ: शब्दोयमिति प्रतिपत्तिरसौ शब्दांशभेदात्‌, एवमन्यत्रापीति, तस्माच्छ्रोत्रेण ग्रहणमवस्थाभेदादेव तथा चोक्तम्‌-

वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा।
द्योतितार्थ च पश्यन्ती सूक्ष्मा वागनपायिनी।। इति।

अस्यार्थ: शब्दान्निष्पत्तिर्यस्यासौ शब्दनिष्पत्ति: घटादिरूपपरिणामो वैखरी श्रुतिगोचरा श्रोत्रग्राह्या मध्यमाद्योतित: प्रकाशितोऽर्थो यस्या: सा द्योतितार्था ज्ञानरूपा पश्यन्ती गीयते, अनपायिनी ब्रह्मरूपेण सूक्ष्मेति गीयते। तथा चोक्तम्‌-

शब्दब्रह्म यदेकं चैतन्यं च सर्वभूतानाम्‌।
यत्परिणामं त्रिभुवनं अखिलमिदं जयति सा वाणी।।

श्रुतिरपि च-
चत्वारि वाक्परिमितापदानि
तानि विदुर्ब्राह्मणा ये मनीषिण:।
गुहा त्रीणि हिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति। इति।

स्थूलसूक्ष्मभावेनावस्थितस्य प्रवणस्य शब्दब्रह्मात्मकत्वं दर्शयति अकारो वै सर्वावाक्। सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति चेत्यलमतिप्रपञ्चेन।

नन्वेवं तर्हि कथमित्थम्भावमुपगतस्तस्य शब्दस्यानुशासनमुपपद्यते प्रकृत्यादिविभागकल्पनयेति ब्रूम:। ननु लोकादेव लौकिका: सिद्धा:। वेदाच्च वैदिका: इत्यनर्थकं व्याकरणं तथाहि कश्चिद्घटेन कार्यं करिष्यन्‌ कुलालकुलं गत्वा ब्रवीति कुरु घटमनेन कार्यं करिष्यामीति। न तथा शब्दान्‌ प्रयुङ्क्षमाणो वैयाकरणकुलं गत्वा हि कुरु शब्दान्‌ प्रयोक्ष्य इति। तं तमेवार्थमुपादाय शब्दान्‌ प्रयुञ्जते। उच्यते ‘सिद्धे शब्दार्थसम्बन्धे शास्त्रेण धर्मनियम: क्रियते किमिदं धर्मनियम इति, धर्मायनियमो धर्मनियम:। तद्यथा- लोके वेदे च। लोके तावत्‌ अभक्ष्या: ग्राम्यकुक्कुट: अभक्ष्यो ग्राम्यसूकर इत्युच्यते। भक्ष्यं च नाम क्षुत्प्रतिघातार्थमुपादीयते। शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्‌। तत्र नियम: क्रियते इदं भक्ष्यमिदमभक्ष्यमिति। तथा खेदास्त्रीषु प्रवृत्तिर्भवति। समानश्च खेदविगमो गम्यायामगम्यायां च। तत्र नियम: क्रियते। इयं गम्येयमगम्येति। तथा वेदे पयोव्रतो ब्राह्मण:। यवागूव्रतो राजन्य:। अमिक्षाव्रतो वैश्य:। व्रतं नामाभ्यवहारार्थम्‌ उपादीयते। शक्यं चानेन शालिमांसान्यपि व्रतयितुं तत्र नियम: क्रियते तथा वैल्व: खदिरो वा यूप: स्यादित्युच्यते। यूपश्च नाम पश्वनुबन्धनार्थमुपादीयते। शक्यं चानेन किञ्चित्काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुं तत्र च नियम: क्रियते। तथाग्नौ कपालान्यधिश्रित्यनेनानुमन्त्रयते ‘भृगूणामङ्गिरसां तपसा तप्यध्वमिति’ अन्तरेणापि मन्त्रमग्निर्दाहकर्मा कपालानि सन्तापयति। तत्र च नियम: क्रियते। एवं क्रियमाणमभ्युदयकारि भवतीति। एवमिहापि समानायामर्थावगतौ शब्देनापशब्देन च धर्मनियम: क्रियते। शब्देनैवार्थोऽभिधेयो भवति नापशब्देनेति। एवं क्रियमाणमभ्युदयकारी भवति। सन्ति चाप्रयुक्ता: शब्दा:, यद्यप्येते अप्रयुक्तास्तथापि दीर्घसत्रवत् लक्षणेनानुविधातव्या:। तद्यथा दीर्घसत्राणि वार्षशतिकानि वार्षसहस्रिकाणि नत्वद्यत्वे कश्चिदध्याहरति। केवलं तु ऋषिसम्प्रदायो धर्म इति कृत्वा याज्ञिक: शास्त्रेणानुविदधते। अपि च एते शब्दा देशान्तरेषु प्रयुज्यन्ते। न चोपलभ्यन्ते। उपलब्धौ यत्न: कर्तव्य:। महान्‌ शब्दस्य विषय:। सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदा: साङ्गा: सरहस्या बहुधा भिन्ना एकशतमध्वर्यो: शाखा: सहस्त्रवर्त्मा सामवेद:। एकविंशतिधा बाह्वृच्यं नवधाथर्वणो वेद:, वाकोवाक्यमितिहास: पुराणं वैद्यकमित्येतावान्‌ शब्दस्य प्रयोगविषय:। अथ पुन: शब्दस्य ज्ञाने धर्म:, आहोस्वित्‌ प्रयोगे कश्चात्र विशेष:। ज्ञाने धर्म इति चेदधर्मश्च प्राप्नोति। यो हि शब्दं जानाति, अपशब्दानप्यसौ जानाति। यथैव शब्दज्ञाने धर्म: एवमपशब्दज्ञानेप्यधर्म:। अथवा भूयानधर्म: प्राप्नोति। भूयांसोऽपशब्दा: अल्पीयांस: शब्दा:। यस्मादेकस्य हि शब्दस्य बहवोऽपभ्रंशा:। अस्तु तर्हि आचारे नियममृर्षिवेदयते। तेऽसुरा हेलय इति कुर्वन्त: पराबभूवु:। तस्माद्. ब्राह्मणेन न म्लेच्छितवै नापभाषितव्यं ‘म्लेच्छो ह वा एष अपशब्द इति। अस्तु तर्हि प्रयोगे धर्म: सर्वेलोकोभ्युदयेन युज्यते। कश्चेदानीं भवतो मत्सरो: यदि सर्वलोकोभ्युदयेन युज्यते न खलु कश्चिन्मत्सर: प्रयत्नार्थक्यं तु भवति, फलवता च नाम प्रयत्नेन भवितव्यम्‌। न प्रयत्न: फलाद्व्यतिरेच्य:। ननु च ये कृतयत्ना: ते साधीयांस: शब्दान्‌ प्रयोक्ष्यन्ते। त एव साधीयोऽभ्युदयेन योक्ष्यन्ते। व्यतिरेकोऽपि लक्ष्यते कृतयत्नाश्चाप्रवीणा: अकृतयत्नाश्च प्रवीणा: तत्र फलव्यतिरेकोऽपि स्यात्‌। एवं तर्हि ज्ञाने नापि प्रयोग एव। किं तर्हि ज्ञानपूर्वके प्रयोगेऽभ्युदयेन यथा वेदशब्दा नियमपूर्वकमधीता: फलवन्तो भवन्ति। एवं य: शास्त्रपूर्वकान्‌ शब्दान्‌ प्रयुङ्क्ते सोऽभ्युदयेन युज्यते। तथा चोक्तम्‌

यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्‌।।

‘‘दुष्ट: शब्द: स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतोपराधादिति।’’

किं च रक्षोहागमलघ्वसन्देहा: प्रयोजनम्‌। पुराकल्प एतदासीत्‌ ‘‘संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते तेभ्य: स्थानकरणानुप्रदानज्ञेभ्य: तत उत्तरकालं वैदिका: शब्दा उपदिश्यन्ते, तदद्यत्वे न तथा। तथा वेदमधीत्य त्वरिता वक्तारो भवन्ति। वेदान्नो वैदिका: सिद्धा: लोकाच्च लौकिका:। अनर्थकं व्याकरणमिति तेभ्य एवंविप्रतिपन्नबुद्धिभ्योऽध्येतृभ्य आचार्य: प्रयोजनानि व्याचष्टे इमानि प्रयोजनानि नित्यमध्येयं व्याकरणमिति। तत्र

रक्षा तावत्‌ लोपागमवर्णविकारज्ञो हि वेदान् परिपालयिष्यति।
ऊह: खल्वपि न सवैर्लिङ्‌गैर्न सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिता:। तान्नावैयाकरण: शक्नोति विपरिणमयितुम्‌।
आगम: खल्वपि ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोध्येतव्य इति। प्रथमं च षड्ष्वङ्गेषु व्याकरणम्‌ प्रधानमेव। प्रधाने च कृतो यत्न: फलवान्‌ भवति। फलार्थश्चाध्येयं व्याकरणम्‌।
लघ्वर्थं चाध्येयं व्याकरणम्। ब्राह्मणेन शब्दा ज्ञेया इति। न चान्तरेण व्याकरणं लघुनोपायान्तरेण शब्दा: शक्या ज्ञातुम्‌।
असन्देहार्थं चाध्येयं व्याकरणम्‌। याज्ञिका: पठन्ति : - स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेति।

तस्यां सन्देह: स्थूला पृषती स्थूलपृषती स्थूलानि पृषन्त्यस्या: स्थूलपृषती तान्नावैयाकरण: स्वरतो व्यवस्यति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुब्रीहि:। अथान्तोदात्तत्त्वं ततस्तत्पुरुष इति। नामाख्यातपदसारूप्यादप्यस्ति सन्देह:, तद्यथा भवत्यश्वोऽजापय: इति भवति शब्द आख्यातिक: क्रियावाचक: प्रथमपुरुषस्यैकवचनम्‌, अस्ति विद्यते भवतीति, तथा कारक वाचक: सप्तम्येकवचनं भवति। त्वयि टुओश्विगतिवृद्ध्योरिति मध्यमैकवचने सिपि शपि च्लिलुङीत्यधिकृत्यास्यतिवक्तिख्यातिभ्योऽङ्‌ इति वर्तमाने ‘जृस्तम्भ०’ इत्यादिनाङि च कृते श्वयते: इत्यत्वे चातो गुणे च पररूपत्वे चाडागमे रुत्वविसर्गयोरश्वो वृद्धवान् क्रियावाचक:। तथा श्रुवृषि कणिगञिविशिष्क्वनित्यौणादिक: कारकवाचकोऽश्वशब्द: जपेर्ण्यन्त लङि मध्यमैकवचने सिच्यडागमे कृते सत्यजापय: जपङ्कारितवानसीति क्रियावाचक: इति। नाख्यातं पदम्‌ अजाया: पयोऽजापय इति कारकवाचकम्‌। तथा तेन इति, तनोतेर्लिटि मध्यमबहुवचने द्विर्वचनैत्वाभ्यासलोपेषु सत्सु क्रियावाचकम्‌, तृतीयैकवचने तु कारकमिति नामाख्यातसादृश्यम्‌ तथा वचनसादृश्यं चास्ति। तद्यथा ते इत्युक्ते तव इत्येकवचनम्‌, द्विवचनं ते कुले इति, बहुवचनं ते पुरुषा इति तस्मादसंदेहार्थमध्येयं व्याकरणम्‌।।
धातुप्रत्ययपञ्जिका
दीपज्वालाचलैर्वर्णैरभिव्यञ्जितमञ्जसा।
स्फोटाह्वयमहं वन्दे रूपं विष्णोर्गुहाशयम्‌।।

बालेषु पाणिनीयाब्धिप्रवेशभृशभीरुषु।
मयैतदन्तर्विष्टेन क्षिप्यन्ते शब्दबिन्दव:।।

स्वरूपमर्थं धातूनां व्यवस्थामपि तिङ्विधे:।
वक्तुं वैयाकरणभेदमयमस्मत्‌ समुद्यम:।।
तत्र तावद्धात्वर्थविशेषद्वारेण लकारोत्पत्तिं प्रति निमित्तभूत: काल: उपदिश्यते। स च नित्वाद्यापित्वाच्चाकाशकल्प:। एकोऽपि यद्यपि काल: तथापि वर्तमानो भूतो भविष्यन्निति ये व्यपदेशभेदा:, ते तस्य क्रियाद्वारका:। स च कालो मूर्तिमद्भि: सर्वैरवयवै: संयुक्त:। तत्संयुक्तेषु द्रव्येषु क्रियायापि भेदोऽपि समवैतीति संयुक्तेन समवायेन क्रियागतो वर्तमानादिव्यवहार: उपचारात्‌ काले प्रवर्तते। यथैकस्मिन्‌ पुरुषे क्रियाभेदादनेका: संज्ञा दृश्यन्ते। तदुक्तम्‌-

यथैकस्मिन्‌ क्रियाभेदात्‌ तदाद्याख्या प्रवर्तते।
क्रियाभेदात्तथैकस्मिन्‌ भूताद्याख्या प्रवर्तते।।

आदिग्रहणेन वर्तमानादेर्ग्रहणम्‌। स च भूतादिभेदेन त्रिविधोऽपि शब्दव्युत्पत्यर्थमार्यैरनेकधा कल्पित:। तद्यथा भूतसामान्यं भूतविशेषाश्च। के पुनस्ते विशेषा: वर्तमानसमीपभूत: अनद्यतनभूत:। अहरुभयतर्धरात्रादेषोऽनद्यतन काल इति केचित्‌। अतीतायाश्च रात्रे: पश्चिमो याम: आगामिन्याश्च रात्रे: प्रथमो यामो दिवस: स काल एषोऽद्यतनकाल: इत्यन्ये। तत्प्रतिषेधेनानद्यतन:। तत: परोक्षानद्यतनभूत:। तत्रैव लोकविज्ञातवक्तृदर्शनयोग्य: परोक्षानद्यतनभूत्‌ इति, क्रियाप्रबन्धानद्यतनभूत:, सामीप्यानद्यतनभूत:, रात्रिविशेषे जागरणं सन्त्यनद्यतनभूत: अद्यतनानद्यतनव्यामिश्रभूत इति। वर्तमान: पुनरेक एव। केचिदाहु:-

प्रवृत्तोपरतश्चैव वृत्ताविरत एव च।
नित्यप्रवृत्त: सामीप्यो वर्तमानश्चतुर्विध:।। इति।

प्रवृत्तोपरतो यथा अनृतं न भाषते। वृत्ताविरत: प्रासादं करोति। नित्यप्रवृत्त: तिष्ठन्ति पर्वता:। सामीप्यो द्विविध:, भूतसामीप्यो भविष्यत्सामीप्यश्च। पूर्वं वर्तमानग्रहणेन भूतभविष्यन्तौ विशेषितौ इदानीं तु ताभ्यां वर्तमान इति शेष: विशेषित:। कदा देवदत्त आगतोसि। एष आगच्छामि। आगच्छन्तमेव मां विद्धि। अयममहमगम:, एषोऽस्म्यागत:। कदा देवदत्त आगमिष्यसि। एष आगच्छामि। अगच्छन्तमेव मां विद्धि। आगमिष्यामि। आगन्तास्मि। अत्रैतान्येवोदाहरणानि। तथा भविष्यत्सामान्यं भविष्यद्विशेषाश्चेति। के पुनर्विशेषा:। अनद्यतनभविष्यद्वर्तमानसमीपभविष्यन्मुहूर्तोपरि भविष्यत्क्रियाप्रबन्धानद्यतनभविष्यत्-सामीप्यानद्यतनभविष्यदाशंसा भविष्यदद्यतनानद्यतनव्यामिश्रभविष्यन् इति। तत्र भूतसामान्ये लुङ्‌ इति लुङ्‌वद् भवति तत्रैव वर्तमानसमीपभूते ‘वर्तमानसामीप्ये वर्तमानवद्वे’ति अतिदेशाल्लङ्लुङौ भवत:। अनद्यतनभूते तु ‘अनद्यतने लङि’ति लङ्‌विधि: तत्रैवाभिज्ञावचनेलृडिति लृड्‌ भवति। अभिजानासि तत्र वत्स्याव:। परोक्षानद्यतनभूते परोक्षे लिडिति लिट्‌। तत्रैव लोकविज्ञाते लान्तस्य शब्दस्य प्रयोक्तु: शक्यदर्शने कार्यान्तरव्यासङ्गाददर्शने सति परोक्षे लङुपसंख्यायते लिडपवाद:। तत्रैवोत्तमविषये चित्तविक्षेपप्रत्यक्षेऽपि लिडुपसंख्यायते। केचिदाहु:-

कृतस्य स्मरणे कर्तुरत्यन्तापह्नवेऽपि च।
कर्मकर्त्रोरदृश्यत्वे त्रिषु विद्यात्‌ परोक्षताम्‌।। इति।

कृतस्य स्मरणे कर्तुर्यथा सुप्तोऽहं किल विललाप। अत्यन्तापह्नवे त्वया कलिङ्गेषु सुखमुषितमित्युक्ते नाहं कलिङ्गान्‌ जगामेति। कर्मकर्त्रोरदृश्यत्वे जघान कंसं किल वासुदेव:। क्रियाप्रबन्ध: क्रियाणां सातत्येनानुष्ठानम्‌, कालानां सामीप्यं तुल्यजातीयेनाव्यवधानं यावज्जीवं भृशमन्नमदात्‌। यावज्जीवं भृशमन्नं दास्यतीति क्रियाप्रत्यय:। सामीप्यं तु येयं पौर्णमास्यतिक्रान्ता: एतस्यामुपाध्यायः अग्नीनादधीत। सोमेनायष्ट। येयं पौर्णमास्यागामिनी तस्यामुपाध्यायः अग्नीनाधास्यति सोमेन यक्ष्यत इति लङ्‌लुटो: प्राप्तयो: लुङ्‌लृटौ विधीयेते। रात्रिशेषे जागरणं सातत्येनाद्यतनभूते तु वसेरेव धातोलुङ्विधीयते। अत्यन्तापह्नवानद्यतनभूते तूदाहृत:। अद्यतनानद्यतन व्यामिश्रभूते तु अद्यह्यवेत्येवं रूपे भूतसामान्न्यविहितो लुङ्‌ विधीयते। तथा भविष्यत्‌ सामान्ये ‘लृट्‌ शेषे’ चेति लृट्‌ भवति। तत्रैव यावत्‌ पुराशब्दोपपदत्वे यावत्‌ पुरा निपातयोर्लडिति लट्‌। कदा कर्हि शब्दोपपदत्वे विभाषा कदा कर्ह्योरिति विभाषा। किं वृत्तेलिप्सायामिति विभक्त्यन्ते डतरडतमान्ते च किं शब्द उपपदे लिप्सायां गम्यमानां विभाषा लड्‌ भवति। तत्रैव लिप्स्यमानसिद्धौ गम्यमानायां वा लड्विधि:। लोडर्थ लक्षणे च लोडर्थ: प्रैषादिकर्म लक्ष्यते। येन धात्वर्थेन तत्र वर्तमानाद्धातोर्भविष्यत्काले विभाषा लट्‌ प्रत्ययो भवति। तस्मिन्नेव विषये मुहूर्तोपरि भविष्यत्काले विभाषा लिङ्चोर्ध्वमौहूर्तिक इति लिङ्‌ चकाराल्लट्‌ च। विभाषा ताभ्यामुत्पत्ते लृङ्‌लृटावपि भवत:। भविष्यद्यनद्यतने तु अनद्यतने लुडिति लुट्‌। वर्तमानसमीप-भविष्यत्युदाहरणं दर्शितम्‌। क्रियाप्रबन्धानद्यतनभविष्यति तत्सामीप्यभविष्यति च नानद्यतनवदित्यादिना लुट: प्रतिषेधात्‌ लृडेव भवति। अशंसाभविष्यति वर्तमानसामीप्येत्यधिकारे आशंसायां भूतवच्चेति भूतवद्वर्तमानवच्च लुङ्‌लुटौ भवत:। अद्यतनानद्यतन व्यामिश्रभविष्यत्यद्य श्वो वेत्येवंरूपे लृडेव भवति। तथा गर्हायां लडपि जात्वो: इति जातुशब्दोपपदत्वे गर्हायां गम्यमानायां कालसामान्ये कालविशेषविहितान्‌ प्रत्यायान्‌ बाधित्वा लड्विधानम्‌ विभाषा कथं लिङ्चेति। कथंशब्द उपपदे गर्हायामेव लिङ्‌ भवति चकारात्‌ लट्‌। विभाषाग्रहणाद्यथा स्वकालविहिता अपि प्रत्यया भवन्ति। किं वृत्तेर्लिङ्‌लृटावित्यनेन सूत्रेण विभक्त्यन्ते डतरडतमान्ते च किं शब्द उपपदे गर्हायामेव नित्यं लिङ्‌लृटौ प्रत्ययौ भवत:। तथा अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि अनवक्लृप्तिरसंभावना अमर्ष: अक्षमा तयोरर्थयो: किं वृत्ते चाकिं वृत्ते च लिङ्‌लिटावेव विधीयेते। तथा हेतुहेतुमतोरर्थयोर्वर्तमानाद्धातो: हेतुहेतुमतोर्लिङित्यनेन लिङ्‌ विधीयते। विभाषेयमिष्यते भविष्यति काले च। एवं विभाषा कथमिलिङ्‌ चेत्यारभ्य यावद्धेतुहेतुमतोर्लिङित्येतत्‌ सूत्रम्‌ यत्र यत्र लिङ्गग्रहणं श्रूयते अनुवर्तते च तत्सर्वंलिङ्निमित्तं तत्र क्रियातिपत्तिविवक्षायां लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ इति भविष्यत्काले नित्यं लृङ्‌ भवति। भूतातिपत्तौ च काले भूते चेत्यनेन सूत्रेण उताप्यो: समर्थयोर्लिङिति यावत्‌ भूते क्रियातिपत्तौ विभाषा लृङ्‌भवति। तत: परस्मिन्‌ लिङ्‌निमित्ते नित्यं भूतक्रियातिपत्तौ लृङ्‌ भवति। तथा विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्‌विधानं तत्र विधिर्नियोग:। कटं भवान्‌ कुर्यादिति। निमन्त्रणं नियोगकरणम्‌। असत्यामपि तदिच्छायाम्‌। अकरणे सत्यधर्मोत्पत्ते:। नियमेन अवश्यम्भावेन यत्करणं तन्नियोगकरणम्‌ इह भुञ्जीत भवानिति। आमन्त्रणं कामाचार इच्छाप्रकार: तेन यदामन्त्रणम्‌। एतदुक्तं भवति यदिच्छयैव करणं नानिच्छया। अकरणेऽपि दोषाभावात्‌ तदामन्त्रणमिति। इह भवान्‌ भुञ्जीतेति। अधीष्ट: सत्कारपूर्वको व्यापार: सम्प्रश्न: सम्प्रधारणं कर्तव्यालोचना। किन्नु खलु भो व्याकरणमधीयीय छन्दोऽधीयीय इति विध्यादिषु आशिषि च लोड्विधानम्‌। तत्र प्रेषणं प्रैष:, कामचारानुज्ञा अतिसर्ग:, निमित्तभूतस्य कालस्यावसर: प्राप्तकालता। आशिषि च लिङ्‌विधि:। माङ्युपपदे माङि लुङिति लुङ्‌विधि स्मशब्दसहिते माङ्युपपदे लङ्‌लुङौ भवत:। इत्येषा काललकारनिर्णयार्था दिक्‌।।
भ्वादिप्रकरणम्‌
भू सत्तायाम्‌। उदात्त: परस्मैभाष:। भू इत्ययं धातु: सत्तायामर्थे वर्तते। भू इति स्थिते भूवादयो धातव: (पा०सू० १/३/१) भू इत्येवमादय: शब्दा: क्रियावाचिनो धातुसंज्ञा भवन्ति। साध्यमानरूपा हि क्रिया। सा च पूर्वापरीभूतावयवा तत्र पूर्वावयवोऽधिश्रयणादिरपर उदकसेकादि: पाकक्रियाया: एवमन्यासामपि यदि पूर्वापरीभूतावयवा क्रिया तद्वाचक: शब्दो धातु: कथं तर्हि भवतेरर्थस्य क्रियात्वम्‌। पूर्वापरीभावस्यैवासम्भवात्‌। तथाहि भवतिरयं सत्तार्थ:। सत्ता च नित्या नित्यस्य चाक्रियारूपत्वात्‌ पौर्यापर्यं नास्ति कथं तद्वाचकस्य धातुसंज्ञा, तथा अभावो नाम विनाश: स कथं क्रिया भवेत्‌। नहि तस्य पौर्वापर्यमस्ति। कथं तद्वाचकस्य नशेर्धातुत्वम्‌। श्वेतसंयोगावपि गुणौगुणत्वाच्च पौर्यापर्यं नास्तीति कथंचित्‌ कथं युजे: संयुजेश्च धातुत्वं समवायोऽपि नित्यत्वादक्रमत्वाच्च। क्रियातोत्यन्तभिन्न एवेति तद्वाचिन: समवपूर्वस्य इणो न धातुत्वमिति, उच्यते इह व्याकरणे सर्व साधनायत्तोदयमिति नित्यमपि वस्तु पूर्वापरीभावेनोच्यमानं क्रियात्वेनावभासते। अयमर्थ:-सत्तावत: पदार्थस्यार्थ: क्रियायां पूर्वापरीभावेन व्यापारोपलम्भात्‌ तद्गता सत्तापि पूर्वापरीभूता बुद्ध्या कल्प्यते। तन्निबन्धनस्तस्यामपि क्रियाव्यवहार एवमभावादिष्वपि तथा वदनैकदेशे द्रव्येऽपि वर्तमानस्य गण्डे: पूर्ववद्धातुत्वम्‌। तेन गण्ड इति सिद्धम्‌। तथा बिदि अवयवे इति अवयवे द्रव्येऽपि बिन्दुरिति। अथवा अक्रियावाचिनामपि क्रियावाचिषु मध्येपाठाद्धातुत्वं वेदितव्यम्‌। नन्वङ्कुरो जायत इति कथमिदं, तथा हि प्रादुर्भाव: कर्तृत्वं चेति द्वितीयमिह न घटते प्रादुर्भावोह्यसत: उत्पत्ति: कर्तृत्वं च सत इति परस्परं विरुद्धयो: कर्मणोरेकं सन्धित्सतेऽन्यत्‌ प्राच्यवत इति सत्यमेकस्य विरुद्धकर्मद्वयानुसन्धानं न घटते। अत्र तु द्वयमस्ति। सामान्यं विशेषश्च तत्राङ्कुरसामान्यं कर्तृ तद्विशिष्टा च व्यक्ति:। पूर्वमसति जायते अन्तस्तत्वगृहीत: पूर्वमदृष्टाङ्कुर: कर्ता बाह्यरूपतया च जन्म, जन्मनि चाभूतप्रादुर्भाव एवेति न वक्तव्यम्‌ अन्य: कर्तान्यश्च बाह्ये जायते। ततो भिन्नविषयत्वादयुक्तमिति अन्तस्तत्वगृहीतस्य बाह्ये नैकत्वाध्यवसायात्‌। तथाहि य एव मयाध्यवसित: स एवायं दृश्यते बाह्य इति। दृश्यविकल्पयोरेकत्वेन व्यवहारो दृश्यते। यथोक्त दृश्यविकल्पार्थावेकीकृत्य व्यवहारप्रवृत्तेरिति सत्कार्यवादिनां तु मते कारणमेव कार्यरूपेण विपरिणमत इति युक्तम्‌। कर्तृत्वमङ्कुरादे: कारणावस्थायामेव कार्यस्य शक्तिरूपेण विद्यमानत्वात्‌ आविर्भावश्च जन्मार्थ:। स च पूर्वमपि सत एवेति अभूतप्रादुर्भावो जन्मापि संगच्छत एवेति। एवमङ्कुरो भवति अथवा प्रकृतिविकार-भावविवक्षायां तु च्विप्रत्यय: बीजमङ्कुरीभवतीति। न खल्वत्यन्तमसत उत्पत्ति: प्रादुर्भाव: अपि तु जायते विशेषणोपलभ्यते। पत्रकाण्डनालादिभावेन स्फुटीभवतीत्यर्थ:। तथाहि प्राहुर्भाशब्द: प्रकाशेऽभिधानकाण्डेषु पठ्यते प्रकाशश्च सत एव भवति। अतोङ्कुरस्यैव कर्तृत्वमिति पूर्वापरीभावो हि जन्मनिपातादि-क्रियावद्विद्यत इति सर्वमनवद्यम्‌। सा च क्रिया द्विविधा परिस्पन्दनसाधनसाध्या अपरिस्पन्दनसाधनसाध्या। तत्र परिस्पन्दनसाधनसाध्यो धात्वर्थ: क्रियेत्युच्यते इतरस्तु भाव इति। सा पुनरपि द्विविधा कर्मस्था कर्तृस्था चेति। तत्र कर्मसमवायेनोत्पद्यमाना कर्मस्था क्रिया कुसूलं भिनत्तीति। कर्मस्थो भाव: ओदनं पचतीति। कर्तरि समवेतोत्पद्यमाना कर्तृस्था। गच्छति ग्राममिति कर्तृस्था क्रिया। आस्ते शेत इति कर्तृस्थो भाव:।

भू इत्येतस्य धातुसंज्ञायां क्रियाप्रधानत्वार्थविशेषणाय कालकारकविशेष-विवक्षायां तावद्वर्तमानकाल उपतिष्ठते। प्रत्ययार्थत्वेन कर्ता च ततो धातो: (पा०सू० ३/१/९०) इत्यधिकृत्य वर्तमाने लट्‌ (पा०सू० ३/२/०२३)। कश्च वर्तमान: प्रारब्धापरिसमाप्तश्च वर्तमानस्तस्मिन्‌ वर्तमानेऽर्थे वर्तमानाद्धातोः लट्‌प्रत्ययो भवति। कर्तरि कृत्‌ (पा०सू० ३/४/६७) इत्यधिकृत्य ल: कर्मणि च भावे चाकर्मकेभ्य: (पा०सू० ३/४/६९) लकारा: सकर्मकेभ्य: कर्मणि अकर्मकेभ्यो भावे उभयेभ्यश्च कर्तरि भवन्तीति। ततो लट: प्रत्ययत्वेन परश्च (पा०सू० ३/१/२) इति धातो: परत्र कर्त्रर्थप्रयोगप्रसङ्गे ‘लस्य इत्यधिकृत्य तिप्तस्झिसिप्तस्थमिब्वसमस्ताताञ्झथासाथांध्वमिड्‌वहिमहिङ्‌ (पा०सू०३/४/७८) तिबादयः अष्टादश प्रत्यया लस्य स्थाने भवन्ति। ततो युगपत्तिबादिसर्वप्रत्ययप्रसङ्गे शेषात्‌ कर्तरि परस्मैपदम्‌ (पा०सू० १/३/७८) कश्च शेष: उपयुक्तादन्य: शेष: येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदं न विहितं शेष:। तत्र कर्तरि परस्मैपदं भवति। स च चतुर्विध:-

अर्थादुपपदाच्चैव तथा चैवानुबन्धनात्।
कारकाच्चेति विज्ञेय: तस्माच्छेषश्चतुर्विध:।।इति।

अर्थात्‌ भुजपालनाभ्यवहारयोरित्येतस्मात्‌ भुजोनऽवने इत्यवनादन्यत्रात्मनेपदविधानादवनार्थ: शेष: तथोपपदात्‌ नेर्विश (पा०सू० १/३/१७ ) इति नेरुपपदात्‌ विशेरात्मनेपदविधानात्‌ अन्योपपदपूर्व: केवलश्च विशिश्शेष:। विशिग्रहणमुपलक्षणम्। अनुबन्धाच्छेष:। अनुदात्तङित: स्वरितञितश्च वर्षयित्वा योऽन्यो धातु: स शेष:। कारकाच्छेष:। शुद्ध: कर्ता कर्मकर्तरि शुद्धे कर्मणि भावेकर्तरि कर्मव्यतिहारविषये कर्तरि च यथाक्रमं कर्मवत्कर्मणा तुल्यक्रिय: (पा०सू० ३/१/८७) भावकर्मणो: (पा०सू० १/३/१३) कर्तरि कर्मव्यतिहारे (पा०सू० १/३/१४) इत्यात्मनेपदविधानात्‌ तत्र भवते: कर्तरि परस्मैपदसंज्ञकेन वचनप्रसङ्गे शेषविवक्षायां शेषे प्रथम: (पा०सू० १/४/००७) कश्च शेष: उच्यते- युष्मदष्मदो: प्रयोगे समानाधिकरणयो: तत्प्रसंगे च मध्यमोत्तमपुरुषविधानात्‌ ततोऽन्य: किंयत्तदेतद्भगवदादीनां प्रयोगप्रसङ्गे य: स शेष:। तत्र प्रथमपुरुष:, तत्र वचनत्रयप्रसङ्गे द्व्येकयोर्द्विवचनैकवचने (पा०सू० १/४/२२) प्रसङ्गे एकत्व विवक्षायां कर्तुरेकवचनम् लार्थाभिधानसमर्थस्तिबित्ययं शब्द: सानुबन्ध: प्रयुज्यते उच्चरितप्रध्वंसिनोऽनुबन्धा: कार्यार्था:। प्रकृतिप्रत्ययविकारागमेष्वनुबध्यन्ते तत तिङ्‌शित्‌ सार्वधातुकम्‌ (पा०सू० ३/४/००३) तिङ: शितश्च धात्वधिकारविहिता: प्रत्यया: सार्वधातुकसंज्ञा भवन्ति सार्वधातुके यक्‌ (पा०सू० ३/१/६७) इति वर्तमाने कर्तरि शप्‌ (पा०सू० ३/१/६८) शुद्धकर्तृवाचिनि सार्वधातुके परतो धातो: शप्‌ प्रत्ययो भवति। इहैकयैव संज्ञया नेकं कार्यं क्रियत इति दर्शने लकारोत्पत्तिनिमित्तभूतामेव धातुसंज्ञामाश्रित्य भवते: शप्‌ प्रत्यय: प्रतिकार्यं संज्ञाप्रवृत्तिरित्यस्मिन्‌ दर्शने पुनरपि धातुसंज्ञा कर्तव्या यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम्‌ (पा०सू० १/४/०३) इत्यङ्गसंज्ञायां अङ्गस्य (पा०सू० ६/४/१) इत्यधिकृत्य सार्वधातुकार्धधातुकयो: (पा०सू० ७/३/८४) सार्वधातुके आर्धधातुके च परत: इगन्तस्याङ्गस्य गुणो भवतीति गुण: एचोऽयवायाव: (पा०सू० ६/१/७८) इत्यवादेश भवति। द्वित्वविवक्षायां भवत:। बह्वर्थविवक्षायां बहुषु बहुवचनम्‌ (पा०सू० १/४/२०) इति बहुवचनं झोऽन्त: (पा०सू० ७/१/३) प्रत्यायादेर्झस्यान्त इत्ययमादेशो भवति। अकार उच्चारणार्थ: शपोकारेण अतो गुणे (पा०सू० ६/१/९७) पररूपत्वं सवर्णदीर्घो न भवत्यपदान्तत्वात्‌ भवन्ति। भवसि। भवथ:। भवथ। उत्तमपुरुषे तदादिवचनस्यादिनुमर्थमिति वचनात्‌ शब्विकरणस्याङ्गसंज्ञायां अतो दीर्घो यञि (पा०सू० ७/३/०००) अकारान्तस्याङ्गस्य यञादौ सार्वधातुके परतो दीर्घो भवति। भवामि। भवाव:। भवाम:। ‘भूते (पा०सू० ३/२/८४) इत्यधिकृत्य अनद्यतने लङ्‌ (पा०सू० ३/२/०००) भूतानद्यतनविशिष्टेऽर्थे वर्तमानाद्धातो: लङ्‌प्रत्ययो भवति लुङ्‌लङ्‌लृङ्क्ष्वडुदात्त: (पा०सू० ६/४/७०) लुङ्‌ लङ्‌ लृङ्‌ इत्येतेषु परतोङ्गस्याडागमो भवति परस्मैपदाधिकारे नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य इतश्च ङिल्लकारसंबंधिन: परस्मैपदेकारस्य लोपो भवति। अभवत्‌। नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य तस्थस्थमिपां तान्तन्ताम: (पा०सू० ३/४/१०१) ङिल्लकारसंबंधिनां तस्थस्थमिपां यथासङ्ख्यं ताम्‌ तम्‌ त अम्‌ इत्येते आदेशा भवन्ति। अभवत। इतश्च लोपे कृते सुप्तिङन्तं पदम्‌ (पा०सू० १/४/०४) इति पदसंज्ञायां संयोगान्तस्य लोप: (पा०सू० ८/२/२३) संयोगान्तस्य पदान्तस्य लोपो भवति इति तकारलोप: अभवत्‌। अभव:। अभवतम्‌। अभवत। अभवम्‌। नित्यं ङित: (पा०सू० ३/४/९९) ङिल्लकारसम्बन्धिन: उत्तमपुरुषसकारस्य नित्यं लोपो भवति, दीर्घ: पूर्ववत् अभवाव। अभवाम। विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणेषु सत्सु तदधिकारे लोट्‌ च (पा०सू० ३/३/०६२) विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणभूतेषु धातोर्लोट्‌ प्रत्ययो भवति। सर्वलकाराणामपवाद:। प्रैषादिसर्गप्राप्तकालेषु कृत्याश्च (पा०सू० ३/३/०६३) इति लोडित्यनुवर्तते। प्रैषादिष्वर्थेषु कृत्यप्रत्यया भवन्ति चकाराल्लोट्‌ च आशिषि लिङ्‌लोटौ (पा०सू० ३/३/०७३) आशंसनमाशी: इष्टस्यार्थस्य प्राप्तुमिच्छाप्रकृत्त्यर्थविशेषणं चेतत्‌ आशीर्विशिष्टेऽर्थ वर्तमानाद्धातोर्लिङ्‌लोटौ प्रत्ययौ भवत: क्रिसमभिहारे लोटो हिस्वौ वा च तद्ध्‌वमो: पौन: पुन्यं भृशार्थो वा क्रियासमभिव्याहार:। प्रकृत्यर्थविशेषणं चैतत् समभिव्याहारविशिष्टक्रियावचनाद्धातो: लोट्‌ प्रत्ययो भवति। सर्वलकाराणमपवाद: तस्य लोट: हि स्व इत्येतावादेशौ भवत:। तत्र परस्मैपदिभ्यो धातुभ्यो परस्मैपदवचनापवादेन हिरादेश:। आत्मनेपदिभ्यस्तु स्वादेश: तद्ध्‌वम्भाविनस्तु वा भवत:। भवतेः धातुसंज्ञादि पूर्ववदनुसन्धेयम्‌ एरु: (पा०सू० ३/४/८६) लोडित्येव लोडादेशानामिकारस्य उकारादेशो भवति। एकदेशविकारद्वारेण तिशब्दस्य स्थाने तु शब्द:। तथा चोक्तम्‌-

सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने:।
एकदेशविकारे तु नित्यत्वं नोपपद्यते।। इति।

लोटो लङ्वत्‌ (पा०सू० ३/४/८५) लोट्‌ संबंधिनां लङ्‌वत्‌ कार्यं भवति तच्च तामादय: सलोपश्च। भवताम्‌। भवन्तु। सेर्ह्यपिच्च (पा०सू० ३/४/८७) लोडित्येव लोडादेशस्य सेर्हिरादेशो भवति। आशिषिविषये तातङादेशो भवति अतो हे: (पा०सू० ६/४/१०५) अकारादङ्गादुत्तरस्य हेर्लुग्भवति। तत्र । आशिषि लोटि तुह्योस्तातङ्गाशिष्यन्यतरस्यां (पा०सू० ७/१/३५) तुहि इत्येतयो: आशिषि विषये तातङित्ययमादेशो भवति, भवतात्‌ भवान्‌, भवतात्‌ त्वं स्थानिवद्भावेन अतो हे: (पा०सू० ६/४/१०५) इति हिस्थानिकस्य तातङो लुङ्‌ न भवति। तथा चोक्तम्‌-

तातङो ङित्वसामर्थ्यात्‌ नायमन्त्यविधि: स्मृत:।
नतद्वदतनङादीनां तेन्त्यविकारजा:।।

भवतम्‌। भवत:। मेर्नि: (पा०सू० ३/४/८९) लोडादेशस्य मे: निरादेशो भवति। आडुत्तमस्य पिच्च (पा०सू० ३/४/९२) लोड्‌संबंधिन: उत्तमपुरुषस्याडागमो भवति। स चोत्तमपुरुष: पिद्वद् भवति। भवानि। नित्यं ङित (पा०सू०३/४/९९) स उत्तमस्येति वर्तमाने ङिल्लकारसम्बन्धिन उत्तमपुरुषसकारस्य नित्यं लोपो भवति। भवाव। भवाम। क्रियासमभिव्याहारेऽपि अनुभवानुभवेत्येवायमनुभवति। इमावनुभवत:। इमे अनुभवन्ति इत्यादि। सर्वलकारेषूदाहार्य:, परस्मैपदेष्वेव विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्‌ (पा०सू०३/३/१६१) विध्यादिष्वर्थेषु धातोर्लिङ्‌ प्रत्ययो भवति सर्वलकाराणामपवाद:। धातुसंज्ञादिपूर्ववत्‌ यासुट्‌ परस्मैपदेषूदात्तो ङिच्च (पा०सू० ३/४/१३) लिङित्यनुवर्तते परस्मैपदविषयस्य लिङो यासुडागमो भवति स च ङिद्वद्भवति। लिङो ङित्वविधानं ज्ञापकं तत्र तत्कार्याणामसम्भवात्। तेन लकाराश्रयङित्वमादेशानां न भवति अचिनवमसुनवमिति। भवयास्‌ त्‌ इति स्थिते लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/२९) सार्वधातुक इत्येवलिङ्‌सम्बन्धिन: सकारस्यानन्त्यस्य लोपो भवति। अतो येय: (पा०सू० ७/२/८०) अकारान्तादङ्गादुत्तरस्य या इत्येतस्य इय्‌ इत्ययमादेशो भवति लोपो व्योर्वलि (पा०सू० ६/१/६४) धातोरधातोश्च यकारवकारयोर्लोपो भवति वलि परत:। भवेत्‌ तसादीनां तामादय: भवेतां झेर्जुस्‌ (पा०सू० ३/४/१०८) लिङ्‌ इत्येव लिङादेशस्य झेर्जुसादेशो भवति। झोऽन्तापवाद:। भवेयु:। भवे:। भवेतम्‌। भवेत्‌। भवेयम्‌। नित्यं ङित: (पा०सू० ३/४/९९) इति सलोप: भवेव। भवेम। अकर्मका अपि धातव: सोपसर्गा: सकर्मका भवन्ति भवतेरनुपूर्वाद्यदा कर्मणि लकार: तदा सार्वधातुके यक्‌ (पा०सू० ३/१/६७) भावकर्मणो: (पा०सू० ३/१/१३) इत्यनुवर्तते। भावकर्मवाचिनि सार्वधातुके परतो धातो: यक्‌ प्रत्ययो भवति। भावकर्मणो: आत्मनेपदमिति वर्तते। भावकर्मविहितस्य लकारस्य स्थाने आत्मनेपदं भवति। टेरेत्वं। अनुभूयते लक्ष्मी: सार्वधातुकमपित्‌ (पा०सू० १/२/४) ङित्येव, सार्वधातुकं यदपित्‌ तत् ङिद्वत्‌ भवति, आतो ङित: (पा०सू० ७/२/८१) अकारान्तादङ्गादुत्तरस्य ङितामकारस्य इय्‌ इत्ययमादेशो भवति, वलि लोप: अनुभूयेते। अनुभूयन्ते। थास: से (पा०सू० ३/४/८०) टितो लकारस्य थास: से इत्ययमादेशो भवति से इत्येकारान्तादेशकरणं ज्ञापकं तदादेशानां टेरेत्वाभाव तेन वक्ता। वक्तारौ। वक्तार इति टेरेत्वं न भवति अनुभूयसे। अनुभूयेथे। अनुभूयध्वे। अनुभूय इ इति स्थिते टेरेत्वं अतो गुणे (पा०सू० ६/१/४४) पररूपत्वं अनुभूये। अतो दीर्घो यञि (पा०सू० ७/३/१०१) अनुभूयावहे। अनुभूयामहे। लङि अन्वभूयत। शेषं नेयम्‌। उत्तमैकवचने अन्वभूय इति स्थिते आद्गुण: (पा०सू० ६/१/८४) अन्वभूये। अन्वभूयावहि। अन्वभूयामहि लङि अन्वभूयत। लोटि टेरेत्वे कृते आमेत: (पा०सू० ३/४/९०) लोट्‌सम्बन्धिन एकारस्य आमित्ययमादेशो भवति अनुभूयतामित्यादि। मध्यमैकवचने से आदेशे कृते सवाभ्यां वामौ (पा०सू० ३/४/९१) लोट्‌ सम्बन्धिन एकारस्य सकारवकाराभ्यामुत्तरस्य यथासङ्ख्यं व अम्‌ इत्येतावादशौ भवत:। अमोपवाद:। अनुभूयस्व। उत्तमैकवचनस्य इट्‌ एत्वे एत ऐ (पा०सू० ३/४/९३) लोट् सम्बन्धिन: एकारस्यैकारादेशो भवति। अमोपवाद: आडुत्तमस्य (पा०सू० ३/४/९२) इत्यादिना आट्‌ आटश्च (पा०सू० ६/१/८७) इति वृद्धि:, अनुभूयै। अनुभूयावहै। अनुभूयामहै। लिङि लिङ: सीयुट्‌ (पा०सू० ३/४/१०२) लिङादेशानां सीयुडागमो भवति आत्मनेपदविषये। उकारटकारावनुबन्धौ वलि लोप: सलोपश्च इकारेण आद्गुण (पा०सू० ६/१/८४) अनुभूयेत। झस्य रन्‌ (पा०सू० ३/४/१०५) लिङादेशस्य झस्य रन्नित्ययमादशो भवति झोन्तापवाद:। अनुभूयेरन्‌। इटोत्‌ (पा०सू० ३/४/१०६) लिङादेशस्येट: इत्ययमादेशो भवति। तकार: मुखसुखार्थ: नादेशावयव:। अनुभूयेय। अनुभूयेवहि। अनुभूयेमहि। भवते केवलाद्यदाभावे लकार: तदा भावस्यैकत्वादेकवचनमेव भूयते अभूयत इत्यादि योज्यम्‌। आशिषि लिङि कर्तरि भावकर्मणोश्च लिङाशिषि (पा०सू० ३/४/११६) आशिषि विषयो यो लिङ् तदादेशास्तिङार्धधातुकसंज्ञो भवति इत्यार्धधातुकत्वाद्विकरणाभाव: किदाशिषि (पा०सू० ३/४/१०४) आशिषि विषये यो लिङ्‌ तस्य यासुट्‌ किद्भवति प्रत्ययस्यैवेदं कित्वं नागमस्य कित्वङित्वयो: सम्प्रसारणे जागर्ति गुणे च विशेष: कित्वात्‌ गुणाभाव: इतश्च लोप: स्को: संयोगाद्योरन्ते च (पा०सू० ८/२/२९) झलीत्येव पदान्ते य: संयोग: झलि परतो य: संयोग: तदाद्यो: सकारककारयोर्लोपो भवति इति सलोप: भूयात्‌। भूयास्ताम्‌। अत्र लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/२९) इति न भवति तस्य सार्वधातुकविषयत्वात्‌ शेषं सुबोधम्‌। भावकर्मणोस्तु पूर्ववदात्मनेपदं सीयुट्‌ तस्य स्स्यसिच्सीयुट्‌तासिषु भावकर्मणोः उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट्‌ च (पा०सू० ६/४/६२) स्यसीयुट्‌ तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानां धातूनां हनग्रहदृशां च वा चिण्वदिट्‌ भवतीति स्यसिच्सीयुट्‌तासीनामिडागमो विधीयते चिण्वद्भावश्च। उपदेशेजन्तानां मध्ये ये सेटस्तेषां चिण्वदिडभावपक्षे वलादिलक्षण इट्‌ भवति। उपदेशेजन्तास्सनाद्यन्ताश्च भवन्ति। तेन णिजाद्यन्तानाम्‌ अपि चिण्वद्भाव:। कानि पुनरस्य चिण्वद्भावस्य प्रयोजनानि -

चिण्वद्वृद्धियुक्‌ च हन्तेश्च घत्वंदीर्घश्चोक्तोये मितां वा चिणिति।
इट्‌चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती।।

अस्यार्थ: चिण्वद्भावस्य अनुभाविषीष्टेत्यादौ वृद्धि: अतो युक्चिण्वकृतोरिति युक्‌ घानिष्यत इत्यत्र होहन्तेर्णिन्नेष्वु (पा०सू० ७/३ ५४/) इति कुत्वं घकार:। शमिष्यत इत्यत्र अमन्तत्वेन मितां ह्रस्व: चिण्णमुलोदीर्घोन्यतरस्याम्‌ (पा०सू० ६/४/९३) इति वा दीर्घ:। कथमत्र णिलोप:। यावता णेरनिटि (पा०सू० ६/४/५१) इत्याह इट्‌ चासिद्धस्तेन मे लुप्यतेर्णि: णिलोपचिण्वद्भावयोः आभाच्छास्त्रीयत्वात्‌ णिलोपे कर्तव्ये चिण्वदिदिडसिद्ध: तेन मे लुप्यतेर्णि:। ननु सेटापरत्वात्‌ वालादिलक्षणेनेटा भवितव्यम्‌, नैतत्‌ नित्यश्चायं कृताकृप्रसङ्गित्वेन वल्निमित्ते विघाती वल्निमित्त इडनित्य: विपर्ययात्‌। एवं शमिष्यते शामिष्यत इत्यत्र चिण्ण्मुलोरित्यादिना दीर्घविकल्पश्चेति एतानि प्रयोजनानीति संक्षेपार्थ:। सुट्‌तिथो: (पा०सू० ३/४/१०७) लिङ्‌ इत्येव लिङ्‌सम्बन्धिनोस्तकारथकायो: सुडागमो भवति। षुटस्तकारथकारावागमिनौ। सीयुटस्तु लिङागमीति तेन भिन्नविषयत्वात्‌ अनयोरविरोध:। अनयो: सकारस्य षत्वम्‌। अनुभाविषीष्ट। चिण्वदिडभावे अनुभविषीष्ट वलादिलक्षण इट्‌ अनुभाविषीयास्ताम्‌। अनुभाविषीरन्‌। अनुभाविषीष्ठा:। अनुभाविषीयास्थां इण: षीध्वंलुङ्‌लिटांधोऽङ्गात्‌ (पा०सू० ८/३/७८) इण्णन्तादङ्गादुत्तरेषां षीध्वं लुङ्‌लिटां धकास्य मूर्धन्यादेशो भवति। विभाषेट: (पा०सू० ८/३/७९) इणन्तादङ्गादुत्तरो य य इट्‌ तत उत्तरेषां षीध्वंलुङ्‌लिटां धकारस्य विभाषा मूर्धन्यादेशो भवति। अनुभाविषीध्वम्‌ अनुभाविषीढ्वम्‌। अनुभाविषीय। अनुभविषीवहि। अनुभविषीमहि। अनुभाविषीवहि। अनुभाविषीमहि। परोक्षे लिट्‌ (पा०सू० ३/२/११५) भूतानद्यतनपरोक्षेर्थे वर्तमानाद्धातोर्लिट्‌ प्रत्ययो भवति। परस्मैपदानां णलतुसुस्थलथुसणल्वमा: (पा०सू० ३/४/८२) लिट्‌ इत्येव लिडादेशानां परस्मैपदवचनानां नवानां यथासंख्यं णल्‌ अतुस्‌ उस्‌। थल्‌ अथुस्‌ अ। णल्‌ व म इत्येते नवादेशा भवन्ति। लिटि धातोरनभ्यासस्य (पा०सू० ६/१/८) लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत: इन्धिभवतिभ्याञ्च (पा०सू० १/२/६) इन्धि भवति इत्येताभ्यां परो लिट्‌प्रत्यय: किद्भवति। भुवो वुक्‌ लुङ्‌लिटो: (पा०सू० ६/४/८८) ओरित्येव भुवोङ्गस्य वुगागमो भवति अजाद्यो: लुङ्‌ लिटो: परत: भवतेर: (पा०सू० ७/४/७३) अभ्यासस्येत्येव भवतेरभ्यासस्य अकारादेशो भवति लिटि परत: अभ्यासे चर्च (पा०सू० ८/४/५३) अभ्यासे वर्तमानानां झलां चरादेशो भवति भकारस्य चकाराज्जश्त्वं बकार: तत्रायं क्रम: लिट: स्थाने तिप्‌ प्रसङ्गे णल्‌ तत: कित्वात्‌ गुणवृद्ध्यभावो वुक ततो द्विर्वचनम्‌ अभ्यासकार्यं चेति। सङ्क्रमार्थं भुव: कित्वं न कर्तव्यं वुको यदि नित्यत्वं स्यान्नचास्त्यैतदुवर्णान्तस्य वुग्‌ विधे: शब्दान्तरस्य प्राप्त्या वा ततो वृद्धिगुणौ परौ प्राप्नुतो भवतेत्तस्मालिट: कित्वं पित: कृत:-

निर्दिष्टस्थानिकावृद्धि: कथं कित्वेन वार्यते।
कित्वाधिकारसामर्थ्यात्‌ गुणवत्‌ सा निषिध्यते।।

बभूव। बभूवतु:। बभूवु:। सिपि थलि। अत्र अनिट्‌
अनिट्‌ स्वरान्तो भवतीति दृश्यताम्
इमांस्तु सेट: सम्प्रवदन्ति तद्विद:।
अदन्त शीङ्‌शिङावपि।
गणस्थमूदन्तमुताञ्च रुस्नुवौ क्षुवन्तथोर्णोतिमथो युनुक्ष्णुव:।
इति स्वरान्ता निपुणं समुच्चिता: ततो हलन्तानपि सन्निबोधत।।

अत्र गणस्थमूदन्तमिति वचनात्‌ आर्धधातुकस्येड्‌वलादे: (पा०सू० ७/२/३५) वलादेरार्धधातुकस्य इडागमो भवतीति इडागम: कित्वादगुणं बभूविथ बभूथेति निगमे बभूथाततन्थजगृह्मेति वचनात्‌। शेषं नेयम्‌ भावकर्मणो: (पा०सू० १/३/१३) लिटस्तज्झयोरेशिरेच्‌ (पा०सू० ३/४/८१) लिडादेशयोस्तज्झयोरेश्‌ इरेच्‌ इत्येतावादेशौ भवत: भावे बभूवे। कर्मणि अनुबभूवे। अनुबभूवाते। अनुबभूविरे इत्यादि भूत (पा०सू० ३/२/८४) इत्यधिकृत्य लुङ्‌ (पा०सू० ३/२/११०) भूतेऽर्थे वर्तमानाद्धातो: लुङ्‌ प्रत्ययो भवति इतश्च (पा०सू० ३/४/१००) लोप: अडागम: च्लि लुङि (पा०सू० ३/१/४३) लुङि परत: श्च्लिप्रत्ययो भवति च्ले: सिच्‌ (पा०सू० ३/१/४४) च्ले: सिजादेशो भवति अ भू स्‌ त्‌ इति स्थिते गातिस्थाघुपाभूभ्य: सिच: परस्मैपदेषु (पा०सू० २/४/७७) गापाग्रहणे इण्पिबत्योर्ग्रहणम्‌ इण्पिबत्योर्ग्रहणे घुग्रहणेन डुदाञ् दाने। दो अवखण्डने। देङ्‌ रक्षणे। दाञ् दाने। डुधाङ्‌ दानधारणपोषणयो:। धेट्‌ पाने। एषां ग्रहणम्‌ गातिस्थादिभ्य: परस्य सिचो लुक्‌ भवति तत: सार्वधातुकगुणे प्राप्ते भूसुवोस्तिङि (पा०सू० ७/३/८८) भू सू इत्येतयो: तिङि सार्वधातुके परतो गुणो न भवति अभूत्‌। तसादीनां तामादय:। अभूतां भुवो वुग्‌ लुङ्‌लिटो: (पा०सू० ६/४/८८) इति वुक्‌ अभूवन्‌। अत इति नियमात्‌ जुस्‌ न भवति भावकर्मणो: (पा०सू० १/३/१३) चिण्‌ भावकर्मणो: धातो: परस्य च्लेश्चिणादेशो भवति। भावकर्मवाचिनि त शब्दे परत: चिणो लुक्‌। चिण उत्तरस्य तत्प्रत्ययस्य लुग्भवति अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभावि देवदत्तेन। धनम्‌ अन्वभावि लक्ष्मी:। आतामादौ सिजादेश: चिण्वदिट्‌ च अन्वभाविषातामित्यादि। झस्य आत्मनेपदेष्वनत इत्यत्‌ अन्वभाविषत अन्वभाविष्ठा: अन्वभाविषाथां ध्वमि धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘विभाषेट’ इति मूर्धन्यादेश: अन्वभाविढ्‌वं अन्वभाविध्वं इत्यादि णौ चङि भवतेर्हेतुमण्णिजन्तस्य सनाद्यन्ता धातव (पा०सू० ३/१/३१) इति धातुसंज्ञायां लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना च्लेश्चङ्‌ भावि अत्‌ इति स्थिते णौ चङ्युपधाया ह्रस्व: (पा०सू० ७/४/१) चङ्‌परे णौ यदङ्गं तस्योपधाया ह्रस्वो भवतीति ह्रस्व:। चङीति द्विर्वचनं भू इत्येतस्य स्थानिवद्भावात्‌। ननु द्विर्वचननिमित्तं अण्यव्यवहित ज्ञापकात्‌। किं तत्ज्ञापकं ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इति द्विर्वचनं पवर्गयणि जकारे चावर्णपरे परत इवर्णान्तस्याभ्यासस्य सन्वद्भावे चर्त्त्वविधानम्‌ उवर्णान्तत्वमभ्यासस्य सम्पादयितुं द्विर्वचनमित्तेऽपि स्थानिवद्भावमजादेशस्य ज्ञापयति तस्माद्. भू इत्येतस्य द्विर्वचनमभ्यासकार्यम्‌ सन्वल्लघूनि (पा०सू० ७/४/९३) इति सन्वद्भाव: ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इत्यभ्यासस्येत्वं दीर्घो लघो: (पा०सू० ७/४/९४) लघुनीत्येव लघुनि धात्वक्षरे परतोऽभ्यासस्य दीर्घो भवतीति दीर्घ:। अबीभवत्‌। क्रियाफले कर्त्रभिप्राये णिचश्च (पा०सू० १/३/७४) इत्यात्मनेपदम्‌ अबीभवत। लृट्‌ शेषे च (पा०सू० ३/३/१३) भविष्यतीत्येव। ‘कश्च शेष:’ क्रियार्थोपपदादन्य: शेष:। शेषे शुद्धे भविष्यति काले चकारात्‌ क्रियार्थायां चोपपदे धातोर्लिट्‌ प्रत्ययो भवति। भविष्यामीति मन्यत इति क्रियार्थोपपदम्‌ उदाहरणम्‌, शुद्धे तु भविष्यति काले भविष्यति भविष्यत: भविष्यन्तीत्यादि सुबोधम्‌। भावकर्मणो: (पा०सू० १/३/१३) भाविष्यते। भविष्यते। अनुभाविष्यते। अनुभविष्यते। अत्र स्यतासी लृलुटो: (पा०सू० ३/१/३३) इति स्य प्रत्यय:। परत्वादन्तरङ्गत्वाच्च यकं बाधते। लिङ्‌निमित्ते लृङ्‌ क्रियातिपत्तौ (पा०सू० ३/३/१३९) भविष्यतीत्येव हेतुहेतुमद्भावादिकेऽर्थे लिङ्‌निमित्तं तत्र लिङ्‌निमित्ते भविष्यति काले लृङ्‌प्रत्ययो भवति क्रियातिपत्तौ सत्याम्‌। कुतश्चित्‌ कारणवैगुण्यात्‌ क्रियाया अनभिनिर्वृत्ति: क्रियातिपत्ति: विधुरप्रत्ययोपनिपात:। कारणवैकल्यं वा वैगुण्यम्‌, दक्षिणेन चेदास्यत्‌ न शकटं पर्याभविष्यत्‌ भविष्यत्कालविषयमेतद्वचनं भविष्यदपरिभवनं हेतुमत्‌ तद्धेतुभूतं च कमलकाह्वानं बुद्ध्‌वा कोऽर्थ:। असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्‌वा भाविनोऽपि कमलकाह्वानस्य शकटपर्याभवनहेतुत्वं लिङ्गेनबुद्ध्‌वा लिङ्गं पुन: लिङ्गेन पुन: कमलकाह्वा सामान्यधर्मा: तदतिपत्ति: कमलकाह्वानस्यातिपत्ति: कमलकस्य देशान्तरागमनालिङ्गेनाऽवगम्य शकटापर्याभवनातिपत्तिमपि शकटस्य गुरुतरभारारोपणादिनावगम्य वक्ता वाक्यं प्रयुङ्क्ते। भूते च लिङ्‌निमित्त इत्यादि सर्वमनुवर्तते। भूते च काले च पूर्वसूत्रविषये लृङ्‌ प्रत्ययो भवति उताप्यो: (पा०सू० ३/३/१५२) इति आरण्यलिङ्‌निमित्तविधानमेतत्‌ प्राक्ततो विकल्पं वक्ष्यति। उदाहरणं तु दृष्टो माया भवत: पुत्राणार्था चङ्‌क्रम्यमाण: इतरस्य ब्राह्मणार्थी यदि स तेन दृष्टो भविष्यत: अतो भोक्ष्यत: न भुक्तवान्‌ अन्येन पथा स गत इति स्यतासी लृलुटो: (पा०सू० ३/१/३३) लृ इति लृङ्‌ लृटो: सामान्येन ग्रहणं तयोर्लृङ्‌लृटो: यथासंख्यं स्यतासी भवत: कर्तरि अभविष्यत अभविष्यतामभविष्यन्नित्यादि भावकर्मणो: (पा०सू० ३/१/१३) चिण्वदिट्‌ अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभाविष्यत त्वया कर्मणि अन्वभाविष्यत, श्रीरित्यादि शेषं नेयम्‌। अनद्यतने लुट्‌ (पा०सू० ३/३/१५) भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद्धातोर्लुट्‌ प्रत्ययो भवति लृटोपवाद: लुट: प्रथमस्य डारौरस: (पा०सू० २/४/८५) लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथासंख्यं डारौरस इत्येते आदेशा भवन्ति। एकवचनादेशस्य डित्वात्‌ तासन्तस्याङ्गस्य टिलोपेकृते भवित्‌ आ इति स्थिते लघूपधगुण: प्राप्नुवन्‌ दीधीवेवीटाम्‌ (पा०सू० १/१/५) इति प्रतिषिध्यते भविता रि च (पा०सू० ७/४/५१) इति सलोप: भवितारौ भवितार: मध्यमैकवचने भवितास्‌ इति स्थिते तासस्त्योर्लोप: (पा०सू० ७/४/५०) स: सीत्येव सकारादौ प्रत्यये परस्तासेरस्तेश्च सकारस्य लोपो भवति। भवितासि। भवितास्थ:। भवितास्थ। भवितास्मि। भवितास्व:। भवितास्म:। चिण्वदिटि भाविता। भाविता त्वया। शुद्धकर्मणि अनुभाविता अनुभविता श्री:। अनुभावितारौ। अनुभवितारौ। अनुभावितार:। अनुभवितार:। पूर्ववदनुबन्धलोप: थासस्से (पा०सू० ३/४/८०) अनुभावितासे। अनुभावितासाथे टेरेत्वं धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘जश्त्वं वा अनुभाविताद्ध्‌वे। अनुभविताद्ध्‌वे। उत्तमैकवचनस्य टेरत्वे तासस्त्योर्लोप (पा०सू० ७/४/५०) इति वर्तमाने ह एति (पा०सू० ७/४/५२) तासेरस्तेश्च सकारस्य ह इत्ययमादेशो भवति एति परत:, अनुभाविताहे अनुभविताहे इत्यादि। धातो: कर्मण: समानकर्तृकादिच्छायां वा (पा०सू० ३/१/७) सनित्यनुवर्त्तते इषिकर्मयो धातुरिषिणैव समानकर्तृकस्तस्मादिच्छायां सन्‌ प्रत्ययो भवति इको झल्‌ (पा०सू० १/२/९) इगन्ताद्धातो: परे झलादि: सन्‌ किद्भवतीति कित्वादगुणत्वं सनिग्रहगुहोश्च (पा०सू० ७/२/१२) सति परत: ग्रहगुह इत्येतयोरुगन्तानाञ्च इडागमो न भवति सन्यङो: (पा०सू० ६/१/९) सनन्तस्य यङन्तस्य च धातो: प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत:। भू स इत्येतस्य द्विर्वचनं हलादि शेष: (पा०सू० ७/४/६०) अभ्यासस्य हलादि: शिष्यते अनादिर्हल्लुप्यते अभ्यासस्य ह्रस्वत्वं इण्कोरिति षत्वं बुभूष इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) सन्‌ आदिर्येषां प्रत्यायानां ते सनादय: के पुनस्ते सनादय: सुप आत्मन क्यच्‌ (पा०सू० ३/१/८) काम्यच्च (पा०सू० ३/१/९) उपमानादाचारे (पा०सू० ३/१/१०)कर्तु: क्यङ्‌सलोपश्च (पा०सू० ३/१/११) आचारेवगल्भ्यक्लीबहोढेभ्य: क्विब्वा वक्तव्य: सर्वप्रातिपदिकेभ्य इत्येके लोहितादिडज्भ्य: क्यष्‌ नमोवरिवश्चित्रङ्‌ क्यच्‌ (पा०सू० ३/१/१९) पुच्छभाण्डचीवराण्णिङ्‌ (पा०सू० ३/१/२०) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच्‌ (पा०सू० ३/१/२१) धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ्‌ (पा०सू० ३/१/२२) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्‌ (पा०सू० ३/१/२५) कण्ड्‌वादिभ्यो यङ्‌ (पा०सू० ३/१/२७) गुपूधूपविच्छिपणिपनिभ्य आय: (पा०सू० ३/१/२८) ऋतेरीयङ्‌ (पा०सू० ३/१/२९) कमेर्णिङ्‌ (पा०सू० ३/१/३०) इत्येते वा तदन्ता: समुदाया धातुसंज्ञा भवन्ति, ततो लडादय: बुभूषतीत्यादि सनोकारस्य प्रयोजनम्‌ प्रतीतिषषतीति द्वितीयस्यैकाचो द्विर्वचनं धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ्‌ (पा०सू० ३/१/२२) पौन: पुन्यं भृशार्थो वा क्रिया समभिव्याहार:। एकाचो हलादेधातो: समभिव्याहारविशिष्टक्रियायां वर्तमानाद्यङ्‌प्रत्ययो भवति, पूर्ववद्विर्वचनम्‌ हलादि शेष: (पा०सू० ७/४/६०) अभ्यासकार्यं गुणो यङ्‌लुको: (पा०सू० ७/४/८२) यङ्‌लुकोपरतोऽभ्यासस्य गुणो भवति, बोभूय इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) इति धातुसंज्ञायां लकारा: ङित्वादात्मनेपदं बोभूयते। अबोभूयत। बोभूयताम्‌। बोभूयेत। बोभूयिषीष्ट। बोभूयाञ्चक्रे। बोभूयिता। बोभूयिषते बोभूयाम्बभूवे। बोभूयामास। लुङि अबोभूयिष्ट। बोभूयिष्यते। अबोभूयिष्यत। बोभूयिष्यताम्‌। कर्मणि लुङि अबोभूयि इत्यादि योज्यम्‌। सनाद्यन्तधातूनामेतदनुसारेण यदेतदुपक्रान्तं तिङन्तपदसाधारणं तदुत्तरत्र यथासम्भवमनुसन्धेयं विशेषस्तु यथासम्भवं वक्ष्याम:।

एध वृद्धौ। वृद्धिशब्दो यद्यपि स्त्रियां क्तिन्‌ (पा०सू० ३/३/९४) इति सिद्धार्थधर्मो व्युत्पादित:। तथापि साध्यरूप एव धात्वर्थस्तेन स्पष्टीक्रियत इति वेदितव्यम्‌ एवमुत्तरत्रापि। टेरेत्वं लटि एधते आडजादीनाम् अजादीनामङ्गानाम्‌ आडागमो भवति आटश्च (पा०सू० ६/१/९०) इति वृद्धि: ऐधत। लोटि एधताम्‌। लिङि एधेत। आशिषि एधिषीष्ट। लिटि इजादेश्च गुरुमतोऽनृच्छ: (पा०सू०३/१/३६) इजादिर्गुरुमान्‌ ऋच्छतिवर्ज्जितो यो धातुस्तस्माल्लिट्यां प्रत्ययो भवति कृञ्चानुप्रयुज्यते लिटि (पा०सू०३/१/४०) कृभ्वस्तीनामनुप्रयोग: कार्य:। आम्‌ प्रत्ययवत्कृञोऽनुप्रयोगस्य (पा०सू० १/३/६३) आम्‌ प्रत्ययस्येव धातोरनुप्रयोगस्य कृञ आत्मनेपदं भवति। एधाञ्चक्रे। एधाम्बभूव। एधामास। लङि ऐधिष्ट। ऐधिषाताम्‌। ऐधिषत। णौ चङि एधि अत्‌ इति स्थिते अत्र द्वितीय द्विर्वचनोपधाह्रस्वयो: प्राप्तयो: कृताकृतप्रसङ्गित्वेन नित्यत्वात्‌ पूर्वं द्विर्वचनं प्राप्नोति तथा च ह्रस्वभाविन्युपधा नास्तीति ह्रस्वो न स्यात्‌ ततश्च मा भवानिदिधदिति न सिध्येत्‌। तस्मान्नित्यमपि द्विर्वनमुपधाह्रस्वत्वेन बाध्यते ज्ञापकात्‌। किं तत्‌ ओणेऋर्दित्करणम्‌। तद्धि नाग्लोपिशास्वृदिताम्‌ (पा०सू० ७/४/२) इति उपधाह्रस्वप्रतिषेधो यथा स्यादिति क्रियते यदि पूर्वं द्वितीयद्विर्वचनं स्यात्‌ ओणेर्ह्रस्वभाविन्युपधा नास्तीति ऋदित्करणमफलं स्यात्‌। तस्मादजादिषु पूर्वमुपधाह्रस्वत्वं ज्ञापकात्‌, हलादिषु तु अबीभवदपीपवदित्यादिषूभयोरपि नित्यत्वेन परत्वादुपधाह्रस्व इति व्यवस्था। ह्रस्वत्वमुपधाया णौ चङि यत्तद्धलादिषु द्विरुक्ते: प्राक्परत्वेन ज्ञापकेन त्वजादिषु। लृलुटो: एधिष्यते। ऐधिष्यत। एधिता। सनिडागमे सति द्वितीय द्विर्वचनं। सनन्तात्पूर्ववत्‌ सन इत्यात्मनेपदम्‌ एदिधिषते यङ्‌ नास्त्यहलादित्वात्‌।

स्पर्ध सङ्घर्षे। स्पर्धते। अस्पर्धत। अस्पर्धताम्‌। स्पर्धेत। आशिषि स्पर्धिषीष्ट। शर्पूर्वा: खय: (पा०सू० ७/४/६१) अभ्यासे खय: शिष्यन्ते इतरे हलो लुप्यन्ते पस्पर्धे अस्पर्धत। पस्पर्धे। अस्पर्धिष्ट णौ चङि सन्वल्लघुनि चङ्‌परेऽनग्लोपे (पा०सू० ७/४/९३) लघुनि चङ्‌परे णौ सति सनीव कार्यं लघुनो धात्वक्षरस्य परत्वाभावेन सन्वद्भावो सन्यत इत्यभ्यास्य इत्वं न भवति। दीर्घो लघो: (पा०सू०७/४/९४) लघोरभ्यासस्य दीर्घो भवति। सन्वल्लघुनि चङ्‌परेऽनग्लोपे (पा०सू० ७/४/९३) इति लघुनोपधात्वक्षरस्य परत्वाभावादेव दीर्घो न भवति। अपस्पर्धत। लृलुटो: स्पर्धिष्यते। अस्पर्धिष्यत। स्पर्धिता। सनि पिस्पर्धिषति। यङि दीघोऽकित: (पा०सू० ७/४/८३) अकितोऽभ्यासस्य दीर्घो भवति। यङि परत: अकिद्ग्रहणेन नुगतोऽनुनासिकान्तस्य (पा०सू० ७/४/८५) इति यत्र नुक्‌ यंयम्यते इत्यादौ तत्र न भवति। ननु दीर्घस्य नुगपवादो भविष्यतीति निरर्थकमकि ग्रहणम्‌ एवं तर्हि एतदेव ज्ञापयति ‘अभ्यासविकारेष्वपवादो नोत्सर्गविधीन्‌ बाधते’ इति पास्पर्ध्यते।

गाधृ प्रतिष्ठालिप्सयो: ग्रन्थे च। ऋकारो नाग्लोपिशास्वृदिताम्‌ (पा०सू० ७/४/२) इति विशेषणार्थ:। गाधते। अगाधत इत्यादि। णौ चङि पूर्ववत्‌ सन्वद्भावादित्वदीर्घयोरभाव:। णौ चङ्युपधाह्रस्वत्वे प्राप्ते नाग्लोपिशास्वृदिताम्‌ (पा०सू० ७/४/२) अग्लोपिनामङ्गानां शासे: ऋदितां चोपधाह्रस्वो न भवति। अजगाधत। गाधिष्यते इत्यादि।

बाधृ लोडने। पूर्वेण तुल्यम्‌।

णाथृ नाधृ याच्ञोपतापैश्वर्याशी:षु। सकर्मकोऽकर्मकश्च। आशिषि नाथ इत्यौपसंख्यानिकनियमादाशिष्येवात्मनेपदम्‌ इतरत्र शेषत्वात्‌ परस्मैपदम्‌। आत्मनेपदपक्षे पूर्ववत्‌। इतरत्र नाथति। अनाथत्‌। नाथतु। नाथेत्‌। आशिषि नाथ्यात्‌। ननाथ। लुङि च्ले: सिच्‌ इडागम:। अस्तिसिचोऽपृक्ते (पा०सू०७/३/९६) अस्तेरङ्गात्‌ सिजन्ताच्चोत्तरस्यापृक्तप्रत्ययस्य सार्वधातुकस्य इडागमो भवति। इट ईटि (पा०सू० ८/२/२८) इट उत्तमस्य सकारस्य लोपो भवतीटि परत: सिज्लोप: एकादेशे सिद्धो वक्तव्य इति वचनात्‌ सवर्णदीर्घ: सिचि वृद्धि: परस्मैपदेषु (पा०सू०७/२/१) इति प्राप्ता वृद्धिर्नेटीति प्रतिषिध्यते। अतो हलादेर्लघो: (पा०सू०७/२/७) इति पक्षे विधीयते अनाथीत्‌ णोपदेशस्य फलम्‌ उपसर्गादसमासेऽपि णोपदेशस्य (पा०सू० ८/४/१४) इति णत्वम्‌। लृटि नाथिष्यतीत्यादि।

दध धारणे। दधते। अदधत। दधताम्‌। दधेत। आशिषि दधिषीष्ट लिटि एत्वाभ्यासलौपौ देधे। लुङि अदधिष्ट णौ चङि अदीदधत्‌ इत्यादि।

दद दाने। पूर्ववत्‌। लिटि न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपप्रतिषेध: दददे।

वदि अभिवादनस्तुत्यो:। इदितो नुम्धातो: (पा०सू० ७/१/५८) इति नुम्‌ वन्दते। अवन्दन्त। वन्दताम्‌। वन्देत। वन्दिषीष्ट। ववन्दे। अवन्दिष्ट। णौ चङि अववन्दत्‌। वन्दिष्यते। अवन्दिष्यत। वन्दिता। विवन्दिषते। वावन्द्यते।

भदि कल्याणे सुखे च।

मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। अयं सकर्मकोऽकर्मकश्च।

स्पदि किञ्चिच्चलने। अकर्मक:। एते वन्दिवत्‌।

स्वद स्वर्द आस्वादने। स्वदते। अस्वदत। स्वदताम्‌। स्वदेत। स्वदिषीष्ट। सस्वदे। अस्वदिष्ट। णौ चङि असिस्वदत्‌। असिष्वददित्यन्ये। स्वदिष्यते। अस्वदिष्यत स्वदिता। सिस्वदिषते। सास्वद्यते। स्वर्दते। णौ चङि असस्वर्दत्‌। शेषं पूर्ववत्‌।

मुद हर्षे। लघूपधगुण: मोदते । अमोदत। मोदताम्‌। मोदेत। मोदिषीष्ट। असंयोगाल्लिट्कित्‌ (पा०सू० १/२/५) गुणाभाव:। मुमुदे। अमोदिषीष्ट। अमोदिष्ट। अमूमुदत्‌। मोदिष्यते। अमोदिष्यत। इत्यादि सनि रलो व्युपधाद्धलादे: संश्च (पा०सू० १/२/२६) न क्त्वा सेट्‌ (पा०सू० १/२/१८) किदित्येव इकारोपधादुकारोपधाद्धलादे: रलन्ताद्धातो: पर इडादि: संश्च क्त्वा च वा कितौ भवत: मुमुदिषते। मुमोदिषते। यङि गुणो यङ्‌लुको: (पा०सू० ७/४/८२) इत्यभ्यासस्य गुण: मोमुद्यते।

षूद क्षरणे हिंसायां च। धात्वादे: ष: स: (पा०सू० ६/१/६४) इति सत्वं सूदते। असूदत इत्यादि। लिटि इण्को: (पा०सू० ८/३/५७) इति षत्वं सुषूदे। असूदिष्ट। णौ चङि उपधाह्रस्व: दीर्घोलघोरित्यभ्यासस्य दीर्घ:। असूषुदत्‌।

ह्रादी ह्लादी अव्यक्ते शब्दे ह्लादी सुखे च। ईकार: श्वीदितो निष्ठायाम्‌ (पा०सू० ७/२/१४) इतीट्‌ प्रतिषेधार्थ:। ह्लादते। अह्लादत। ह्लादताम्‌। ह्लादेत। ह्लादिषीष्ट। जह्लादे। अह्लादिष्ट। अजिह्लादत्‌।

स्वाद आस्वादने। आस्वादत अस्वादत इत्यादि पूर्ववत्‌।

पर्द कुत्सिते शब्दे। चङि अपपर्दत्‌ । इतरत्र ह्लादिवत्‌।

यती प्रयत्ने। यतते। अययत। यतताम्‌। यतेत। आशिषि यतिषीष्ट। लिटि येते। लुङि अयतिष्ट इत्यादि।

विथृ वेधृ याचने। विधतिवेधत्यो: किति रूपे भेद:। वेथते। अवेथत इत्यादि आशिषि वेथिषीष्ट।

श्लथ शैथिल्ये। श्लथते। अश्लथत। श्लथताम्‌ इत्यादि।

ग्रथ ग्रन्थ कौटिल्ये। ग्रथते। अग्रथत। ग्रथताम्‌। ग्रथेत्‌। आशिषि ग्रथिषीष्ट। जग्रथे। अग्रथिष्ट। णौ चङि अजग्रथत ग्रंथेस्तु अजग्रन्थत्‌ शेषं ग्रथिवत्‌।

कत्थ श्लाघायाम्। कत्थते। अकत्थत। णौ चङि अचकत्थत।

।। भवत्यादय: सेट, एधत्यादयआत्मनेभाषा: अनुदात्तेतः:।।

अत सातत्यगमने। अतति। आतत्‌। अततु। अतेत्‌। अत्यात्‌। लिटि अत आदे:’(पा०सू० ७/४/७०) इत्यभ्यासदीर्घ: आत। आततु:। लुङि आडजादीनाम्‌ (पा०सू० ६/४/७२) इत्याट्‌ आटश्च (पा०सू० ६/१/९०) इति वृद्धि: इडागम:। सिच ईडागमोऽपृक्तस्य सिचो लोप:। आतीत्‌। आतिष्टाम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति आतिषु:।

चिती संज्ञाने। लघूपधगुण:। चेतति। चेतत:। चेतन्ति। आशिषि चित्यात्‌। लिटि चिचेत असंयोगाल्लिट्कित्‌ (पा०सू० १/२/५) इति कित्वात्‌ गुणाभाव: चिचिततु: चिचितु:। लुङि वदव्रजहलन्तस्याच: (पा०सू० ७/२/३)सिचिवृद्धि: परस्मैपदेषु (पा०सू० ७/२/१) इत्येव वदव्रज्योर्हलन्तानां चाङ्गानाम्‌ अच: स्थाने वृद्धिर्भवति परस्मैपदे परे सिचि परत:। इति वृद्धौ प्राप्तायां नेटि (पा०सू० ७/२/४) इडादौ परस्मैपदे परे सिचि परतो हलन्तस्याङ्गस्याचो वृद्धिर्न भवतीति प्रतिषेध:। पूर्ववदिडादिकार्यम्‌ अचेतीत्‌। अचेतिष्टामित्यादि। सनि रलो व्युपधात्‌० (पा०सू० १/२/२६) इति कित्वविकल्प: चिचितिषति। चिचेतिषति।

च्युतिर् क्षरणे। इरित्करणम्‌ इरितो वा (पा०सू० ३/१/५७) इतीडर्थ लट्‌ शप्‌ लघूपधगुण: च्योतति। अच्योतत्‌। च्योततु। च्योततात्‌। आशिषि च्योत्यात्‌। लिटि चुच्योत। लुङि इरितो वा (पा०सू० ३/१/५७) इड्विकल्प: अश्च्युतत्‌। अश्चोतीत्‌ इत्यादि सनि पूर्ववत्‌ विकल्प: चुच्युतिषति। चुच्योतिषति। श्च्युतिर् क्षरण इति केचिद्रूपं तथैव।

कुथि पुथि नुथि लुथि मथ मथि हिंसासंक्लेशनयो:। इदित्वान्नुम्‌। मन्थति। अमन्थत्‌ इत्यादि। एवं शेषेषूदाहरणमूह्यम्‌।

षिधु गत्याम्‌। उकार उदितो वा (पा०सू० ७/२/५६) इति विशेषणार्थ:।

षिधू शास्त्रे माङ्गल्ये च । ऊकार: स्वरतिसूतिसूयतिधूञूदितो वा (पा०सू० ७/२/४४) इति इड्विकल्पार्थ: एममुत्तरत्रापि षत्वम्‌ उपसर्गादिना गतेरन्यत्र उपसर्गात्सुनोत्यादिना षत्वं गतौ तु सेधतेर्गताविति प्रतिषेधति लङि प्राक्सितादड्‌व्यवायेऽपि (पा०सू० ८/३/६३) इति षत्वं प्राक्सितीया धातव: उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्‌ (पा०सू० ८/३/६५) सदिरप्रते: (पा०सू० ८/३/६६) स्तन्भे: (पा०सू० ८/३/६७) अवाच्चालम्बनाविदूर्ययो: (पा०सू० ८/३/६८) वेश्च श्वनो भोजने (पा०सू० ८/३/६९) परिनिविभ्य: सेवसित० (पा०सू० ८/३/७०) इति सितशब्दपर्यन्ता गृह्यन्ते न्यषेधत्‌ निषेधतु निषेधेत्‌ निषिध्यात्‌ निषेधिथ निषिषेध लिङि ऊदित्वादिड्विकल्प:। इट्‌पक्षे पूर्ववत्‌ वृद्धिप्रतिषेध: लघूपधगुण: न्यषेधीत्‌ अन्यत्र हलन्तलक्षणा सिचिवृद्धि: धकारस्य खरि च (पा०सू० ८/४/५५) इति चर्त्वं तकार: न्यषैत्सीत्‌ झलो झलीति (पा०सू० ८/२/२६) सिज्लोप:। तसस्तां न्यषैद्धां सिजभ्यस्तविदिभ्यश्च(पा०सू० ३/४/१०९) इति झेर्जुस्‌ न्यषैत्सु: णौ चङि न्यषीषिधत्‌। लृलुटो: ऊदित्वादिड्विकल्प: निषेधिष्यति। निषेत्स्यति। न्यषेधिष्यत। न्यषेत्स्यत्‌। निषेद्धा। निषेधिता। सनि रलोव्युपधाद्(पा०सू० १/२/२६) इति कित्वविकल्पादिट्‌पक्षे गुणस्य भावाभावौ स्तौति ण्योरेव षण्यभ्यासात्‌ (पा०सू० ८/३/६१) स्तौतेर्ण्यन्तानां च सनि षत्वभूते च परत: अभ्यासापरस्यादेशसकारस्य षत्वं भवति सिद्धे सत्यारम्भो नियमार्थ: स्तौति ण्योरेव षण्यभ्यासात्‌ (पा०सू० ८/३/६१) यथा स्यात्‌ अन्यस्य मा भूत सिसिधिषति सिसेधिषति। उपसर्गादुत्तरस्य स्थादिष्वभ्यासे च चाभ्यासस्य (पा०सू० ८/३/६४) प्राक्सितात्‌० (पा०सू० ८/३/६३) इति वर्तते। स्थादिषु प्राक्सित संशब्दनाभ्यासव्यवायेऽपि मूर्धन्यादेशो भवति। अभ्यासकारस्य च मूर्धन्यादेशो भवति चाभ्यासेन व्यवायवचनं षोपदेशार्थं अवर्णान्ताभ्यासार्थं च षङि प्रतिषेधार्थं वेति वचनात्‌ षत्वं निषिषेधिषति निषिषित्सति इडाभावे निषिषित्सति अत्र हलन्ताच्च (पा०सू० १/२/१०) इति कित्वाद्‌ गुणाभाव:।

मृ मरणे । मरति अमरदित्यादि आशिषि रिङ्‌ श्यङ्ग्लिक्षु (पा०सू० ७/४/२८) इत्येतेषु परतो रिङादेशो भवति। म्रियात्‌। लिटि ममार। लुङि अमार्षीत्‌। चङि अममरदित्यादि।

खादृ भक्षणे। खादति अखाददित्यादि णौ चङि ऋदित्वात्‌ नाग्लोपिशास्वृदिताम्‌ (पा०सू० ७/४/२) इत्यादिना उपधाह्रस्वप्रतिषेध: निमित्तभावान्नैमित्तिकस्याप्यभाव: अचखादत्‌।

वद खद स्थैर्ये। वदति। खदतीत्यादि। हिंसायां च वर्तते।

गद व्यक्तायां वाचि।

नद अव्यक्ते शब्दे। उपसर्गात्परस्य नेर्गदनद० (पा०सू० ८/४/७०) इत्यादिना णत्वं प्रणिगदतीत्यादि । वदतिप्रभृतीनां लुङि सिचि नेटीति हलन्तलक्षणायां वृद्धौ प्रतिसिद्धायां अतो हलादेर्लघो: (पा०सू० ७/२/७) इति वा वृद्धि: अनदीत्‌। अनादीदित्यादि।

रद विलेखने। पूर्ववत्‌।

नर्द गर्द हिंसायाम्‌। नर्दति। अनर्ददित्यादि।

अर्ध गतौ याचने च। अर्धतीत्यादि लिटि अत आदे: (पा०सू० ८/४/७०) इत्यभ्यासस्य दीर्घ: तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) इति नुट्‌। आनर्देत्यस्य रूपं। अन्यत्र सुबोध:।

अर्ध हिंसायाम्‌।

तर्द हिंसायाम्‌।

पर्द कुत्सिते शब्दे।

खर्ध कर्ध कुत्सिते शब्दे। खर्धति। दन्तशूके दन्तसुखे च। एषामुदाहरणमूह्यम्‌।

णिदि कुत्सायाम्‌। णो न: (पा०सू० ६/१/६५) उपसर्गात्परस्य वा निंसनिक्षनिन्दाम्‌ (पा०सू० ८/४/३३) इति णत्व विकल्प: इदित्वात्‌ नुम्‌ प्रणिन्दति। प्रनिन्दति। अनिन्दत। निन्दतु। निन्देत्‌। निन्द्यात्‌। निनिन्द। अनिन्दत। चङि अनिनिन्दत्‌ इत्यादि।

अति अदि बन्धने।

इदि परमैश्वर्ये।

बिदि अवयवे।

टुनदि समृद्धौ।

चदि आह्लादने दीप्तौ च।

त्रदि चेष्टायाम्‌।

क्रदि क्लदि आह्वाने रोदने च।

क्लिदि परिवेदने। एतेषां पूर्ववत्‌।

शुन्ध शुद्धौ। शुन्धति। अशुन्धदित्यादि। आशिषि अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: शुध्यात्‌। लिटि शुशुन्ध। लुङि अशुन्धीत्‌। णौ चङि अशुशुन्धत्‌। शुन्धिष्यतीत्यादि।

।। आतादीनां मध्ये मृ मरण इत्येकोऽनिट्‌।
सेधतेरिड्विकल्प: इतरे सेट: परस्मैभाषा:।।

सीकृ सेचने। सेकते। असेकत इत्यादि। णौ चङि असिसेकत्‌। ऋदित्त्वादुपधाह्रस्वाभाव:। एवमुत्तरत्रापि वेदितव्यम्‌।

लोकृ दर्शने। विलोकते। व्यलोकत। विलोकताम्‌। विलोकेत। आशिषि विलोकिषीष्ट। विलुलोके। व्यलोकिष्ट चङि व्यलुलोकत विलोकिष्यत इत्यादि।

श्लोकृ संघाते।

द्रेकृ ध्रेकृ शब्दोत्साहे।

रेकृ शङ्कायाम्‌।

श्रेकृ स्रेकृ गतौ। पूर्ववत्‌।

शकि शङ्कायाम्‌। इदित्त्वान्नुम्‌ शङ्कते। अशङ्कत। शङ्किता। शङ्केत। आशिषि शङ्किषीष्ट। शशङ्के। अशङ्किष्ट। णौ चङि अशशङ्कत्‌। शङ्किष्यते इत्यादि।
अकि वकि लक्षणे।

वकि कौटिल्ये।

मकि मण्डने।

ककि लौल्ये। पूर्ववत्‌।

कुक वृक आदाने।

चक तृप्तौ प्रतीघाते च।

स्रक प्रतीघाते। एषामुदाहरणमूह्यम्‌ ।

ढौकृ त्रौकृ ककि श्वकि त्रकि ष्वष्क मस्क टिकृ टीकृ रघि लघि गत्यर्था:। ढौकते त्रौकते टीकते ष्वक्कते वस्कते टीकते रङ्घते लङ्घते इति लडादिषु योज्यम्‌। णौ चङि अडुढौकत्‌ अतुत्रौकदित्यादि। ष्वक्कते ‘सुब्धातुष्ठिवुष्क्कतीनां प्रतिषेधो वक्तव्य’ इति धात्वादे: सत्वाभाव:। रङ्घते। अरङ्घत।

लघि भोजने निवृत्तौ च।

श्लाघृ कत्थने। श्लाघते। अश्लाघत। श्लाघताम्‌। श्लाघेत। श्लाघिषीष्ट। शश्लाघे। अश्लाघिष्टेत्यादि।

।। सिकृप्रभृतय: सेट आत्मनेभाषा:।।

फक्क नीचैर्गतौ।

तक हसने।

तकि कृच्छ्रजीवने।

शुक गतौ।

बुक्क भाषणे।

कक्ख हसने।

रिख गतौ। फक्कतीत्याद्युदाहार्यम्‌।

त्वगि कम्पने। त्वंगति अत्वंगत्‌ त्वंगतु त्वेगेत्‌ त्वंग्यादित्यादि।

युगि जुगि बुगि वर्जने।

दघि पालने।

लघि शोषणे।

कख हसने।

।। एते सेट: परस्मैभाषा:।।

वर्च दीप्तौ। वर्चते। अवर्चत। वर्चताम्‌। वर्चेत इत्यादि।

लोचृ दर्शने। लोकृ दर्शने इतिवत्‌।

कच बन्धने।

कचि दीप्तिबन्धनयो:।

मचि धारणोच्छ्रायपूरणेषु।

पचि व्यक्तीकरणे। इदित्वान्नुम्‌।

एजृ कम्पने। एजते। ऐजत। एजताम्‌। एजेत। एजिषीष्ट। लिटि इजादेश्च गुरुमतोनृच्छ: (पा०सू० ३/१/३६) एजाञ्चक्रे इत्यादि। ऐजिष्ट। नास्योपधाह्रस्व:। द्विरुक्ति:। आट्‌वृद्धि:। ऐजिजत्‌।

एजृ रेजृ भाजृ दीप्तौ। रेजते। अरेजत रेजताम्‌ रेजेत रिजिषीष्ट रिरेजे अरेजिष्ट। णौ चङि अरिरेजत्‌ इत्यादि। भ्राजेर्णौ चङि भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्‌ (पा०सू० ७/४/३) इत्युपधाह्रस्वविकल्प: अबिभ्रजत्‌ अबभ्राजत्‌ अत एव भ्राजभासो ऋदित्करणमपाणिनीयमिति वदन्ति, न हि ऋदित्करणस्य शास्त्र उपधाह्रस्वप्रतिषेधात्‌ अन्यत्‌ प्रयोजनं पश्याम:।

।। सेट आत्मनेभाषा:।।

शुच शोके शौचे च। शोचति। अशोचत्‌। शोचतु। शोचेत्‌। शुच्यात्‌। शुशोच नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध:। अशोचीत्‌। अशूशुचत्‌। शोचिष्यति। अशोचिष्यत्‌। शोचिता। सनि रलो व्युपधात्‌० (पा०सू० १/२/२६) इति कित्व विकल्प:। शुशुचिषति। शुशोचिषति यङि शोशुच्यते।

कुच शब्दे तारे। पूर्ववत्‌।

कुञ्चु गतिकौटिल्याल्पीभावयो:। उकार उदितो वा (पा०सू० ७/२/५६) इति प्रत्यय इड्विकल्पार्थ: एवमुत्तरत्रापि। कुञ्चति आशिषि अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: कुच्यात्‌ लिटि चुकुञ्च लुङि अकुञ्चीत्‌ णौ चङि अचुकुञ्चत।

लुञ्च अपनयने। लुञ्चतीत्यादि।

अञ्चु गतिपूजनयो:। प्राञ्चति। प्राञ्चत्‌ इत्यादि। आशिषि गतौ अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: प्राच्यात्‌। पूजायां तु नाञ्चे: पूजायाम्‌ (पा०सू० ६/४/३०) इति प्रतिषेध: गुरुमञ्च्यात्‌। लिटि अभ्यासस्य अत आदे: (पा०सू० ७/४/७०) इति दीर्घ: तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) तस्मात्‌ अत आदे: (पा०सू० ७/४/७०) इति कृतदीर्घादभ्यासात्‌ परस्य द्विहलोङ्गस्य नुडागमो भवति इति नुट्‌। आनञ्च। लुङि प्राञ्चीत्‌। नकारस्यानुस्वारपरसवर्णौ प्राञ्चिष्टाम्‌। प्राञ्चिषु:। णौ चङि द्विरुक्तिश्च द्वितीयस्य शब्दस्य नकारस्य न भवति नन्द्रा: संयोगादय: (पा०सू० ६/१/३) इति निषेधात्‌ प्राञ्चिचत्‌। प्राञ्चिष्यतीत्यादि योज्यम्‌।

वंचु चंचु तंचु त्वंचु ग्रंचु ग्लंचु स्रंचु श्लंचु म्रुचु म्लुचु गत्यर्था:।

ग्लुचु स्तेये।

ग्लुञ्चु गतौ। निम्रेचति न्यम्रोचत्‌ निम्रोचतु निम्रोचेत्‌ आशिषि निर्मुच्यात्‌ निमुम्रोच लुङि जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च (पा०सू० ३/१/५८) वेत्येवं जॄ इत्येवमादिभ्य: परस्य च्लेर्वा अङादेशो भवति ङित्वादगुणत्वम्‌ अम्रुचत्‌ अम्रोचीत्‌। णौ चङि अमुम्रुचत्‌। म्रोचिष्यतीत्यादि। सनि प्राग्वत्‌ कित्वविकल्प: निमुम्रुचिषति निमुम्रोचिषति। म्लुचुग्लुचो: सर्वं पूर्ववत्‌। ग्लुञ्चेस्तु ग्लुञ्चति। अग्लुञ्चत्‌। ग्लुञ्चतु। ग्लुञ्चेत्‌। आशिषि नलोप: ग्लुच्यात्‌। लिटि जुग्लुञ्च। लुङि च्लेरङि नलोप: अग्लुचत्‌। अग्लुञ्चीत्‌। णौचङि अजुग्लुञ्चत्‌। ग्लुञ्चिष्यतीत्यादि। सनि जुग्लुञ्चषतीत्यादि। वञ्चतेर्यङि नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्‌ (पा०सू० ७/४/८४) इति नीगागम: अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप:। वनीवच्यते। वञ्चति। अवञ्चत्‌। वञ्चतु। वञ्चेत्‌। आशिषि नलोप: वच्यात्‌। लिटि ववञ्च। अवञ्चीत्‌। अवञ्चत्‌। वञ्चिष्यतीत्यादि। एवमितरेषूदाहार्यम्‌।

कुजि गुजि अव्यक्ते शब्दे। कुज्जति। गुज्जति इत्यादि।

अर्च पूजायाम्‌। अर्चति। आर्चत्‌। लिटि अभ्यासस्य दीर्घ: तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) आनर्च। आनर्चतु:। लुङि आर्चीत्‌। णौ चङि चिशब्दस्य द्वितीयस्य द्विर्वचनं न रेफस्य। नन्द्रा:० (पा०सू० ६/१/३) इति प्रतिषेधात्‌। आर्चिचत्‌।

म्लेच्छ अव्यक्तायां वाचि। म्लेच्छतीत्यादि।

लच्छि लाछि लक्षणे। नुम्‌ लाञ्छतीत्यादि।

वाछि इच्छायाम्‌। वाञ्छति

ह्रीच्छ लज्जायाम्‌। ह्रीच्छतीत्यादि।

हूर्च्छ कौटिल्ये। हूर्च्छति।

मूर्च्छा मोहसमुच्छ्राययो:। आकार आदितश्च (पा०सू० ७/२/१६) इति निष्ठायामिटं प्रतिषेधयितुं मूर्च्छति।

कूज अव्यक्ते शब्दे। कूजति।

अर्ज्ज सर्ज अर्जने। अर्जति। आर्जत्‌। लिटि आनर्ज। आनर्जतु:। आनर्जु:।

गर्ज शब्दे। गर्जति अगर्जत्‌

तर्ज भर्त्सने। अततर्जत्‌

अज गतिक्षेपणयो:। अजति। आजत्‌। अजतु। अजेत्‌। आशिषि लिङाशिषि (पा०सू० ३/४/११६) इत्यार्धधातुकत्वात्‌ अजेर्व्यघञपो: (पा०सू० २/४/५६) अज गतिक्षेपणयो: इत्यास्यार्धातुके परत: वि इत्ययमादेशो भवति घञमपं च वर्जयित्वा अकृत्सार्वधातुकायोर्दीर्घ: (पा०सू० ७/४/२५) अकृद्यकारे असार्वधातुकारे परतोऽजन्तस्याङ्गस्य दीर्घ: वीयात्‌। वीयास्ताम्‌। वीयासु:। लिटि आर्द्धधातुकत्वाद्वीभाव:। विवाय एरनेकाचोऽसंयोगपूर्वस्य (पा०सू० ६/४/८२) इति यणादेश: विव्यतु: विव्यु: सिपि थलि कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (पा०सू० ७/२/१३) नेटि (पा०सू० ७/२/४) इत्येवं लिटि परभूते क्रादीनामिण्न भवति किमर्थमिदं यावता डुकृञ् करणे। सृ गतौ। डुभृञ् भरणे। वृञ् वरणे। ष्टुञ् स्तुतौ। द्रु. गतौ। श्रु श्रवणे। स्रु गतौ। इत्येतेषाम्‌ एकाच उपदेशेऽनुदात्तात् (पा०सू० ७/२/१०) इति प्रकृत्याश्रय: प्रतिषेधोऽस्ति सामान्येन वालादिलक्षणस्येट:।

वृङ्‌ संभक्तौ।

वृञ् वरणे। एतयोरपि प्रत्ययाश्रय: श्र्युक: कितीति प्रतिषेधोऽस्ति तयो: सेट्‌त्वात्‌ सिद्धे सत्यारम्भो नियमार्थ: क्रादय एव लिट्यनिटस्ततोऽन्ये लिटि सेट इति नियमादिटि प्राप्ते अचस्तास्वत्थल्यनिटो नित्यम्‌ (पा०सू० ७/२/६१) अजन्तो यो धातुस्तासौ नित्यमनिट्‌ तस्य तासाविव थलीडागमो न भवतीति थलि नित्यं प्रतिषेधे प्राप्ते ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) थलीत्येव ऋकारान्तस्येव धातोर्भरद्वाजस्याचार्यस्य मतेन थलीडागमो न भवति अन्येषामजन्तानां धातूनां थलीडागमो भवति भारद्वाजस्य मतेन तदन्येषामाचार्याणां मतेनाजन्तानां तासौ नित्यानिटाम्‌ ऋकारान्तवर्जितानां थलीडागमस्य पाक्षिकत्वं प्रतिपादितं क्रादीनां लिटि सर्वत्र प्रतिषेध एव नित्यम्‌। संग्रहश्लोक: -

क्रादिव्यवस्थाकरणे न सेट्‌त्वं यदत्वताम्‌।
लिट्यनृतां चापि नित्यानिटां तासि पदागमज्ञैरानीयते।।

तद्‌. थलि पाक्षिकत्वम्‌। अत्वतामित्यनेन उपदेशेऽत्वत (पा०सू० ७/२/६२) इत्यस्य विषय: सूचित:। तस्मादिड्विकल्प: विवेथ विवयिथ थलीड्विषये सर्वत्रायं न्याय: स्मरणीय:। लुङि सिचि वृद्धि:। अवैषीत्‌ अवैष्टाम्‌। णौ चङि अवीवयत्‌। लृलुटो: वेष्यति। अवेष्यत्‌। वेता। विवीषति। वेवीयते। तथा भावकर्मणो: (पा०सू० १/३/१३) वीयते। अवीयत। वीयताम्‌। वीयेत। आशिषि चिण्वदिडागमविकल्प: वेषीष्ट वायिषीष्ट। लिटि विव्ये। लुङि अवायि अवेषाताम्‌। लृलुटो: वेष्यते अवेष्यत, वायिष्यते। अवेष्यत अवायिष्यत। वेता वायिता। एवमिकारान्तानामुत्तरत्रापि चिण्वदिटि रूपनय:।

खजि गतिवैकल्ये। खञ्जतीत्यादि।

एजृ कम्पने। एजति। ऐजत्‌। लिटि एजाञ्चकार।

टुओस्फूर्जा वज्रनिर्घोषे। टुशब्द: ट्‌वितोऽथुजित्यथुजर्थ:। ओकार ओदितश्च (पा०सू० ८/२/४५) इति निष्ठानत्वार्थ:। स्फूर्जति अस्फूर्जत्‌।

क्षि क्षये। क्षयति। अक्षयत्‌। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) क्षीयात्‌। लिटि चिक्षाय। चिक्षयिथ चिक्षेथ। अक्षैषीत्‌ सनि चिक्षीषति। अत्र अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ:।

युष प्रीतौ। योषति अयोषत्‌।

जज जजि युद्धे। जजतीत्यादि जञ्जतीत्यादि।

तुज तुजि हिंसायाम्‌। तोजति तुञ्जति।

वज व्रज गतौ। वजति अवजदित्यादि। व्रजति। अव्रजत्‌। व्रजतु। व्रजेत्‌। व्रज्यात्‌। लिटि वव्राज। लुङि हलन्तलक्षणायां वृद्धौ नेटीति नित्यप्रतिषेधे प्राप्ते अतो हलादेर्लघोः (पा०सू० ७/२/७) इति विकल्पप्रतिषेधप्रसङ्गाद् वदव्रज० (पा०सू० ७/२/३) इत्येव वृद्धि: अव्राजीत्‌। व्रजिष्यतीत्यादि।

।। अजिवर्जं सेट: परस्मैभाषा:।

अट्ट अतिक्रमणहिंसयो:। अट्टते। आट्टत। अट्टताम्‌। अट्टेत। अट्टिषीष्ट। लिटि आनट्टे। लुङि आट्टिष्ट।

वेष्ट वेष्टने। वेष्टते। अवेष्टत। वेष्टताम्‌। वेष्टेत। वेष्टिषीष्ट। विवेष्टे। अवेष्टिष्ट। णौ चङि विभाषा वेष्टिचेष्ट्यो: (पा०सू० ७/४/९६) इत्यस्येति अभ्यासस्य अत्वं अववेष्टत्‌।

चेष्ट चेष्टायाम्‌। चेष्टत इत्यादि। पूर्ववत्‌।

घट्ट चलने। घट्टते। अघट्टत। घट्टताम्‌। घटेत।

।। सेट आत्मनेभाषा:।।

अट पट गतौ। अटति। आटत्‌। अटतु। अटेत। अट्यात्‌। लिटि आट आटतु:। लुङि आटीत्‌। णौ चङि आटिटत्‌। अटिष्यति इत्यादि सनि अटिटिषति। यङि सूचिसूत्रिमूत्र्यघर्त्यशूर्णोतीनामुपसंख्यानमिति यङ्‌ ट्य इत्येतस्य द्विर्वचनमभ्यासकार्यम्‌ अटाट्यते। पटते पटति अपटत्‌ लुङि अतो हलादेर्लघो: (पा०सू० ७/२/७) इति वा वृद्धि: अपाटीत्‌ अपटीत्‌ शेषं सुज्ञानम्‌।

वट वेष्टने।

जट जुट संघाते।

भट भृतौ।

तट उच्छ्राये

नट नृत्तौ।

सट अवयवे।

इट किट कटी गतौ। एषामुदाहरणमूह्यम्‌।

रुटि लुटि स्तेयकरणे। रुण्टति लुण्टतीत्यादि।

पठ व्यक्तायां वाचि। पठति। लुङि अतो हलादेर्लघो: (पा०सू० ७/२७/) इति वृद्धिप्रतिषेधविकल्प: अपठीत्‌ अपाठीत्‌।

वठ मठ मदनिवासयो:। पूर्ववत्‌।

रठ परिभाषणे। पूर्ववत्‌।

रुठ लुठ उपतापे। उपरोठति। लोठति।

शठ कैतवे।

शुठि शोषणे। नुमादिकार्यमूह्यम्‌।

कीडृ विहारे। क्रीडति। अनु-परि-आङ्‌पूर्वात्‌ कूजनादन्यत्र सम्पूर्वात्‌ क्रीडोऽनुसंपरिभ्यश्च (पा०सू० १/३/२१) इत्यात्मनेपदम्‌ अनुक्रीडते परिक्रीडते आक्रीडते संक्रीडते कुमार इति। लङि समक्रीडत। संक्रीडताम्‌। संक्रीडेत। संक्रीडिषीष्ट। सञ्चक्रीडे समक्रीडिष्ट इत्यादि।

गडि वदनैकदेशे। गण्डति।

।। सेट: परस्मैभाषा:।।

टुवेपृ कम्पने। वेपते। अवेपत। वेपताम्‌। वेपेत। वेपिषीष्ट विवेपे अवेपिष्ट। चङि अविवेपत्‌। ऋदित्वान्न ह्रस्वत्वम्‌। वेपिष्यत इत्यादि।

षेवृ केवृ गेवृ च सेवने। इत्यादि।

त्रपूष्‌ लज्जायाम्‌। षकार: षिद्भिदादिभ्योऽङ्‌ (पा०सू० ३/३/१०४) इत्यङर्थ:। त्रपते। अत्रपत। त्रपताम्‌। त्रपेत। आशिषि त्रपिषीष्ट। ऊदित्वादिड्विकल्प: त्रप्सीष्ट। लिटि तृफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ त्रेपे। त्रेपाते। लुङि अत्रप्त। अत्रपिष्ट। णौ चङि अतित्रपत्‌। लृलृटो: त्रप्स्यते त्रपिष्यते इत्यादि। सनि तित्रप्स्यते तित्रपिषते।

कपि चलने। कम्पते। अकम्पत। कम्पताम्‌। कम्पेत। कम्पिषीष्ट। चकम्पे। अकम्पिष्ट। अचकम्पत्‌। कम्पिष्यत इत्यादि।

रबि लबि अवस्रंसने। नुम्‌। रंवते लम्बते। अलम्बत इत्यादि।

क्लीबृ अधार्ष्ट्ये। क्लीबते। अक्लीबत। क्लीबेत। क्लीबताम्‌। क्लीबिषीष्ट। चिक्लीबे। अक्लीबिष्ट। चङि अचिक्लिबत।


क्षीबृ मदे। क्षीबत इत्यादि। पूर्ववत्‌।

चीभृ शीभृ कत्थने।

रेभृ शब्दे। रेभते। अरेभत।

ष्टभि स्तभि प्रतिबन्धे। नुमादि पूर्ववत्‌ सत्वं च स्तम्भते। अस्तम्भत।

जभ जृभि गात्रविनामे। रधिजभोरचि (पा०सू० ७/१/६१) इति नुं जम्भते। अजम्भत। जृम्भते। अजृम्भत। जृम्भताम्‌। जृम्भेत। जृम्भिषीष्ट। जजृम्भे। अजृम्भिष्ट। चङि अजजृम्भत्‌। जृम्भिष्यत इत्यादि। यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यत्र ऋत्वन्त इति वक्तव्यमिति वचनादभ्यासस्य रीगागम:। जरीजृभ्यते जम्भेस्तु लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम्‌ (पा०सू० ३/१/२४) इति यङ्‌ जपजभदहदशभञ्जपशां च (पा०सू० ७/४/८६) इत्यभ्यासस्य नुक्‌ जञ्जम्भ्यते।

वल्भ भोजने। वल्भते अवल्भत।

गल्भ धार्ष्ट्ये। प्रगल्भते प्रागल्भत।

स्रंसु प्रमादे। स्रंसते। तासि आत्मनेभाषा:।

स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्संभेदासौत्रा धातव:।

स्तुच आवेशे। स्तोचते। अस्तोचत।

स्तुभ आवेगे। स्तोभति। अस्तोभत्‌।

षच समवाये। सत्वं सचते। असचत। सचति। असचत्‌ इत्यादि शेषं नेयम्‌।

।। उभयतो भाषौ।।

गुपू रक्षणे। सार्वधातुकविषये गुपूधूपविच्छिपणिपनिभ्य आय: (पा०सू० ३/१/२८) इत्यायप्रत्यय: तस्य सनाद्यन्तत्वात्‌ धातुसंज्ञा। गोपायति। अगोपायत्‌। आशिषि आयादय आर्धधातुके वा (पा०सू० ३/१/३१) इत्यायप्रत्ययविकल्प:। गुप्यात्‌ गोपाय्यात्‌। लिटि प्रत्ययान्तधातुत्वात्‌ कास्प्रत्ययादाममन्त्रे० (पा०सू० ३/१/३५) इत्याम्‌ गोपायाञ्चकार। जुगोप। लङि ऊदित्वादिड्विकल्प: सिच आर्धधातुकत्वादायविकल्पश्च तेन त्रैरूप्यम्‌ अगोपायीत्‌। नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: अगोपीत्‌। हलन्तलक्षणा वृद्धि: अगौप्सीत्‌। णौ चङि अजूगुपत्‌ अजुगोपायत्‌। अतो लोपस्य स्थानिवत्वेनोपधाह्रस्वाभाव:।

धूप सन्तापे। अलघूपधत्वात्‌ गुणाभाव:। लिटि पर्यन्तेषु गुपिवत्‌। लुङि अधूपायीत्‌ अधूपीत्‌। णौ चङि अदूधुपत्‌ अदूधुपायत्‌। धूपिष्यति धूपायिष्यतीत्यादि।

जप जल्प व्यक्तायां वाचि। जपति। अजपत्‌। लुङि अजापीत्‌। जपिष्यतीत्यादि। लुपसद० (पा०सू० ३/१/२४) इत्यादिना जपजभ० (पा०सू० ७/४/८६) इत्यादिनाभ्यासस्य नुक जञ्जप्यते। जल्पति। अजल्पत्‌। लुङि अजल्पीत्‌। जल्पिष्यतीत्यादि योज्यम्‌।

अप मानससान्त्वनयो:।

रप लप व्यक्तायां वाचि। लपति। अलपत्‌। लुङि अलपीत्‌। अलापीत्‌।

चुप मन्दायां गतौ। चोपति। लुङि नेटीति वृद्धिप्रतिषेधात्‌ लघूपधगुण: अचोपीत्‌ अचोपिष्टाम्‌। सनि कित्वविकल्प: चुचुपिषति चुचोपिषति।

चुबि वक्त्रसंयोगे। चुम्बति। अचुम्बत्‌। आशिषि चुम्ब्यात्‌। लिटि चुचुम्ब। अचुम्बीत्‌।

कुबि आच्छादने। पूर्ववत्‌।

कृ करणे। करति योषिषद्धि गुप्यादय:।

।। कृवर्जं सेट: परस्मैभाषा:।।

घुण घूर्ण भ्रमणे। घूर्णते। अघूर्णत इत्यादि। आशिषि घूर्णिषीष्ट। जुघूर्णे। अघूर्णिष्ट। णौ चङि अजुघूर्णत शेषं नेयम्‌।

पण व्यवहारे स्तुतौ च। गुपादि सूत्रेण स्तुत्यर्थस्य पणेरायप्रत्ययान्तस्य शेषत्वात्‌ परस्मैपदम्‌। पणायति। अपणायत्‌। आशिषि आर्धधातुकत्वादायविकल्प: पणिषीष्ट। पणाय्यात्‌। लिटि पणायाञ्चकार। पेणे। पेणाते। लुङि अपणिष्ट। अपणायीत्‌। शेषं नेयम्‌। व्यवहारे तु पणते। अपणत इत्यादि।

पन च स्तुत्यर्थ एव। पूर्ववत्‌।

भाम क्रोधे। भामते।

क्षमूष्‌ सहने। क्षमते। आशिषि ऊदित्वादिड्विकल्प: क्षंसीष्ट क्षमिषीष्ट। चक्षमे। लुङि अक्षंस्त अक्षमिष्ट।

कमु कान्तौ। कमेर्णिङ्‌ (पा०सू० ३/१/३०) इति णिङ्‌। सनाद्यन्तो धातु:। अमन्तत्वात्‌ जनीजॄषक्नसुरञ्जोमन्ताश्च इति इत्यादिना प्राप्तमित्संज्ञा क्रम्पति च मामिति निषिध्यते तेन अत उपधाया: इति वृद्धि:। ङित्वादात्मनेपदं कामयते आशिषि णिङ्‌विकल्प:। कमिषीष्ट कामयिषीष्ट। लिटि कामयामास चकमे। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना कर्तरि चङ्‌ अचीकमत। णिङभावे कमेरुपसंख्यानम् इति चङ्‌ अचकमत। कमिष्यते कामयिष्यते इत्यादि। सनि चिकमिषते चिकामयिषते। यङि चङ्कम्यते। णिङ्‌पक्षे यङ्‌ नास्ति अनेकाच्त्वात्‌।

शुभ शुम्भ शोभार्थे। शोभते अशोभतेत्यादि।

ऋत तथ्यभाषणे घृणायाञ्च। ऋते रीयङ्‌ सौत्रो धातु: ऋतीयत इत्यादि।

।। क्षमिवर्जं नित्येट आत्मनेभाषा:।।

अण रण मण क्वण जण भण शब्दार्था:। अणति रणति मणतीत्याद्यूह्यम्‌।

ओणृ अपनयने। ओणतीत्यादि लिटि इजादित्वादामि ओणाञ्चकार णौ चङि ओदित्करणं ज्ञापकं नित्यमपि द्विर्वचनं उपधाह्रस्वत्वेन बाध्यत इति मा भवानुणिणत्‌।

वण भण शब्दे। भणति अभणत्‌ यङि बंभण्यते।

कनी दीप्तिकान्तिगतिषु। कनति अकनत्‌।

स्तन वन मन शब्दे। स्तनतीत्यादि।

कणपणौ च। कणति पणति णौ चङि कणादीनां वा वक्तव्यम्‌ इति वचनात्‌ उपधाह्रस्वविकल्प:। अचकणत्‌ अचीकणदित्यादि।

वन षण सम्भक्तौ। वनति। अवनत्‌। सनति। असनत्‌।

स्वन ध्वन शब्दे। स्वनति। वेरुपसर्गात्परस्य वेश्च स्वनो भोजने (पा०सू० ८/३/६९) इति षत्वं रषाभ्यां नोण: समानपदे (पा०सू० ८/४/१) इति णत्वं विष्वणति भुङ्क्ते इत्यर्थ: भोजनादन्यत्र विस्वनति अडभ्यासव्यवायेऽपि(पा०सू० ६/१/१३६) व्यष्वणत्‌ च।

वमु छमु जमु झमु अदने। आङ्‌पूर्वस्य वमे: ष्ठिवुक्लमुचमाम्‌ (पा०सू० ७/३/७५) इति दीर्घ: आवामति अन्यत्र वमति। लुङि ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्‌ (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध:। अवमीत्‌।

क्रमु पादविक्षेपे। क्रम: परस्मैपदेषु (पा०सू० ७/३/७६) इति दीर्घ: क्रामति वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष: (पा०सू० ३/१/७०) इति वा श्यन्‌ पूर्ववद्दीर्घ: क्राम्यति इत्यादि। आशिषि क्रम्यात्‌। चक्राम लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध:। अक्रमीत्‌। क्रमिष्यति। क्रमिता। चिक्रमिषति। नित्यं कौटिल्ये गतौ (पा०सू० ३/१/२३) इति यङ्‌ चङ्क्रम्यते। वृत्त्यादिष्वर्थेषु वृत्तिसर्गतायनेषु क्रम: (पा०सू० १/३/३८) उपपराभ्याम्‌ (पा०सू० १/३/३९) आङ्‌ उद्वमने (पा०सू० १/३/४०) वे: पादविहरणे (पा०सू० १/३/४१) प्रोपाभ्यां समर्थाभ्याम्‌ (पा०सू० १/३/४२) अनुसर्गाद्वा (पा०सू० १/३/४३) इति क्रमेरात्मनेपदं विहितं अत्र वलादावार्धधातुके स्नुक्रमोरनात्मनेपदनिमित्ते (पा०सू० ७/२/३६) इति इट्‌ प्रतिषेधश्च तत्र वृत्तिरप्रतिबन्ध: सर्ग उत्साह: तायन: स्फीतता उपपूर्व: क्रमिरारम्भे परापूर्व: पराक्रमे तथाप्यत्र सोपसर्गात्‌ उपपरापूर्वात्‌ एव वृत्त्यादिष्वपि नियमार्थमिदम्‌ आङ्‌पूर्वो ज्योतिरुद्गमने विपूर्व: पादविहरणे वर्तते प्रोपाभ्यां पर आरम्भे एभ्योऽन्यत्रानुपसर्गादक्रमेर्विकल्पेनात्मनेपदं वृत्तौ तावत्‌ क्रमते। अक्रमत। आशिषि क्रंसीष्ट। लिटि चक्रमे। लुङि अक्रंस्त। क्रंस्यते। अक्रंस्यत। क्रन्ता। चिक्रंस्यते। एवमन्यत्रापि।

।। सेट: परस्मैभाषा:।।

अय वय षय मय चय दय तय नय गतौ।

तय रक्षणे।

दय दानगतिरक्षणेषु ।

रय गतौ च। प्रपरापूर्वस्यायते: उपसर्गस्यायतौ (पा०सू० ८/२/२९) इति लत्वं पलायते अपलायत आशिषि पलायिषीष्ट। लिटि दयायासश्च (पा०सू० ३/१/३७) आं पलायाञ्चक्रे आमित्येवमयादय:। अय आस इत्येतेषामां भवति पलायाञ्चक्रे। लुङि पलायिष्ट। पलायिष्यत्‌। पलायिष्यते। दयते। अदयत। आशिषि दयिषीष्ट। लिटि दयाञ्चक्रे। शेषेषूदाहरणमूह्यम्‌।

ऊयी तन्तुसन्ताने। ऊयते। औयत। आशिषि ऊयिषीष्ट। लिटि इजादित्वादाम्‌ ऊयाञ्चक्रे। इत्यादि योज्यम्‌।

पूयी विशरणे दुर्गन्धे च। पूयते।

क्नूयी शब्दे। क्नूयते। णौ चङि अर्तिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ वलि लोप: गुण: उपधाह्रस्व: अभ्यासकार्यम्‌ अचुक्नुपत्‌।

क्ष्मायी विधूनने। पूर्ववत्‌।

स्फायी ओप्यायी वृद्धौ। स्फाय्यते आप्यायत इत्यादि। लिटि लिङ्यङोश्च (पा०सू० ६/१/२९) इति पी इत्यादेश: एरनेकाच० (पा०सू० ६/४/८२) इत्यादिना यणादेश: पिप्ये लुङि दीपजनबुधपूरितायिप्यायिभ्यः अन्यतरस्याम्‌ (पा०सू० ३/१/६१) इति कर्तरि वा च्लेश्चिणादेश: आप्यायि। आप्यायिष्ट। यङि प्सादेश: द्विरुक्ति: आपेपीयते स्फायतेरुदाहरणमूह्यम्‌।

तायृ सन्तानपालनपूजानिशामनेषु। प्यायतिवत्‌। सर्वं प्यादेशवर्जम्‌ णौ चङि ऋदित्वाद्ध्रस्वत्वम्‌ अततायत्‌।

वल वल्ल संवरणे सञ्चरणे। वलते अवलत। लिटि न शस० (पा०सू० ६/४/१२६) इत्याभ्यासलोप: प्रतिषेध:।

मल मल्ल धारणे।

बल प्रापणे।

भल भल्ल परिभाषणहिंसादानेषु।

कल शब्दसंख्यानयो:।

कल अव्यक्ते शब्दे। एषामुदाहरणमूह्यम्‌।

तेवृ देवृ देवने।

।। सेट: आत्मनेभाषा:।।

मव्य बन्धने। मव्यति।

सूर्क्ष्य ईर्क्ष्य ईर्ष्य ईर्ष्यार्था:। ईर्ष्यति। ऐर्ष्यत्‌। लिटि ईर्ष्याञ्चकार। ईर्षिष्यते सनि तृतीयस्य द्वे भवत इति वक्तव्यं कस्य तृतीयस्य केचिदाहु: व्यञ्जनस्येति तन्मते ईर्ष्यायियिषति अपरे पुनरेकाच इत्याचक्षते तन्मते ईर्ष्यषिषति इतरयोरुह्यम्‌।

हय गतौ।

अल भूषणपर्याप्तिवारणेषु।

ञिफला विशरणे। ञिशब्दो ञीत: क्त: (पा०सू० ३/२/१८७) इति विशेषणार्थ:। प्रयोजनं तु वर्तमाने क्तविधि:। फलति। अफलत्‌। लिटि पफाल। किति लिटि तृफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ फेलतु:। फेलु:। थलि च सेटि फेलिथ।

फल निष्पत्तौ। पूर्ववत्‌।

मील स्मील निमेषणे। निमीलति। लिटि निमिमील। लुङि न्यमीलीत्‌। णौ चङि भ्राजभ्रास० (पा०सू० ७/४/३) इत्यादिना चोपधाह्रस्व: न्यमिमीलत्‌ न्यमीमिलत्‌। इतरस्य तु असिस्मिलत्‌ शेषं समानम्‌।

शील समाधौ।

कील बन्धने।

शूल रुजायाम्‌।

तूल निष्कर्षे।

पूल संघाते।

मूल प्रतिष्ठायाम्‌। एषामुदाहरणमूह्यम्‌।

स्खल चलने। स्खलति। अस्खलत्‌।

खल सञ्चलने।

गल अदने।

अल विशरणे। अलति। लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) इति नित्यं वृद्धि: आलीत्‌।

त्सर छद्मगतौ। त्सरति। लिटि तत्सार लुङि पूर्वद्वृद्धि: अत्सारीत्‌।

क्वर चलने। क्वरति लुङि अक्वारीत्‌।

चर गतिभक्षणयो:। चरति पूर्ववद्वृद्धि: अचारीत्‌ उत्‌ पूर्वाच्चरतेस्तु उदश्चर: सकर्मकात्‌ (पा०सू० १/३/५३) समस्तृतीयायुक्तात्‌ (पा०सू० १/३/५३) इति सूत्रद्वयेनात्मनेपदं विहितम्‌ उच्चरते अश्वेन सञ्चरते लुपसद० (पा०सू० ३/१/२४) इत्यादिना यङ् चरफलोश्च (पा०सू० ७/४/८७) इत्यभ्यासस्य नुक्‌ अभ्यासात्परस्य उत्परस्यात इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ:। चञ्चूर्यते एवं फलतेरपि दीर्घवर्ज्जमूह्यम्‌ पम्फल्यते।

ष्ठिवु निरसने। पूर्ववत्सत्व प्रतिषेध: ष्ठिवुक्लमुचमां शिति (पा०सू० ७/३/७५) इति दीर्घ: निष्ठीवति। निरष्ठीवत्‌। आशिषि हलि च (पा०सू० ८/२/७७) इति दीर्घ: निष्ठीव्यात्‌। लिटि अभ्यासस्य शर्पूर्वा: खय: शिष्यन्ते लघूपधगुणश्च यदायं थकारादि: तदा टिष्ठेव टिष्ठीवतु: टिष्ठिवु: टिष्टेविथ लुङि निष्ठीव सनि सनीवन्तर्धभ्रस्जदम्भुश्रिवृयूर्णुभरज्ञपिसनाम्‌ (पा०सू० ७/२/४९) इवन्तानां धातूनां ऋघिसुप्रभृतीनां च सनि वेडागमो भवति भर इति शब्विकरणस्य ग्रहणं तिष्ठेविषति इडभावे हलान्ताच्च (पा०सू० १/२/१०) इति झलादित्वात्सन: कित्वं च्छ्‌वो: शूडनुनासिके (पा०सू० ६/४/१९) च सतुक्कस्य छकारस्य वकारस्य च यथासंख्यं शू ऊठ्‌ बहिरङ्गयणादेशत्वमन्तरङ्गं वर्णाश्रयत्वात्‌ असिद्धम्‌ बहिरङ्ग इत्यूठोऽसिद्धत्वात्‌ कथं यणादेश: नैतदस्ति नाजानन्तर्ये बहिरङ्गप्रक्लृप्तिरिति ज्ञापकात्‌ क्वपुनरिदं ज्ञापकं अधिग्‌ नित्येत्यत्र तु कर्तव्ये बहिरङ्गपरिभाषाया: प्रतिप्रसवाय षट्‌कारोऽसिद्ध इत्यत्रासिद्धवचनेन ततो द्विर्वचनं तुष्ठ्यूषति।

जि जये। जयति। आशिषि अकृत्सार्वधातुकर्योदीर्घ: जीयात्‌। लिटि ‘सनिलिटोर्जेरित्यभ्यासात्परस्य कुत्वं गकार: जिगाय। असंयोगाल्लिट्‌ किद्‌ (पा०सू० १/२/५) इति कुत्वं। एरनेकाच० (पा०सू० ६/४/८२) इत्यादिना यणादेश: जिग्यतु: जिग्यु:। थलि क्रादिनियमप्राप्तस्येट: अचस्तास्वत्थल्यनिटो नित्यम्‌ (पा०सू० ७/२/६१) इति प्रतिषिद्धस्य ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति विधानाज्जिगेथ जिगयिथ लुङि सिचि वृद्धि: अजैषीत्‌ णौ चङि वृद्धि: क्रीङ्‌ जीनाम्‌० (पा०सू० ६/१/४८) इत्यात्वं पुक्‌ उपधाह्रस्व: द्विरुक्तिरिति कार्याणां क्रम:। यदि द्विर्वचने सत्युपधाह्रस्वत्वं क्रियते ततो सन्वल्लघुनि चङ्‌पर० (पा०सू० ७/४/९३) इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान्न स्यात्‌ पूर्ववदुपधाह्रस्वत्वे कृते अनादिष्टादच: पूर्वविधिर्नास्तीति न भवति स्थानिवत्वमजादेशस्योपधाह्रस्वस्य ततो लघूपधात्वक्षरस्य परत्वे सन्वल्लघुनि चङ्‌पर० (पा०सू० ७/४/९३) इति सन्वद्भावादिकार्यं सिद्धम्‌ अजीजपत्‌ सनि इको झल्‌ (पा०सू० १/२/९) इति कित्वात्‌ गुणाभाव: अज्झनगमां सनि० (पा०सू० ६/४/१६) इति दीर्घ: पूर्ववत्‌ कुत्वं जिगीषति विपरात्‌ पूर्वात्‌ विपराभ्यां जे: (पा०सू० १/३/१९) इति आत्मनेपदं विजयते। व्यजयत। आशिषि विजेषीष्ट। लिटि पूर्ववत्कुत्वं विजिग्ये। लुङि व्यजेष्ट।

जीव प्राणधारणे। जीवति। लुङि अजीवीत्‌। णौ चङि भ्राजभास० (पा०सू० ३/२/१७७) इत्यादिनोपधाह्रस्वविकल्प: अजिजीवत्‌ अजीजिवत्‌।

पीव मीव स्थौल्ये। सर्वं पूर्ववत्‌ णौ चङि अपीपिवत्‌।

क्षिवु निरसने। लघूपधगुण: क्षेवति। सनीवन्तत्वात्‌ इड्विकल्प: चिक्षेविषति चिक्षिविषति।

तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्था:।

गुर्वी उद्यमने।

तुर्वी बंधने। एषामुदाहरणमूह्यम्‌।

चर्व अदने हिंसायां च। चर्वति। अचर्वत्‌।

कर्व खर्व गर्व दर्पे इति व्याप्तौ। नुमागम: इन्वति द्रविणानि।

पिवि निवि मिवि सेचने। पिन्वंत्यापो मरुत: ।

इवि धिवि दिवि जिवि प्रीणनार्थे। इदित्वान्नुम्‌। धिन्विकृण्वोरच (पा०सू० ३/१/८०) इति उप्रत्यय: शपोपवाद: अकारश्चान्तादेशार्थ: अतो लोप (पा०सू० ६/४/४८) इति तस्य लोप सार्वधातुकगुण: धिनोति जिवीत्यस्माच्छप्‌। अपान्तचेतांसि जिन्वति।

कृवि हिंसाकरणयोश्च। धिनोतिवत्‌ सर्वम्‌।

मव बन्धने। मवति।

अव रक्षणे गतिकान्तिप्रीतितृप्त्यवगमनप्रवेशस्वाम्यर्थयाचनक्रियेच्छादीप्तिवाह्यालिङ्गनहिंसाभाववृद्धिषु। अवतीत्यादि।

।। सेट: परस्मैभाषा:।।

धावु गतिशुद्धयो:। धावति। धावते।

।। सेट्‌ उभयतोभाष:।।

धुक्ष धिक्ष सन्दीपनक्लेशनजीवनेषु। सन्धुक्षते।

वृक्ष आवरणे।

शिक्ष विद्योपादाने। शिक्षते। अशिक्षत।

भिक्ष याच्ञायाम्‌ अलाभे लाभे च। भिक्षते। अभिक्षत

दीक्ष मौण्ड्योपनयननियमव्रतादेशेषु। दीक्षते। अदीक्षत।

ईक्ष दर्शने। ईक्षते। ऐक्षत। ईक्षताम्‌। ईक्षेत। आशिषि ईक्षिषीष्ट। लिटि ईक्षामास। लुङि ऐक्षिष्ट। ईक्षिष्यत इत्यादि।

भाष व्यक्तायां वाचि। भाषते। अभाषत। णौ चङि भ्राजभास० (पा०सू० ७/४/३) इत्युपधाह्रस्वविकल्प: अबभाषत्‌ अबीभषत्‌।

हेषृ ह्रेषृ अव्यक्ते शब्दे। हेषते ह्रेषते अश्व:।

कासृ शब्दकुत्सायाम्‌। कासते लिटि कास्प्रत्ययादाममन्त्रे लिटि (पा०सू० ३/१/३५) इत्याम्‌। कासाञ्चक्रे।

भासृ दीप्तौ। भासते णौ चङि ह्रस्वविकल्प: अबभासत्‌ अबीभसत्‌।

भासृ णासृ शब्दे।

रासृ दीप्तौ। उदाहरणमूह्यम्‌।

नस कौटिल्ये। म्रष्टाधीर्नसते।

भी भये।

ग्रसु ग्लसु अदने। ग्रसते। अग्रसत।

ईह चेष्टायाम्‌। ईहते। ऐहत। लिटि इदित्वादाम्‌ ईहाञ्चक्रे।

गर्ह गर्त कुत्सने। गर्हते अगर्हत।

वर्ह वल्ह प्राधान्ये।

प्लह गतौ।

वेहृ जेहृ वाहृ प्रयत्ने। एषाम्‌ उदाहरणमूह्यम्‌।

काशृ दीप्तौ। प्रकाशते।

वाशृ शब्दे। वाशते।

ऊह वितर्के। ऊहते। सोपसर्गत्वे सति उपसर्गादस्यत्यूह्योर्वाचनमिति पक्षे परस्मैपदं समूहते समूहति। लिटि समूहाञ्चक्रे समूहाञ्चकार। लुङि समौहिष्ट समौहीत्‌।

गाहू विलोडने। गाहते। अगाहत। गाहताम्‌। गाहेत। आशिषि ऊदित्वादिड्विकल्प: गाहिषीष्ट। इडभावे भष्त्वकत्वषत्वानि घाक्षिष्ट। लिटि जगाहे। लुङि इडभावे झलो झलि (पा०सू० ८/२/२६) इति सकारलोप: अघात्त अगाहिष्ट।

।। गाहिवर्जं नित्येट आत्मनेभाषा:। ।

घुषिर् शब्दार्थे। घोषति। अघोषत्‌। घोषतु। घोषेत्‌। घुष्यात्‌। जुघोष। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अघोषीत्‌। अजघुषत्‌। चङि अजूघुषत्‌। घोषिष्यति। अघोषिष्यत्‌। घोषिता। जुघोषिषति। जुघुषिषति। जुघुष्यते।

अक्षू व्याप्तौ सङ्घाते च। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) अक्षोन्यतरस्याम्‌ (पा०सू० ३/१/७५) इति पक्षे श्नु: अक्षति। अक्ष्णोति। लिटि आनक्ष। लुङि ऊदित्वादिड्विकल्प: मा भवानक्षीत्‌। इडभावपक्षे ककारस्य संयोगादेर्लोप: षढो: क: सि (पा०सू० ८/२/८१) इति षकारस्य कत्वम्‌ आक्षीत्‌। झलि संयोगादेर्लोप: तकारस्य ष्टुत्वं आष्टाम्‌। आक्षु:।

तक्षू त्वक्षू तनूकरणे। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) तनूकरणे तक्ष: (पा०सू० ३/१/७६) इति श्नु: तक्ष्णोति काष्ठम्‌। अनेकार्थत्वाद्धातूनां तनूकरणादन्यत्र तक्षति अतक्षत्‌ लुङि ऊदित्वादिड्विकल्प: नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: अतक्षीत्‌। इडभावे संयोगादिलोपकत्वषत्ववृद्धि: अताक्षीत्‌। चङि अततक्षत्‌। लृलुटो: तक्षिष्यति। इडभावे संयोगलोपादिकार्यं तक्ष्यति। अतक्ष्यत्‌। अतक्षिष्यत्‌। तक्षिता। तष्टा। सनिति तितक्षिषति। त्वक्षेरप्येवमूह्यम्‌।

उक्ष सेचने। प्रोक्षति। लिटि इजादित्वादाम्‌ उक्षाञ्चकार प्रोक्षाम्बभूव लुङि औक्षीत्‌। णौ चङि औचिक्षत्‌। सनि उचिक्षिषति।

रक्ष पालने। रक्षति।

णिक्ष चुम्बने। णो न: रेफवदुपसर्गात्‌ परस्य वा निंसनिक्षनिन्दाम्‌ (पा०सू० ८/४/३३) इति णत्वविकल्पे प्रणिक्षति प्रनिक्षतीत्यादि।

मृक्ष संघाते। मृक्षति।

पक्ष परिग्रहे। पक्षति।

काक्षि वाक्षि माक्षि काङ्क्षायाम्‌। काङ्क्षति अकाङ्क्षत लिटि चकाङ्क्ष लुङि अकाङ्क्षीत्‌ णौ चङि अचकाङ्क्षत।

द्राक्षि ध्राक्षि ध्वाक्षि घोरवाशिते च। ध्वाङ्क्षति।

चूष पाने। चूषति लिटि चुचूष।

तुष तुष्टौ। तोषति। लिटि तुतोष। लुङि अतोषीत्‌। तोषिष्यति। सनि कित्वविकल्प: तुतुषिषति तुतोषिषति। यङि तोतुष्यते।

मुष स्तेये। पूर्ववत्सनि। रुदविदमुषग्रहिस्वपिप्रच्छ: संश्च (पा०सू० १/२/८) नित्यं कित्वं मुमुषिषति।

वष पुष वृद्धौ।

कष शिष जिष झष वष रुष ऋष हिंसार्था:। कषति रुषति रिषोस्तादौ तीषसहलुभरुषरिष: (पा०सू० ७/२/४८) इतीड्विकल्प: रोष्टा रोषिता। रोष्टा रेषिता।

भष भर्त्सने। शब्दकर्मक:।

उष दाहे। ओषति औषत्‌ लिटि उषविदजागृभ्योन्यतरस्याम्‌ (पा०सू० ३/१/३८) इति आम्‌ ओषामास इतरत्र णलि परत्वाल्लघूपधगुण: पश्चाद्विर्वचनं ओ ओष इति स्थिते अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इत्युवङि कर्तव्ये गुणस्याजादेशस्य स्थानिवद्भावात्‌ न भवति। अनादिष्टादच: पूर्वस्य विधित्वादुवङ्‌: यस्माद्योनादिष्टादच: पूर्वस्य विधिं प्रति स्थानिवद्भाव: उवोष किति लिटि सवर्णदीर्घ: ऊषतु: ऊषु: थलि उवोषिथ लुङि औषीत्‌। आशिषि उष्यात्‌। लुङि अनिट्‌त्वात्‌ सल्लुधूपधाद्. औविष्टाम्‌। णौ चङि मा भवानुषिषत्‌ उषिष्यति इत्यादि।

पुष पुष्टौ। सर्वं तुषिवत्‌।

श्लिष्ट प्लुष्ट दाने।

प्रुष प्लुष दाहे। प्लोषति। अप्लोषत्‌। प्लोषतु। प्लोषेत्‌। आशिषि प्लुष्यात्‌। पुप्लोष। लुङि अनिट्‌त्वात्‌ शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) शलन्तो यो धातुरिगुपधस्तस्मात्‌ परस्यानिटश्च्ले: क्स इत्ययमादेशो भवति। अनिट इत्यस्य च्लि विशेषणत्वात्‌ वैकल्पिकेटामपि धातूनां क्स: सिद्ध:। क्स: ककार: कित्कार्यार्थ:। कत्व-षत्वे कित्वादगुणत्वं अप्लुक्षत।

शिषिं पिषिं शुष्यति पुष्यतीत्विषिं तुष्यति-दुष्यतीद्विषिम्‌।
इमां दशैवोपदिशिंत्यनिद्विधो गुणेषु षान्तानूकृष कर्षती तथा।।

इति वचनादनिट्‌त्वं लिटि तु सर्वत्र क्रादिनियमात्‌ नित्यं सेट्‌त्व लृलुटो: कत्वषत्वे प्लोक्ष्यति ष्टुत्वं प्लोष्टा। हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं पुप्लुक्षति पोप्लुष्यते।

पृषु वृषु मृषु सेचने। शपि गुण: वर्षति। अवर्षत्‌। वर्षतु वर्षेत्‌ आशिषि वृष्यात्‌। लिटि ववर्ष। ववृषतु:। ववृषु:। ववर्षिथ। अत्र क्रादिनियमेन इडागमो न प्रार्थनीय: सेट्‌त्वात्‌। ववृषथु:। ववृष। ववर्ष। ववृषिव। ववृषिम। लुङि अवर्षीत्‌। नेटि (पा०सू० ७/२/४) इति हलन्तलक्षणा वृद्धिर्निषिध्यते। णौ चङि वृषि अत्‌ इति स्थिते लघूपधगुणे प्राप्ते उर्ऋत् (पा०सू० ७/४/७) वेत्येव चङ्‌परे णौ परत: उपधायाम्‌ ऋवर्णस्य स्थाने ऋकारादेशो भवति। इतरामपवाद: इति यदा ऋकारादेशो तदा सन्वद्भावादिकार्यम्‌ अवीवृषत्‌। अन्यत् लघुपधात्वक्षरपरत्वाभावान्न सन्वद्भाव: अववर्षत्‌। एवमुत्तरत्रापि वेदितव्यम्‌ वर्षिष्यतीत्यादि।

पृषु मृषु। हिंसासंक्लेशनयोश्च।

मृषु सहने। एषामुदाहरणमूह्यम्‌।

धृषु संघर्षे।

मृषु अलीके। वृषिवत्‌ शेषं नेयम्‌।

तुस ह्रस ह्लस रस शब्दे। रसति। लुङि अरसीत्‌। अरासीत्‌।

घस्लृ अदने। घसति अघसत्‌ लिटि जघास। किति लिटि गमहनजनखनघसां लोप: क्ङित्यनङि (पा०सू० ६/४/९८) इत्युपधालोप: तस्य खरि च (पा०सू० ८/४/५५) इति चर्त्त्वे कर्तव्ये न स्थानिवदभूत्‌। न पदान्त० (पा०सू० १/१/५८) इत्यादिना स्थानिवद्भावप्रतिषेधात्‌ शासिवसिघसीनां च (पा०सू० ८/३/६०) इति मूर्धन्य: जक्षतु:। जक्षु:। ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति थलीड्विकल्प: जघसिथ इडभावे जघत्थ कथमिडभावो यावता क्रादिनियमात्‌ नित्यमिटा भवितव्यम्‌। नैतदस्ति तस्योपदेशेऽत्वत इत्यधिकारे ऋतो भरद्वाजस्य (पा०सू० ७/२/६३) इति थलि विकल्पितत्वात्‌ एवं तर्हि अचस्तास्वत्थलि० (पा०सू० ७/२/६१) इत्यत्र सूत्रे तासस्वदिति निर्देश तासौ सतस्थलि प्रतिषेधार्थ:। यो हि तासावसन्‌ सोत्वाच्च नित्योऽनिट तस्य थलि प्रतिषेधो न भवति जघसिथेति वृत्तिकारवचनं विरुद्ध्यते। नैष दोष:। अदादेशमधिकृत्य तत्राभिधानात्‌।

शकिस्तु कान्तेष्वनियडेक इष्यते
धसिश्च शान्तेषु धि: प्रसारिणी।
रभिश्च भान्तेष्वथ मैथुने च
यस्तस्तृतीयोभिरेवनेतरे।।

इत्येतद्व्याख्यानावसरे घसि: प्रकृत्यन्तरमस्ति जपस्तेनोदाहृतत्वाच्च। लुङि पुषादिषु लृदित्वाद् पुषादिद्युताद्यलृदित: परस्मैपदेषु (पा०सू० ३/१/५५) इति च्लेरङ्‌। अघसत्‌। स: स्यार्धधातुके (पा०सू० ७/४/४९) इति तत्वम्‌। घत्स्यति। अघत्स्यत्‌। सनि जिघत्सति। यङि जाघत्स्यते।

लस श्लेषक्रीडनयो:। लसति लुङि अलसीत्‌ अलासीत्‌।

हसे हसने। हसति लुङि एदित्वात्‌ अतो हलादेर्लघो: (पा०सू० ७/२/७) इति प्राप्ता विकल्पवृद्धि: ह्म्यन्तक्षणश्वसजागृणिश्वेदिताम्‌ (पा०सू० ७/२/५) इति प्रतिषिध्यते। तेन नेटि (पा०सू० ७/२/४) इति प्रतिषेध:। अहसीत्‌ हसिष्यति।

शब गतौ।

शश प्लुतगतौ।

शसु हिंसायाम्‌। विशसति। लिटि विशशास। न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपप्रतिषेध: विशशसतु:। विशशसु:। विशशसिथ।

शंसु स्तुतौ। प्रशंसति। प्राशंसत्‌। आशिषि नलोप: प्रशस्यात्‌। लिटि प्रशशंस। प्रशशंसिथ। लुङि अशंसीत्‌। शंसिष्यतीत्यादि।

मह पूजायाम्‌। महति।

रह त्यागे। रहति।

रहि गतौ। नुम्‌ रंहति।

दृह दृहि बृह बृहि वृद्धौ। बृंहति।

बृहि शब्दे च। बृंहति हस्ती।

तुहिर् उहिर् अर्दने। तोहति। अपोहति।।

अर्ह पूजायाम्‌। अर्हति। आर्हत्‌। अर्हतु। अर्हेत्‌। अर्ह्यात्‌ लिटि। अत आदे: (पा०सू० ७/४/७०) तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) आनर्ह। आनर्हिथ। लुङि आडागम: नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: आर्हीत्‌। णौ चङि हि शब्दस्य द्विर्वचनं आर्जिहत्‌। अर्हिष्यतीत्यादि।

ऊदिद्वर्जं नित्येट: परस्मैभाषा:।

इत: परे द्युतादय:। तेषामन्यत्र नित्यात्मनेपदानामपि लुङि द्युद्‌भ्यो लुङि (पा०सू० १/३/९१) इति स्यसनो: परत: वृद्भ्य: स्यसनो: (पा०सू० १/३/९२) इति, लुटि लुटि च क्लृप: (पा०सू० १/३/९३) इति सूत्रैर्यथायमात्मनेपदं विकल्प्यते तत्र परस्मैपदपक्षे पुषादिसूत्रेण च्लेरङादेश: इतरत्र सिजिति विभाग:। वृतु वर्तने। इत्यादीनां चतुर्णां स्यसनो: क्लृपेस्तु तयोस्तासि च परस्मैपदपक्षे गमेरिट्‌ परस्मैपदेष्वित्यधिकारे न वृद्भ्यश्चतुर्भ्य: (पा०सू० ७/२/५९) तासि च क्लृप: (पा०सू० ७/२/६०) इतीडागम: प्रतिषिध्यते तथैवोदाहरिष्याम:।

द्युत दीप्तौ। लघूपधगुण:। द्योतते। अद्योतत। आशिषि द्योतिषीष्ट। लिटि अभ्यासाधिकारे हलादि: शेषापवादो द्युतिस्वाप्यो: सम्प्रसारणम्‌ (पा०सू० ७/४/६७) इति यकारस्य सम्प्रसारणमितीकार: असंयोगाल्लिट्‌ कित्‌ (पा०सू० १/२/५) इति कित्वात्‌ गुणाभाव:। दिद्युते। लुङि अद्युतत्‌ अद्योतिष्ट। णौ चङि अदिद्युतत्‌। द्योतिष्यते। सनि रलोव्युपधात्‌० (पा०सू० १/२/२६) इति कित्वविकल्प:। दिद्युतिषते। दिद्योतिषते।

ञिमिदा स्नेहने। मेदते। लुङि अमिदत्‌। अमेदिष्ट। मेदिष्यते। सनि रलोव्युपधात्‌० (पा०सू० १/२/२६) इति कित्वविकल्प: मिमिदिषते मिमेदिषते।

श्विता वर्णे। श्वेतते। आशिषि श्वेतिषीष्ट। लिटि शिश्विते। लुङि अश्वितत्‌। अश्वेतिष्ट। चङि अशिश्वितत्‌।

ञिष्विदा स्नेहनमोहनमोचनयो:।

ञिस्विदा गात्रक्षरणे। पूर्ववत्‌।

रुचि दीप्तौ प्रीत्यां च। रोचते। अरोचत। रोचताम्‌। रोचेत। रोचिषीष्ट। रुरुचे। अरुचत्‌। अरोचिष्ट। अरूरुचत्‌। रोचिष्यते। सनि रुरुचिषते रुरोचिषते।

घुट पुट परिवर्तने। घोटते। अघोटत लुङि अघुटत्‌ अघोटिष्ट।

रुट लुट दीप्तौ।

रुठ लुठ प्रतीघाते। लोठते अलोठत लुङि अलुठत्‌ अलोठिष्ट एवं शेषं नेयम्‌।

शुभ दीप्तौ। शोभते। लुङि अशुभत्‌। अशोभिष्ट। सनि शुशुभिषते। शुशोभिषते।

क्षुभ सञ्चलने। क्षोभते इत्यादि पूर्ववत्‌।

नभ तुभ हिंसायाम्‌। नभते लुङि अनभत्‌ अनभिष्ट।

स्रन्सु ध्वन्सु भ्रन्सु अवस्रंसने।

ध्वन्सु गतौ च।

स्रन्सु विश्वासे। नश्चापदान्तस्य झलि (पा०सू० ८/३/२४) इत्यनुस्वार: स्रंसते। अस्रंसत। स्रंसताम्‌। स्रंसेत। स्रंसिषीष्ट। सस्रंसे। च्लेरङि अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: अस्रसत्‌। अस्रंसिष्ट। णौ चङि णिलोपस्याच: परस्मिन्निति स्थानिवद्भावात्‌ असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धत्वात्‌ वा अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोपो न भवति। असस्रंसत। स्रंसिष्यते। यङि नीग्वञ्चुस्रंसु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीगागम: अनिदितामिति (पा०सू० ६/४/२४) नलोप: सनीस्रस्यते दनीध्वस्यते बनीभ्रस्यते एवमितरेषामपि योज्यम्‌ स्रन्सेस्तु यङि सास्रभ्यते।

वृतु वर्तने। वर्तते। अवर्तत। वर्तताम्‌। वर्तेत। वर्तिषीष्ट। ववृते। अवृतत्‌। अवर्तिष्ट। णौ चङि णेरनिटि (पा०सू० ६/४/५१) इत्यादिकार्यम्‌ अवीवृतत्‌ अववर्तत्‌। वर्त्स्यति। वर्तिष्यते। अवर्त्स्यत्‌ अवर्तिष्यत। वर्तिता। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं विवृत्सति विवर्तिषते। यङि अभ्यासस्य रीगागम: वरीवृत्यते। अयं सकर्मकोऽकर्मकश्च।

वृधु वृद्धौ।

शृधु शब्दकुत्सायाम्‌। पूर्ववत्‌।

स्यन्दू प्रस्रवणे। स्यन्दते आशिषि ऊदित्वादिड्विकल्प: चर्त्वं स्यन्त्सीष्ट स्यन्दिषीष्ट। लिटि सस्यन्दे। लुङि अस्यन्दत्‌। अस्यन्दिष्ट। अस्यंस्त। णौ चङि असस्यन्दत्‌। स्यसनो: स्यन्देरुदिल्लक्षणमिड्विकल्पमन्तरङ्गमपि अयं प्रतिषेधश्चतुश्शब्दग्रहणात्‌ बाधते स्यन्स्यति। अस्यन्स्यत्‌। लुटि स्यन्ता। स्यन्दिता सनि सिस्यन्सति। सिस्यनिषत।

कृपू सामर्थ्ये। गुणो रपरत्वं कल्पते आशिषि कल्पिषीष्ट। इडभावे इको झल्‌ (पा०सू० १/२/९) हलन्ताच्च (पा०सू० १/२/१०) लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वादगुणत्वं ऋकारस्याप्येकदेशविकारद्वारेण लकार: क्लृप्सीष्ट लिटि चक्लृपे। लुङि अक्लृपत्‌। अकल्पिष्ट। इडभावे पूर्ववत्‌ कित्वं लत्वं च झलो झलि (पा०सू० ८/२/२६) इति सिज्लोप: अक्लृप्त। अक्लृप्साताम्‌। णौ चङि लत्वस्यासिद्धत्वाद्ध्रस्वत्वं गुणापवाद: अचिक्लपत्‌। अचकल्पत। कल्प्स्यति। कल्पिष्यते। अकल्प्स्यत्‌। अकल्पिष्यत। लुटि परस्मैपदपक्षे तासि च क्लृप (पा०सू० ७/२/६०) इति प्रतिषेध: कल्प्तासि अन्यत्र कल्पितासे सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं चिक्लृप्सति। चिकल्पिष्यते। यङि चरीक्लृप्यते।

।। द्युतादयो वृतादयश्च।। इत ऊर्ध्वं घटादय:।।

घट चेष्टायाम्‌। घटते।

व्यथ भयचलनयो:। व्यथते। लिटि व्यथो लिटि (पा०सू० ७/४/६८) इत्यभ्यासस्य सम्प्रसारणं विव्यथे।

प्रथ प्रख्याने। प्रथते अप्रथत विसमनरभ्रमि:। लुङि अप्रथिष्ट। णौ चङि प्रथ इ अत्‌ इति स्थिते अत उपधाया (पा०सू० ७/२/११६) इति वृद्धि: घटादित्वात्‌ मित्संज्ञायां मितां ह्रस्वत्वं प्राप्तं परत्वाल्लुङि च णौ चङ्युपधाह्रस्वो बाधते। ततो द्विरुक्ति: लघुधात्वक्षरपरत्वेन सन्वद्भावे सन्यत: (पा०सू० ७/४/७९) इति इत्वे प्राप्ते तदपवाद: अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम्‌ (पा०सू० ७/२/९५) स्मृदृत्वरप्रथम्रदस्पृस्पस्‌ इत्येतेषाम्‌ इत्येतदादीना अभ्यासस्य अकारादेशो भवति चङ्‌परे णौ परत:। अपप्रथत्‌।

म्रद मर्दने। सर्वं पूर्ववत्‌।

पृथु विस्तारे।

शस प्रसवे।

स्खद खदने।

स्वद स्वर्दने।

खज गतिदानयो:।

दक्ष गतिहिंसनयो:।

कृप कृपायाम्‌। एषामुदाहरणमूह्यम्‌।

ञित्वरा संभ्रमे। त्वरते णौ चङि अतत्वरत्‌।

।। ऊदिद्वर्जं तासि नित्येट आत्मनेपदभाषा:।।

ज्वर रोगे। ज्वरति लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) इति नित्यं वृद्धि: अज्वारीत्‌।

गल सेचने। गलति।

हेल वेष्टने। हेलति।

नट नृत्तौ ।

वट तट परिभाषणे।

चक तृप्तौ।

ष्टक प्रतिघाते। एषामुदाहरणमूह्यम्‌।

कखे हसने। कखति लुङि एदित्वात्‌ वृद्ध्यभाव: अकखीत्‌।

रगे शङ्कायां।

लगे सङ्गे।

अगे ह्रगे ह्लगे सङ्गे।

स्थगे संवरणे।

कगे नोच्यते।

अक अगि कुटिलायां गतौ।

वण श्रण दाने।

कथ मथ क्नथ क्लथ हिंसार्था:।

चण वन च नोच्यते।

ज्वल दीप्तौ। ज्वलति लुङि अज्वालीत्‌।

ज्वल ह्वल ह्मल चलने।

स्मृ आध्याने। स्मरति। अस्मरत्‌। स्मरतु। स्मरेत्‌। आशिषि लिङि रीङृत: (पा०सू० ७/४/२७) रिङ्‌शयग्लिङ्‌क्षु (पा०सू० ७/४/२८) गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२८) इति गुण: स्मर्यात्‌। लिटि सस्मार। ऋतश्चसंयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: सस्मरतु: सस्मरु: सस्मर्थ ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति नियमादिड्‌ न भवति लुङि सिचि वृद्धि: अस्मार्षीत्‌। णौ चङि पूर्ववदभ्यासस्यात्वं असस्मरत्‌ ऋद्धनो: स्य (पा०सू० ७/३/७०) इतीट्‌ स्मरिष्यति। अस्मरिष्यत। स्मर्ता। सनि अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ इको झल्‌ (पा०सू० १/२/९) इति कित्वं ऋत्‌ इद्धातो: (पा०सू० ७/१/१००) उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: अचो रहाभ्यां द्वे (पा०सू० ८/४/४६) इति द्विर्वचनं न भवति सकारस्य शरोऽचि (पा०सू० ८/४/४९) इति निषेधात्‌ सनन्तात्‌ ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदं सुस्मूर्षते। यङि गुणोऽर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि चेति गुण: ततो द्विरुक्ति: अभ्यासदीर्घश्च सास्मर्यते।

दृ भये। दरति आशिषि ऋत्‌ इद्धातो: (पा०सू० ७/१/१००) इत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: दीर्यात्‌। लिटि ददार। शॄदॄप्रां ह्रस्वो व (पा०सू० ७/४/१२) इति ह्रस्व:। दद्रतु:। दद्रु:। पक्षे तेनैव गुण: ददरतु:। ददरु:। ददरिथ। लुङि अदारीत्‌। णौ चङि पूर्ववदभ्यासस्यात्वम्‌ अददरत्‌। दरिष्यतीत्यादि।

नृ नयादिष्वर्थेषु। नरतीत्यादि। णौ चङि अनीरनत्‌।

श्रा पाके। अदादावुदाहरिष्याम:। इह पाठो मित्संज्ञार्थ:।

मारणतोषणनिशामनेषु ज्ञा। मारणादिष्वर्थेषु जानातेर्मित्वम्‌।

कम्पने चलिः मित्संज्ञो भवति।

छदिः ऊर्जने।

जिह्वानुबन्धने लडि:। छदिलडी चौरादिकौ।

मदी हर्षग्लपनयो: दैवादिक:।

जनीजृषुक्नसुरञ्जोमन्ताश्च।

जनीजॄषौ देवादिकौ।

णसि कौटिल्ये। अत्रत्य: रञ्जश्चामन्ताश्च धातव:। ज्वलह्वलह्मलस्वनध्वनरमनममनुसर्गाद्वा एते भौवादिका: श्लास्नावनुवमाश्च न कम्यमिचमाम् अमन्तत्वात्प्राप्तामित्संज्ञा निषिध्यते।

शमो दर्शने।

यमो परिवेषणे।

स्खदे रवपरिभ्यां च। घटादयो मित:। उत्तरे फणादय: सप्त तेषां लिटि थलि च सेटि एत्वाभ्यासलोपौ वा भवत: फणश्च सप्तानामित्यनेन।

फण गतौ। फणति। लिटि पफाण। फेणतु:। फेणु:। लिटि फेणिथ पफणिथ। लुङि अफाणीत अफणीत्‌।

।। ऋकारान्तवर्जं सेट: परस्मैभाषा:।

राजृ दीप्तौ। राजति। राजते। अराजत्‌। अराजत। राजतु। राजताम्‌। राजेत्‌। राजेत। राज्यात्‌। राजिषीष्ट। रराज। रेजे। रेरजे। रेजतु:। रराजतु:। रराजाते। रेजाजे। रेजु:। रराजु:। रेजिरे। रराजिरे। रराजिथ इत्यादि योज्यम्‌।

।। सेडुभयतो भाषा:।।

टुभ्राजृ टुभ्राशृ टुभ्लाशृ दीप्तौ। भ्राजते। लिटि भ्रेजे। बभ्राजे। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना पक्षे श्यन्‌ भ्राशते भ्राश्यते। लिटि भ्रेशे बभ्राशे। भ्लेशे बभ्लाशे। णौ चङि अबभ्राशत्‌ अबभ्लाशत्‌। ऋदित्वाद्ध्रस्वप्रतिषेध: भ्राजेस्तु विकल्प: अबभ्राजत्‌ अबिभ्राशत्‌।

।। सेट आत्मनेभाषा:।।

स्यमु स्वन ध्वन शब्दे। स्यामति। लिटि सस्याम। स्येमतु: सस्यमतु:। स्येमु: सस्यमु:। स्येमिथ सस्यमिथ। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अस्यमीत्‌। यङि स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं सेसिम्यते स्वनति। ध्वनति। लिटि पूर्ववत्‌।

ज्वल दीप्तौ। घटादावुदाहृत:।

चल कम्पने।

जल धान्ये।

तल ट्‌वल वैकल्ये।

स्थल स्थाने।

हल विलेखने।

नल गन्धे।

पल गतौ।

बल प्राणने।

शल ह्वल गतौ। पूर्ववत्‌।

पुल महत्वे।

कुल संस्थाने। बन्धषु च। एषामुदाहरणमूह्यम्‌।

पत्लृ गतौ। पतति। लिटि पपात। पेततु:। पेतु:। पपत्थ पेपिथ। लुङि लृदित्वादङ्‌ पत: पुम्‌ (पा०सू० ७/४/१९) इति पुमागम: अपप्तत्‌। सनि सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यत्र तनिपतिदरिद्राणामितीड्विकल्प: पिपतिषति। इडभावे सनि सनि मीमाघुरभलभशकपतपदामच इस्‌ (पा०सू० ७/४/५९) संयोगादिलोप: पित्सति यङि नीग्वञ्चुस्रंसु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीगागम: पनीपत्यते।

क्वथे निष्पाके। क्वथति लुङि एदित्वाद्ध्रस्वाभाव: अक्वथीत्‌। क्वथिष्यति इत्यादि।

मथे विलोडने।

पथे गतौ। पूर्ववत्‌।

टुवम्‌ उद्गिरणे। वमति। लिटि ववाम। किति लिटि वादित्वात्‌ न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपौ न भवत: ववमतु:। ववमु:। ववमिथ। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अवमीत्‌। वमिष्यति।

भ्रमु चलने। वा भ्राशेति वा श्यन्‌। भ्रमति भ्राम्यति शमादीनामिति दीर्घ:। लिटि बभ्राम वाजॄभ्रमुत्रसाम्‌ (पा०सू० ६/४/१२४) इत्येत्वाभ्यासलोपविकल्प: भ्रेमतु:। बभ्रमतु:। भ्रेमु:। बभ्रमु:। लुङि अभ्रमीत्‌। यङि अभ्यासस्य नुक्‌ बम्भ्राम्यते।

क्षर सञ्चलने। सकर्मकोऽकर्मकश्च। क्षरति क्षीरं क्षरति गौ:। लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) अक्षारीत्‌।

।। तासि सेट: परस्मैभाषा:।।

षह मर्षणे। सत्वं सहते। परिनिविभ्य: परस्य परिनिविभ्य: सेवसितसयसिवुसहसुट्‌स्तुस्वञ्जाम्‌ (पा०सू० ८/३/७०) इति षत्वं इण्को: आदेशप्रत्ययो: (पा०सू० ८/३/५९) इति प्राप्तस्य सात्पदाद्यो: (पा०सू० ८/३/१११) इति निषेधे प्राप्ते विधीयते विषहते लुङि सिवादीनां वाड्‌व्यवायेपि इति वा षत्वं व्यषहिष्ट व्यसहिष्ट एवमुत्तरत्रापि णौ चङि स्तम्भुसिवुसहां चङीति षत्वप्रतिषेध: व्यसीषहत्‌। सहिष्यते। असहिष्यत। लुटि तीषसह० (पा०सू० ७/२/४८) इत्यादिना इड्विकल्प: सहिता। इडभावे ढत्वष्टुत्वढलोपेषु सत्सु ढ्रलोपे पूर्वस्य दीर्घोऽण: (पा०सू० ६/३/१११) इत्यस्यापवाद: सहिवहोरोदवर्णस्य (पा०सू० ६/३/११२) इत्युत्वम्‌ उपसर्गात्‌ परस्य पूर्ववत्‌ षत्वे प्राप्ते सोढ इत्यनेन प्रतिषेध: विसोढा।

रमु क्रीडायाम्‌। रमते। अरमत। रमताम्‌। रमेत। रंसीष्ट। रेमे। लुङि अरंस्त। रंस्यते। यङि रंरम्यते। यदा व्याङ्परिभ्यो रम: (पा०सू० १/३/८३) इति सूत्रविषये परस्मैपदं तदा विरमति। लुङि परस्मैपदाधिकारे यमरमनमातां सक्च (पा०सू० ७/२/७३) इति अङ्गस्य सक्‌ च इडागमश्च व्यरंसीत्‌। व्यरंसिष्टाम्‌। व्यरंसिषु: सहिस्तकारादेरन्यत्र वलादावार्धधातुके सेट्‌ निष्ठायामित्यनिट्‌ तासौ विकल्पित: रमिस्तु

यमिर्नमन्तेष्यनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मणि:।
नमिश्चतुर्थोहनिरेव पञ्चमो गमिस्तु षष्ठ: प्रतिषेधवाचिनाम्‌।।

।। इति नित्यानिट्‌ आत्मनेभाष:।।

षद्‌लृ विशरणगत्यवसादनेषु। पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदा: (पा०सू० ७/३/७८) शितीत्येव पादीनां पिबादयो, एकादशानां यथासंख्यं पिबादय आदेशा भवन्ति। शिद्विषये अत्र अप्रतेरुपसर्गादिण: परस्य सदिरप्रते: (पा०सू० ८/३/६६) इति षत्वं निषीदति। अड्‌व्यवायेऽपि इति न्यषीदत्‌ लिटि सदिस्वञ्ज्यो: परस्य लिटीत्यभ्यासात्परस्य षत्वप्रतिषेध:। निषसाद। निषेदतु:। निषेदु:। वलि उपदेशेत्वत (पा०सू० ७/२/६२) इति क्र्यादिनियमप्राप्तस्येट: प्रतिषेध: ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति विभाष्यते अभ्यासे षत्वप्रतिषेध: निषसत्थ लुप्ते नास्ति निषेदिथ लुङि लृदित्वादङ्‌ न्यषदत्‌।

शद्‌लृ शातने। शिद्विषये शदे: शित: (पा०सू० १/३/६०) इत्यात्मनेपदं तत्रैव शीयादेश: शीयते। अशीयत। शीयताम्‌। शीयेत। आशिषि शय्यात्‌। लिटि शशाद। लुङि अशदत्‌। णौ चङि शदेरन्यत्र शदेरगतौ त: (पा०सू० ७/३/४२) इति तत्त्वं अशीशतत्‌।

क्रुश आह्वाने रोदने च। क्रोशति। लिटि चुक्रोश। क्रादिनियमादिट्‌ चुक्रोशिथ। लुङि शल इगुपधादनिट: क्स: (पा०सू० ३/१४५/) इति क्स:। षत्वकत्वषत्वानि कित्वादगुणत्वं सोयमाक्रुक्षत्‌। क्रोक्ष्यतीत्यादि।

क्रुचि संपर्चनकौटिल्यप्रतिष्टम्भनविलेखनेषु। आकुञ्चतीत्यादि।

बुध अवगमने। बोधति। लिटि बुबोध। बुबोधिथ। अबोधीत्‌। बोधिष्यतीत्यादि। रुह बीजजन्मनि। रोहति। अरोहत्‌। लिटि रुरोह। रुरोहिथ। क्रादिनियमादिट्‌। लुङि च्ले: क्स: ढत्वकत्वषत्वानि अरुक्षत्‌। अरुक्षताम्‌। अरुक्षन्‌। णौ चङि रुह: पोऽन्यतरस्याम्‌ (पा०सू० ७/३/४३) इति वा हकारस्य पकार: अरूरुहत्‌ अरूरुपत्‌। रोक्ष्यतीत्यादि। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वात्‌ गुणाभाव: आरुरुक्षति।

कस गतौ। कसति यङि अभ्यासस्य नीक्चनीकस्यते।

अदिं हदिं स्कंदि भिदिछिदिक्षुंदीन्‌ रादिं स्विद्यति-
पद्यती खिदिं तुदि नुदि विद्यति विन्द इत्यपि।।

।। प्रत्यतीहि दांतान्‌ दश पञ्च चानिट: इति।

शदि सदी अनिटौ।।

दृशिदिशिंदंशिमथोमृशिंस्पृशिंनुशिंरिशिंक्रोशतिं।
अष्टमंविशिं लिशिं च शांताननिट: पुराणगा:।

पठात् तेषु पाठेषु दशैव नेतरान्‌।

इति क्रोशति अनिट्‌

कुचिबुधीसेटौ कसिश्च दिहिदुहिर्महति
रोहतीवहिर्नहिस्तुषष्टो दहतिस्तथा लिहि:।

इमेऽनिटोष्टाविहमुक्तसंशया गणेषु हान्ता: प्रविभज्य कीर्तिता:।

।। इति रुहिरनिट्‌ णविधौ ज्वलादय: कसन्ता: परस्मैभाषा:।।

हिक्क अव्यक्ते शब्दे। हिक्कति। हिक्कते।

अर्च गतौ याचने च।

अञ्चु गतावित्येके । अर्चति आर्चत्‌।

टुयाचृ याञ्चायाम्‌। याचति याचते। द्विकर्मक:।

चते चदे याचने। चतति। चतते। एदित्वाल्लुङि वृद्ध्यभाव: अचतीत्‌। अचतिष्ट। एवं चदेरपि।

प्रोथृ पर्याप्तौ। प्रोथति। प्रोथते। चङि अपुप्रोथत्‌।

मिदृ मेदृ मेधाहिंसयो:।

मिधृ मेधृ संगमे च।

सिदृ सेदृ कुत्सासन्निकर्षयो:।

शृधृ मृदृ उन्दे। उदाहरणमूह्यम्‌।

उबुन्दिर् निशामने। अनुबन्धयोर्मध्येधातुः . बुन्दति बुन्दते।

खनु अवदारणे। खनति। खनते। लिटि चखान। चख्ने। गमहन० (पा०सू० ६/४/९८) इत्यादिनोपधालोप: चख्नतु:। चख्नु:। चखनिथ। लुङि अखनीत्‌ अखानीत्‌। अखनिष्ट। चङि अचीखनत्‌। खनिष्यति। सनि चिखनिषति। चिखनिषते। यङि जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) इत्यधिकृत्य ये विभाषा (पा०सू० ६/४/४३) इत्यात्वविकल्प: चाखायते चंखन्यते।

चायृ पूजानिशामनयो:। चायति। चायते। यङि चाय: की (पा०सू० ६/१/४१) इति कीभाव: गुणो यङ्‌लुको: (पा०सू० ७/४/८२) चेकीयते।

व्यय गतौ। व्ययति। व्ययते। लिटि वव्याय। वव्यये। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति परस्मैपदे वृद्धिप्रतिषेध: अव्ययीत्‌। आत्मनेपदेषु वृद्धेर्लक्षणमेव नास्ति अव्ययिष्ट।

दाशृ दाने। दाशति दाशते।

लस दीप्तौ। लसति लसते।

स्पश बाधनस्पर्शनयो:। स्पशति। स्पशते लुङि अस्पशीत्‌ अस्पाशीत्‌ अस्पशिष्ट णौ चङि स्मृदॄत्वर० (पा०सू० ७/४/९५) इत्यभ्यासस्यात्वं अपस्पशत्‌।

लष कान्तौ। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना वा श्यन्‌ अभिलषति। अभिलष्यति। अभिलषते। अभिलष्यते। लिटि अभिललाष। अभिलेषे। लुङि अभ्यलषत्‌। अभ्यलाषीत्‌। अभ्यलषिष्ट इत्यादि योज्यम्‌।

चष भक्षणे। चषति चषते।

मासृ माने। मासति मासते।

गुहू संवरणे। गुणविषये ऊदुपधाया गोह: (पा०सू० ६/४/८९) इत्युपधाया ऊत्वं निगूहति। निगूहते। न्यगूहत्‌। न्यगूहत। निगूहेत्‌। निगूहेत। आशिषि निगूह्यात्‌। ऊदित्वादिड्विकल्प: निगूहिष्ट। निगूहिषीष्ट इडभावे ढत्वभष्त्वकत्वानि लिङ्‌ सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वात्‌ गुणाभाव: तस्मादुत्वाभाव:। निघुक्षिष्ट। लिटि निजुगूह। निजुगूहतु:। निजुगूहु:। निजुगूहिथ। इडभावे पक्षे ढत्वधत्वष्टुत्वानि निजुगूढ। निजुगूहे। निजुगूहाते। लुङि इट्पक्षे न्यगूहीत्‌। इडभावे शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) ढत्वादि पूर्ववत्‌ न्यघुक्षत्‌। इतरत्र क्सस्याचि (पा०सू० ७/३/७२) इत्यधिकृत्य लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (पा०सू० ७/३/७३) तवर्गादावात्मनेपदे परत: क्सस्य वा लुक्‌ भवति इति लुक्‌ पक्षे ढत्वादिकार्यं न्यगूढ। लुगभावे न्यघुक्षत। अजादौ प्रत्यये क्सस्याचि (पा०सू० ७/३/७२) इति क्सप्रत्ययान्तस्य लोप: न्यघुक्षताम्‌। न्यघुक्षत। न्यघुक्षथा:। लुक्‌पक्षे ढत्वधत्वष्टुत्वढ्रलोपदीर्घत्वानि न्यगूढा:। पूर्ववत्‌ कसान्तलोप: न्यघुक्षाथाम्‌। न्यघूढ्वम्‌। न्यघुक्षध्वम्‌। कसान्तलोप: न्यघुक्षि वकारोपि दन्त्यो भवति न्यघुक्ष्वहि न्यघुक्षावहि। न्यघुक्ष्महि। इट्‌पक्षे न्यगूहिष्ट। न्यगूहिक्षाताम्‌। णौ चङि न्यजूगुहत्‌। निगूहिष्यति। निघुक्ष्यति। निगूहिष्यते। निघुक्ष्यते शेषमूह्यम्‌। सनि सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌प्रतिषेध: हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं निजुघुक्षति। निजुघुक्षते। यङि निजोगुह्यते।

श्रिञ् सेवायाम्‌। श्रयति। श्रयते। आशिषि लिङ्‌ अकृद्यकारे दीर्घ: श्रीयात्‌ श्रयिषीष्ट।

अनिट्‌ स्वरान्तो भवतीति दृश्यताम्
इमां स्रु सेट: प्रवदन्ति तद्विद:।
अदन्तमूदन्तमृतां च वृङ्‌ वृङौ
श्विडीङ्‌ इवर्णेष्वथ शीङ्‌श्रिञावपि।।

इति सेट्‌त्वं लिटि शिश्राय। शिश्रिये। लुङि णिश्रीत्यादिना च्लेश्चङ्‌ चङि (पा०सू० ६/१/११) इति द्विर्वचनं। इयङ्‌ अशिश्रियत्‌। अशिश्रयत। णौ चङि अशिश्रियत्‌। श्रयिष्यतीत्यादि। सनि सनीवन्तर्द्ध० (पा०सू० ७/२/४९) इतीड्विकल्प: शिश्रयिषति शिश्रीषति।

हृञ् हरणे। आर्धधातुकलिङि रिङ्‌शयलिङ्‌क्षु (पा०सू० ७/४/२८) इति रिङ्‌ ह्रियात्‌ उश्च (पा०सू० १/२/१२) इति कित्वात्‌ गुणाभाव: हृषीष्ट। लिटि जहार। जह्वर्थ। जह्रे। लुङि सिचि वृद्धि: अहार्षीत्‌। उश्च (पा०सू० १/२/१२) इति कित्वं ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिचो लोप: अहृत। अहृषाताम्‌। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इतीट्‌ हरिष्यति। अहरिष्यत्‌। हरिष्यते। अहरिष्यत। हर्ता। सनि इको झल्‌ (पा०सू० १/२/९) इति कित्वं दीर्घत्वादि च जिहीर्षति। यङि रीङृत: (पा०सू० ७/४/२७) इति रीङ्‌ आदेश: जेह्रीयते अकर्त्रभिप्राये क्रियाफले ‘हरतेर्गतिताच्छील्ये’ इत्यात्मनेपदं पैतृकमश्वा अनुहरन्ते।

भृञ् भरणे। भरति भरते इत्यादि पूर्ववत्‌। सनि सनीवन्तर्द्धभ्रस्ज० (पा०सू० ७/२/४९) इत्यादिना इड्विकल्प: बिभरिषति इडभावे कित्वदीर्घयो: कृतयो: उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: बुभूर्षति।

धृञ् धारणे। भरतिवत्सर्वम्‌।

णीञ् प्रापणे। णो न: (पा०सू० ६/१/६५) नयते: सम्माननादिष्वात्मनेपदं कर्त्रभिप्राये विहितम्‌। कर्त्रभिप्राये तु स्वरितञित इति अन्यत्र शेषात्‌ कर्तरि परस्मैपदम्‌। नयति। नयते। आशिषि लिङि नीयात्‌। नेषीष्ट। नेषीयास्तम्‌। मध्यमबहुवचने इण: षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ (पा०सू० ८/३/७८) इणान्तादङ्गादुत्तरेषां षीध्वं लुङ्‌लिटान्धकारस्य मूर्धन्यादेशो भवति। नेषीढ्वम्‌। लिटि निनाय। एरनेकाच० (पा०सू० ६/४/८२) इति यण्‌ निन्यतु:। निन्यु:। थलि ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति नियमादिड्विकल्प: निनेथ निनयिथ। लुङि सिचि वृद्धि: अनैषीत्‌। अनेष्ट। अनेषाताम्‌। ध्वमिति पूर्ववन्मूर्धन्य: अनेड्‌ढ्वम्‌। लिटि तु विभाषेट: (पा०सू० ८/३/७९) इणन्तादङ्गादुत्तरो य इट्‌ तत उत्तरेषां षीध्वं लुङ्‌लिटां धकारस्य विभाषा मूर्धन्यो भवति। अत्र क्र्यादिनियमादिट्‌ निन्यिढ्‌वे निन्यिध्वे। एवमेतत्‌-सूत्रद्वय-पर्यालोचनेन इणन्तादङ्गात्परस्य षीध्वमादिधकारस्य सर्वत्र मूर्धन्यो विधेय:।

।। ऋदन्तनयतिवर्जं सेट उभयतोभाषा:।।

धेट्‌ पाने। टकारो नासिकास्तनयोर्ध्माधेटो: (पा०सू० ३/२/२९) इति विशेषणार्थ:। धयति। अधयत्‌ आर्धधातुके लङि आदेऽच उपदेशेऽशिति (पा०सू० ६/१/४५) इत्यात्वं घुमास्थागापाजहातिसां हलि (पा०सू० ६/४/६६) इतीत्वं एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं धेयात्‌। लिटि तिपो णल्‌ आत औ णल (पा०सू० ७/१/३४) इत्यौत्वं वृद्धि: दधौ आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: दधतु:। दध:। दधाथ दधिथ। विभाषाध्राधेट्‌शाच्छास: (पा०सू० २/४/७८) इति सिचो लुक्‌ विभाषा धेट्‌ स्यो: (पा०सू० ३/१४९/) इति च्लेश्चङि पक्षे तेन त्रैरूप्यं तत्र चङि (पा०सू० ६/१/११) इति द्विरुक्ति: आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: अदधत्‌। सिज्लुकि अधात्‌। द्व्योरभावे ईट्‌ यमरम० (पा०सू० ७/२/७३) इत्यादिना सनिडागमौ अधासीत्‌। अधासिष्टाम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌। अधासिषु:। णौ चङि अदीधवत्‌। धास्यतीत्यादि सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिना एत्वाभ्यासलोपौ स: स्यार्धधातुके (पा०सू० ७/४/४९) इति सस्य तत्त्वं धित्सति। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना इत्वं घुसंज्ञत्वात्‌ ततो द्विरुक्ति: देधीयते।

ग्लै हर्षक्षये। ग्लायति। अग्लायत्‌। आशिषि एर्लिङि (पा०सू० ६/४/६७) इत्यधिकृत्य वान्यस्य संयोगादे: (पा०सू० ६/४/६८) ए आत इत्येव। घुमास्थादिभ्योऽन्यस्य आकारान्तस्य संयोगादेर्धातोरार्धधातुके लिङि वा एत्वं भवति। ग्लायात्‌ ग्लेयात्‌। लिटि जग्लौ। जग्लाथ जग्लिथ। अत्र आतो लोप इटि च (पा०सू० ६/४/६४) इत्यत्रेट्‌ ग्रहणादाकारलोप: लुङि अग्लासीत्‌। अग्लासिष्टाम्‌। णौ चङि ‘ग्लास्नावनुवमां च’ इति घटादिपाठान्मित्वेपि न, मितां ह्रस्व: (पा०सू० ६/४/९२) एव अजिग्लपत्‌।

म्लै गात्रविनामे।

द्यै न्यं विकरणे।

द्रै स्वप्ने।

ध्यै चिन्तायाम्‌।

रै शब्दे।

स्त्यै ष्ट्यै संघातशब्दयो:।

श्रै स्रै पाके।

क्षै वेष्टने।

क्षै क्षये। पूर्ववत्‌।

दैप्‌ शोधने। पकारो दाधाघ्वदाप्‌ (पा०सू० १/१/२०) इत्यत्र सामान्यग्रहणार्थ:। दायति। अदायत्‌। आशिषि दायात्‌। लिटि ददौ। लुङि अदासीत्‌। दास्यतीत्यादि।

दै न्यक्षरणे।

खै खनने।

खै जै क्षये।

पै ओवै वै शोषणे।

कै गै रै शब्दे। पूर्ववत्‌। गायते। आशिषि लिङि यङि चागीयात्‌। कायति गायति आशिषि गेयात्‌ यङि जागीयते। जेगीयते इति रूपम्‌।

पा पाने। शिद्विषये पाघ्रादिसूत्रेण पिबादेश: पिबति। अपिबत्‌। पिबतु। पिबेत्‌। आशिषि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वापवाद: एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं पेयात्‌। लिटि पपौ। लुङि गातिस्था० (पा०सू० २/४/७७) इत्यादिना सिचो लुक्‌ अपात्‌। अपाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ उसि परे पररूपत्वम्‌ अपु:। णौ चङि पा इ इति स्थिते शाच्छासाह्नाव्यावेपां युक्‌ (पा०सू० ७/३/३७) शाच्छासाह्नाव्यावे पा इत्येतेषां णौ परतो युगागमो भवति। पुकोपवाद:। इति युक्‌ णौ चङ्युपधायाह्रस्वापवाद: लोप: पिबतेरीच्चाभ्यासस्य (पा०सू० ७/४/४) इत्याल्लोप: ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इत्यत्र णौ कृतं स्थानिवद्भवतीति ज्ञापकात्‌। पा इत्यस्य द्विरुक्ति: अभ्यासकार्यं सन्वद्भावाद्यसम्भवादनेनाभ्यासेस्येत्वं विधीयते अपिप्यत्‌। पास्यति। अपास्यत्‌। पाता। सनि पिपासति। घुमास्थागा० (पा०सू० ६/४/६६) इत्यादिना ईत्वं द्विर्वचनम्‌ पेपीयते। सर्वत्र सम्प्रसारणदीर्घवृद्धिगुणत्वादिषु कृतेषु पश्चाद्विर्वचनं विधेयम्‌।

घ्रा गन्धोपादाने। पाघ्रादिसूत्रेण जिघ्रादेश:। जिघ्रति। आशिषि वाऽन्यस्य० (पा०सू० ६/४/६८) इति वा एत्वं घ्रायात्‌ घ्रेयाद्वा। लिटि जघ्रौ। थलि जघ्राथ जघ्रिथ। लुङि विभाषा घ्राधेट० (पा०सू० २/४/७८) इति वासिज्लुकि अघ्रात्‌। लुगभावे यमरम० (पा०सू० ७/२/७३) इति सगिटौ अघ्रासीत्‌। अघ्रासिष्टाम्‌। णौ चङि तिष्ठतेरित्‌ (पा०सू० ७/४/५) जिघ्रतेर्वा (पा०सू० ७/४/६) इत्युपधाया इत्वं वा अजिघ्रपत्‌। शेषं नेयम्‌। यङि च ई घ्राध्मो: (पा०सू० ७/४/३१) इति ईकार: जेघ्रीयते।

ध्मा शब्दाग्निवक्त्रसंयोगयो:। अस्य पाघ्रादिसूत्रेण धमादेश: धमति पाणी। धमत्यग्निम्‌। अधमत्‌। धमतु। धमेत्‌। आशिषि वान्यस्य० (पा०सू० ६/४/६८) इति वैत्वं ध्मायात्‌ ध्मेयात्‌। दध्मौ। लुङि अध्मासीत्‌। यङि पूर्ववदीत्वं देध्मीयते।

ष्ठा गतिनिवृत्तौ। पाघ्रादिसूत्रेण तिष्ठादेश: तिष्ठति। अतिष्ठत्‌। तिष्ठतु। तिष्ठेत्‌। अशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं स्थेयात्‌। उपसर्गादिण उत्तरस्य उपसर्गात्‌ सुनोति० (पा०सू० ८/३/६५) इति षत्वम्‌ अभिष्ठीयात्‌। लिटि स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति षत्वम्‌ अधितष्ठौ। लुङि गातिस्था० (पा०सू० २/४/७७) इति सिचो लुक्‌ प्राक्सितादड्‌व्यवायेऽपि (पा०सू० ८/३/६३) इति षत्वम्‌ अध्यष्ठात्‌। णौ चङ्युपधाया विषये तिष्ठतेरितीत्वं अतिष्ठिपत्‌। अधिष्ठास्यतीत्यादि। तथा तिष्ठते: समवप्रविभ्य: स्थ: (पा०सू० १/३/२२) प्रकाशनस्थेयाख्ययोश्च (पा०सू० १/३/२३) । उदोनूर्ध्वकर्मणि (पा०सू० १/३/२४) । उद ईहायामिति वक्तव्यम्‌। आङ्‌ स्थ: प्रतिज्ञायामिति वक्तव्यम्‌। उपान्मन्त्रकरणे (पा०सू० १/३/२५) उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम्‌ वा लिप्सायामिति वक्तव्यं अकर्मकाच्च (पा०सू० १/३/२६) इति सोपसंख्यानपाठ पञ्चसूत्र्या यथा स्वमात्मनेपदं विहितं तत्र सन्तिष्ठते। समतिष्ठत। सन्तिष्ठताम्‌। सन्तिष्ठेत। आशिषि संस्थासिष्ठ। सन्तस्थ। लुङि स्थाध्वो० (पा०सू० १/२/१७) इति इत्वमाकारस्य, सिच: कित्वं तेन गुणाभाव:। ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिज्लोप समस्थित। समस्थिषाताम्‌। एवमितरोपसर्गपूर्वस्यप्योदाहार्यम्‌।

म्ना अभ्यासे। मनादेश: आमनति। आमनत:। आमनन्ति। आशिषि आम्नायात्‌। लिटि आममौ लुङि आम्नासीत्‌ इत्यादि।

दाण्‌ दाने। यच्छादेश:। णकारो दाणश्च साचेदित्यादौ विशेषणार्थ: प्रयच्छति। प्रायच्छत्‌। दाणश्च सा चेच्चतुर्थ्थे (पा०सू० १/३/५५) इति कुत्सितदानविषय आत्मनेपदं संप्रयच्छते। आशिषि घुसंज्ञकत्वात्‌ एर्लिङि (पा०सू० ६/४/६७) इत्येवमित्वापवाद: देयात्‌। कुत्सितविषये दासीष्ट। ददौ। ददे। गातिस्था० (पा०सू० २/४/७७) इति सिज्लुकि अदात्‌। अन्यत्र स्थाघ्वोरिच्च (पा०सू० १/२/१७) अदित। अदिषाताम्‌। दास्यतीत्यादि। सनि सनिमीमा० (पा०सू० ७/४/५४) इति इश अभ्यासलोपौ दित्सति दित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इतीत्वं देदीयते।

ह्वृ कौटिल्ये। ह्वरति। अह्वरत्‌। ह्वरतु। ह्वरेत्‌। रिङ्‌ शयग्लिङ्क्षु (पा०सू० ७/१/२८) इति रिङादेशविषये गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: ह्वर्यात्‌। यदा भावकर्मणो: (पा०सू० १/३/१३) इति आत्मनेपदं तदा इघ्रकरणे लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इत्यधिकृत्य। ऋतश्चसंयोगादे० (पा०सू० ७/४/१०) इतीड्विकल्प: ह्वरिषीष्ट। इडभावे लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) उश्च (पा०सू० १/२/१२) इति कित्वं हृषीष्ट। लिटि जह्वार। ऋतश्च सयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: जह्वरतु:। जह्वरु:। जह्वर्थ। लुङि सिचि वृद्धि:। अह्वार्षीत्‌ यदात्मनेपदं तदा इड्विकल्प: अह्वृत। अह्वृषाताम्‌। इटि अह्वरिष्ट अह्वरिषाताम्‌। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट्‌ ह्वरिष्यतीत्यादि।

ध्वृ हूर्छने।

स्पृ शब्दोपतापयो:।

दृप प्रीणने।

स्मृ चिन्तायाम्‌। स्मरति। घटादौ निरूपितरूप: स्वरतिरन्योपसर्गपूर्वक: केवलश्च पूर्ववत्‌। संपूर्वात्‌ समोगमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं संस्मरते। समस्मरत। संस्मरताम्‌। संस्मरेत। आशिषि स्वरति० (पा०सू० ७/२/४४) इत्यादिसूत्रेणेड्विकल्प: संस्मृषीष्ट। संस्मरिषीष्ट। लिङि ऋतश्चसंयोगादेर्गुण: (पा०सू० ७/४/१०) संसस्मरे। लुङि समस्मृत। समस्मरिष्ट।

सृ गतौ। सर्तेर्वेगितायां गतौ शिति धावादेश: धावति। अन्यत्र सरति। असरत्‌। आशिषि स्रियात्‌। लिटि ससार। थलि ससर्थ। लुङि सर्त्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इति च्लेरङ्‌ ऋदृशोङिगुण:।

ऋ गतिप्रापणयो:। ऋच्छादेश:। ऋच्छति आर्छत्‌। ऋच्छतु। ऋच्छेत्‌। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९)। अर्यात्‌ । लिटि आर। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण:। आरतु:। आरु:। थलि ऋतो भारद्वाजस्य (पा०सू०७ २/६३/) इतीट्‌प्रतिषेधे प्राप्ते इडत्त्यर्तिव्ययतीनाम्‌ (पा०सू० ७/२/६६) इति इट्‌। आर्द्धधातुकगुण:। आरिथ। लुङि सर्ता इत्यादिना च्लेरङ्‌। ऋदृशोङि गुण: (पा०सू० ७/४/१६)। आरत्‌। आरताम्‌। आरन्‌। णौ चङि अतिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ । पुगन्तलघूपधगुण: द्वितीयद्विर्वचनम्‌ आर्पिपत्‌। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट्‌ अरिष्यति। सनि स्मिपूङ्‌रञ्ज्वशां सनि (पा०सू० ७/२/७४) इति इट्‌ ततो द्वितीयद्विरुक्ति: अरिरिषति अघर्त्य ‘शूर्णोतीनामुपसंख्यानम्‌’ इति यङ्‌ गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि च (पा०सू० ७/४/३०) इति गुण: नन्द्रा: संयोगादय: (पा०सू० ६/१/३) इति प्रतिषेधस्य यकारपरस्य रेफस्य प्रतिषेधवचनात्‌ यशब्दो द्विरुच्यते दीर्घोकित: (पा०सू० ७/४/८३) इत्याभ्यासस्य दीर्घ: अरार्य्यते। सम्पूर्वात्‌ समो गमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं समृषीष्ट। उच्छ्र इति कित्वं ध्वमि नित्यमूर्धन्य: समृषीढ्वम्‌। लिटि ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: समारे समाराते समारिरे लङि समारत। समारेताम्‌। समारन्त।

गृ घृ सेचने। अभिघरतीत्याद्यूह्यम्‌।

सु स्रु गतौ। स्रवति। अस्रवत्‌। स्रवतु। स्रवेत्‌। स्रूयात्‌ सुस्राव। उवङ्‌ सुस्रुवतु:। सुस्रुवु:। थलि भारद्वाजीयमिड्विकल्पं नेच्छतीति तेन क्र्यादिसूत्रेण नित्यं प्रतिषेध: सुस्रोथ। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना चङ्‌ उवङ्‌ असुस्रुवत्‌। णौ चङि इत्यधिकारे स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (पा०सू० ७/४/८१) इत्यभ्यासस्य वा इत्वं असिस्रवत्‌। असुस्रुवत्‌। एवमितरेषामपि स्रोष्यतीत्यादि। सुवतेरूह्यमुदाहरणम्‌।

दु द्रु गतौ। द्रवति। पूर्ववद्द्रुवतेरूह्यम्‌।

ध्रुव स्थैर्ये। ध्रुवति। ध्रुवि: ।

।। सेट्‌ इतरे अनिट: परस्मैभाषा:।।

ष्मिङ्‌ ईषद्धसने। स्मयते। अस्मयत। स्मयताम्‌। स्मयेत। स्मेषीष्ट। स्मेषीढ्वम्‌। स्मयति: षोपदेश:। संयोगपूर्वत्वात्‌ एरनेकाच्‌० (पा०सू० ६/४/८२) इति यण्‌ न भवति इयङ्‌ सिष्मिये सिष्मियाते। सिष्मियिरे। क्रादिनियमादिट्‌ सिष्मियिषे। सिष्मियाथे। विभाषेट: (पा०सू० ८/३/७९) इति वा मूर्धन्य: सिष्मियिढ्‌वे सिष्मियिध्वे। लुङि अस्मेष्ट। अस्मेषाताम्‌। णौ चङि असिष्मयत्‌। हेतुभयविषये भीस्म्योर्हेतुभये (पा०सू० १/३/६८) अत्यादिना ण्यन्तादात्मनेपदं नित्यं स्मयतेरित्यात्वं पुक्‌ व्यसिष्मयत। स्मेष्यते। सनि स्मिपूङ्‌० (पा०सू० ७/२/७४) इत्यादिना इट्‌ सिष्मयिषते। अनादरे चायं वर्तते।

गुर्द अव्यक्ते शब्दे।

गाङ्‌ गतौ।

च्युङ्‌ प्रुङ्‌ प्लुङ्‌ गतौ। च्यवते। अच्यवत। च्यवताम्‌। च्यवेत। च्योषीष्ट। ध्वमि च्योषीढ्वम्‌। लिटि चुच्युवे। ध्वमि चुच्युविढ्‌वे चुच्युविध्वे। लुङि अच्योष्ट। अच्योषाताम्‌। ध्वमि अच्योढ्वम्‌। णौ चङि अचुच्यवत्‌। अचुच्युवत्‌। च्योष्यते। आयतानात्‌ एवमितरयोरपि।

मेङ्‌ प्रणिदाने। अपमयते। आशिषि लिङि आदेच० (पा०सू० ६/१/४५) इत्यात्वं मासीष्ट। ममे। लुङि अमास्त। अमासाताम्‌। णौ चङि अमीमवत्‌। मास्यते। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं सस्य तत्वं मित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वं मेमीयते।

देङ्‌ रक्षणे। दयतेर्दिगि लिटि (पा०सू० ७/४/९) इत्यनेन दिग्यादेश: तेन द्विर्वचनम्‌। अवदिग्ये अवदिग्याते शेषं नेयम्‌।

श्यैङ्‌ गतौ। श्यायते श्यासीष्ट। शस्ये। अश्यास्त।

प्यैङ्‌ वृद्धौ। पूर्ववत्‌।

त्रैङ्‌ पालने। त्रायते। अत्रायत।

पूङ्‌ पवने। पवते। अपवत। आशिषि पविषीष्ट। पविषीढ्‌वं पविषीध्वम्‌। लिटि पुपुवे। पुपुवाते। पुपुविध्वे पुपुविढ्‌वे। लुङि अपविष्ट। अपविढ्वम्‌ अपविध्वम्‌। णौ चङि सन्वद्भावात्‌ ओ: पुयण्ज्परे (पा०सू० ७/४/८०) इत्यादिना अभ्यासस्येत्वं दीर्घो लघो: (पा०सू० ७/४/९४) अपीपवत्‌। पविष्यते। सनि स्मिपूङ्‌रञ्ज० (पा०सू० ७/२/७४) इत्यादिना इट्‌ पूर्ववदिट्‌त्वं पपविषते।

डीङ्‌ विहायसा गतौ। डयते। डयिषीष्ट। लिटि प्रकृतिजशो भवतीति अभ्यासस्य जश्त्वं डिड्ये। लुङि अडयिष्ट। डयिष्यते।

मूङ्‌ बन्धने। पवतिवत्‌। सनि मुमूषति।

।। डयत्यन्तवर्जमनिट आत्मनेभाषा:।।

तॄ प्लवनतरणयो:। तरति। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: यकारस्य द्वित्वं तीर्यात्‌। लिटि ततार। किति लिटि कृतगुणत्वादकारस्य न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इति प्रतिषेधे प्राप्ते तॄफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ तेरतु:। तेरु:। अत्र ऋच्छज्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: थलि च सेटि (पा०सू० ६/४/१२१) तेरिथ। अत्रार्धधातुकगुण: सेट्‌त्वादिडागम: लुङि सिचि वृद्धि: अतारीत्‌। इमांस्तु सेट: प्रवदन्ति तद्विद:। अदन्तमॄदन्तमिति वचनात्‌ सेट्‌त्वम्‌। वॄतो वा (पा०सू० ७/२/३८) वृङ्‌वृञ्भ्याम्‌ ऋकारान्तेभ्यश्च परस्येटो वा दीर्घो भवति तरिष्यति तरीष्यति इत्यादि। सनि इट्‌ सनि वा (पा०सू० ७/२/४१) इति इडागम: तस्य वॄतो वा (पा०सू० ७/२/४१) इति वा दीर्घ: तेन त्रैरूप्यं तितरिषति तितरीषति तितीर्षति। यङि तेतीर्यते।

।। सेट: परस्मैभाषा:।।

गुप गोपकुत्सनयो:।

तिज निशानक्षमयो:।

मान पूजायाम्‌।

बध बन्धने। गुपादयो निन्दाक्षमाजिज्ञासावैरूप्यवृत्तयोऽनुदात्तदोत्मने-पदिन: सनाद्यन्ता धातव: (पा०सू० ३/१/३२) गुप्तिज्किद्‌भ्य: सन्‌ (पा०सू० ३/१/५) जुगुप्सते। अजुगुप्सत। जुगुप्सताम्‌। जुगुप्सेत। जुगुप्सीष्ट। लिटि प्रत्ययान्तं धातुत्वादां जुगुप्साञ्चक्रे। अजुगुप्सिष्ट। णौ चङि अनभ्यासाधिकारान्न द्विरुक्ति: अजुगुप्सत शेषं नेयम्‌। तितिक्षते। मीमांसते। बीभत्सते पूर्ववद्रूपं नेयम्‌। एषामिडभाव: सन आर्धधातुकत्वाभावात्‌ अधात्वधिकारविहितत्वाच्च तदभाव:।

रभ राभस्ये। आरभते। आरभत। आरभताम्‌। आरभेत। आशिषि खरि च (पा०सू० ८/४/५५) इति चर्त्वम्‌ आरप्सीष्ट। इडभावस्तु रभिश्चभान्तेष्वथमैनेवयस्ततस्तृतीया भिरेवनेतर इति वचनात्‌ लिटि अत एकहल्मध्येनादेशादेलिटि (पा०सू० ६/४/१२०) इत्येत्वाभ्यासलोपौ आरेभे लुङि झलि सलोप: झषस्तथोर्धोध: (पा०सू० ८/२/४०) आरब्ध। खरि च (पा०सू० ८/४/५५) इति चर्त्वम्‌ आरप्साताम्‌ णौ चङि रभेरशब्लिटो: (पा०सू० ७/१/६३) इति नुम्‌ आररम्भत्‌। आरप्स्यते। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यम्‌ अत्र लोपोभ्यासस्य संयोगादिलोपचर्त्वे आरिप्सत।

डुलभष्‌ प्राप्तौ। पूर्ववत्‌। णौ चङि लभेश्चेति नुम्‌ अललम्भत्‌।

ष्वञ्ज परिष्वंगे। सत्वं उपसर्गात्परस्य उपसर्गात्‌ सुनोति० (पा०सू० ८/३/६५) इत्यादिना षत्वं दंशसञ्जस्वञ्जांशपि (पा०सू० ६/४/२५) इत्यनुनासिकलोप: परिष्वजते। परिनिविभ्य: परस्य सिवादीनां ‘वाड्‌व्यवायेऽपि’ इति वा षत्वं पर्यष्वजत। पर्यस्वजत। परिष्वजताम्‌। परिष्वजेत। आशिषि चो: कु: (पा०सू० ८/२/८०) इति कुत्वं पर्यष्वक्षीष्ट। श्रन्थिग्रन्थिदन्भिस्वञ्जीनामिति वक्तव्यमिति लिटि कित्वे सति अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप:। सदि स्वञ्ज्यो: परस्य लिटीत्यभ्यासात्परस्य षत्वप्रतिषेध: परिस्वजे। लुङि पर्यष्वङ्क्त। णौ चङि पर्यष्वजत। परिष्वङ्क्ष्यते। पर्यष्वङ्क्ष्यत। परिष्वङ्क्ता। सनि स्तौतिण्योरेव० (पा०सू० ८/३/६१) इति नियमादभ्यासात्‌ परस्य षत्वाभाव: सिस्वङ्क्षते। स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति उपसर्गपूर्वत्वे षत्वं परिषिष्वङ्क्षत।

हद पुरीषोत्सर्गे। हदते। आशिषि हत्सीष्ट इत्यादि योज्यम्‌।

।। अनिट आत्मनेभाषा:।।

ञिक्ष्विदा अव्यक्ते शब्दे। क्ष्वेदति।

स्कन्दिर् गतिशोषणयो:। वे: स्कन्देरनिष्ठायाम्‌ (पा०सू० ७/३/७३) इति वा षत्वं परेश्च (पा०सू० ७/३/७४) इति च विष्कन्दति। विस्कन्दति परिष्कन्दति। परिस्कन्दति अड्‌व्यवाये न भवति व्यस्कन्दत। आशिषि अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: स्कन्द्यात्‌। चस्कन्द। स्कन्दिथ। चस्कन्थ। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अस्कन्दत। अडभावे हलन्तलक्षणा सिचिवृद्धि: अस्कान्त्सीत्‌। णौ चङि अचस्कन्दत्‌। स्कन्त्स्यतीत्यादि। यमि नीगागम: चनीस्कन्द्यते।

यभ मैथुने। यभतीत्यादि।

णम प्रह्वत्वे शब्दे। कर्तृस्थक्रिय: कर्मस्थक्रियश्च न दुहस्नुनमां यक्चिणौ (पा०सू० ३/१/८९) इति यङ्‌ चिणो: प्रतिषेध:। नमति शाखा नमति गुरुं लिटि ननाम नेमतु: नेमु:। नेमिथ ननन्थ लुङि यमरमनमेत्यादिनाङ्गस्य सगागम: अनंसीत्‌ अनंसिष्टां यङि नंनम्यते।

गम्लृ गतौ। शिति इषुगमियमां छ: (पा०सू० ७/३/७७) इति तुक्‌ गच्छति। अगच्छदित्यादि। आशिषि गम्यात्‌। अत्र सत्यपि यासुट: कित्वे गमहन० (पा०सू० ६/४/९८) इत्यादिना उपधालोपो न भवति अनङादित्वात्‌ अनुदात्तोपदेश० (पा०सू० ६/४/३७) इत्यादिनाऽनुनासिकलोपोऽपि नास्ति अज्झलादित्वात्‌ लिटि जगाम गमहन० (पा०सू० ६/४/९८) इत्युपधालोपस्य द्विर्वचनेऽचि (पा०सू० १/१/५९) इति स्थानिवद्भावात्‌ द्विरुक्ति: जग्मु:। जगमिथ। जगन्थ। लुङि लृदित्वादङ्‌ गमहन० (पा०सू० ६/४/९८) इत्यादि सूत्रेण ङीतिप्रतिषेधादुपधालोपाभाव: अगमत्‌। अगमताम्‌। सिज्वर्जिते सकारादिप्रत्यये परस्मैपदविषये गमेरिट्‌ परस्मैपदविषये गमेरिट्‌ परस्मैपदेषु (पा०सू० ७/२/५८) इति इट्‌ गमिष्यति। अगमिष्यत्‌। गन्ता। गमिष्यति। नित्यं कौटिल्ये गतौ (पा०सू० ३/१/२३) इति यङ्‌ अभ्यासस्य नुक्‌ जंगम्यते न सम्पूर्वात्‌ समो गमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं संगच्छते। आशिषि वा गम: (पा०सू० १/२/१३) इति कित्वपक्षे अनुदात्तोपदेश० (पा०सू० ६/४/३७) इत्यादिनाऽनुनासिकलोप: सङ्गंसीष्ट कित्वाभावे संगसीष्ट लिटि गमहन० (पा०सू० ६/४/९८) इत्यादिनोपधालोप: संजग्माते लुङि पूर्ववत्‌ कित्वपक्षेऽनुनासिकलोप: ह्रस्वादङ्गादिति सिज्लोप: समगत। समगसाताम्‌। समगसत। कित्वाभावे सिच: समगंस्त। समगंसाताम्‌। समगंसत। संगंस्यते। समगंस्यत। संगन्ता। सनि सञ्जगंसते वत्सो मात्रा अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घो न भवति इङादेशस्य तत्र ग्रहणात्‌।

सृपे: खल्वपि। सर्पति। असर्पत्‌। आशिषि सृप्यात्‌। लिटि ससर्प। ससृपु:। क्र्यादिनियमादिट्‌ ससर्पिथ। लुङि असृपत्‌। णौ चङि असिसृपत्‌। अससर्पत्‌। लृलुटो: अनुदात्तस्य चर्दुपधान्यस्यान्यतरस्याम्‌ (पा०सू० ६/१/५९) ऋकारोपधस्य धातोर्वा नुमागमो भवत्यनुदात्तोपदेशस्य झलादावकिति प्रत्यये परत: सृप्यति असर्प्यत्‌ स्रप्ता सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं सिसर्पति यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यभ्यासस्य रीगागम: सरीसृप्यते।

यम उपरमे। पूर्ववच्छादेश: यच्छति। अयच्छदित्यादि लिटि ययाम। येमतु:। येमु:। येमिथ। इडभावे ययत्थ। लुङि यमरम० (पा०सू० ७/२/७३) इत्यस्य सक्‌ सिच इट्‌ नेटीति वृद्धिप्रतिषेध: यंसीत्‌। अयंसिष्टाम्‌। यंस्यति। अयंस्यत्‌। यन्ता। यियंसति। यङि नुगतोनुनासिकान्तस्य (पा०सू० ७/४/८५) इतीत्यत्र नुग्रहणं अनुस्वारोपलक्षणार्थं तेन यंयम्यत इत्यादि सिद्धम्‌। यमेरुपपूर्वाद्विवाहे उपाद्यम: स्वकरणे (पा०सू० १/३/५६) इत्यात्मनेपदम्‌ आङ्‌पूर्वादकर्मकात्‌ स्वाङ्गम्‌ ‘अकर्मकाच्च (पा०सू० १/३/२६) आङो यमहन: (पा०सू० १/३/२८) इति तथा सकर्मकत्वे समुदाङ्‌भ्यो यमोऽग्रन्थे (पा०सू० ७/३/७५) इति तत्र उपयच्छते। आयच्छते। पाणिं संयच्छते उद्यच्छते इत्याद्युदाहरणानि। आशिषि उद्यंसीष्ट। इत्यादीनि। लिटि उपयेमे इत्यादि। लुङि उपयमने विभाषोपयमने (पा०सू० ७/२/१६) इति वा सिच: कित्वं कित्वपक्षे अनुनासिकलोप: ह्रस्वादङ्गादिति सिज्लोप: उपायत कन्याम्। इतरत्र उपायंस्त कन्याम्‌। गन्धने तु यमो गन्धने (पा०सू० १/२/१५) इति नित्यं सिच: कित्वम्‌ उदायत। उदायसाताम्‌। अन्यत्र समयंस्त। सारथि उदयंस्तद्युमणि: इत्यादि।

तप सन्तापे। तपति। लिटि तताप। तेपतु:। तेपु:। तेपिथ ततप्थ। लुङि हलन्तलक्षणा वृद्धि: अताप्सीत्‌।

तिपितपिं च मथो वपिं स्वपिं
लुपि लिपिं तृप्यति दृप्यती।
सृपि स्वरेणनीचन शपिं चुपिञ्जपीन्‌
प्रीहि पांतान्‌ पतितां त्रयोदश।।

तपिरनिट्‌ स्वाङ्गकर्मकत्वे तु उद्विपूर्वात्तपे: उद्विभ्यां तप: (पा०सू० १/३/२७) इत्यात्मनेपदं उत्तपते: पाणिं वितपते व्यतपतु। वितपताम्‌। वितपेत। वितप्सीष्ट। वितेपे। व्यतप्त। व्यतप्सातामित्यादि।

त्यज हानौ। अनिट्‌त्वं च

पचिं वचिं विचि रिचि रञ्जपृच्छतीन्‌।
णिजिं सिचिं मुचि भजि भञ्ज भृज्जतीन्‌।
त्यजिं यजिं युजि रुजि सञ्ज मज्जती।
भुजिं ध्वजिं सृजि मृजि विध्यनिट्‌स्वरान्‌।।

इति त्यजतीत्यादि।

संज संगे। षोपदेश: दंशसञ्जस्वञ्जां शपि (पा०सू० ६/४/२५) इत्यनुनासिकलोप: प्रसजति। उपसर्गादिण: परस्य उपसर्गात्‌ सुनोति० (पा०सू० ८/३/६५) इत्यादिना षत्वं विषजति अड्‌व्यवायेपि व्यषजत्‌ आशिषि अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: विषज्यात्‌ लिटि ससञ्ज लुङि हलन्तलक्षणा वृद्धि: असाङ्क्षीत्‌ शेषं नेयम्‌।

दंश दंशने। शपि नलोप: पूर्ववत्‌। दशति। आशिषि दश्यात्‌ लिटि ददंश। ददंशतु:। ददंशु:। ददंशिथ। इडभावे व्रश्चादिना षत्वं ष्टुत्वं च ददंष्ट। लुङि षत्वकत्वपरसवर्णत्वानि वृद्धिश्च अदांक्षीत्‌। झलि सलोप: षत्वष्टुत्वे नात्र परसवर्ण: अदांष्टाम्‌। अदांक्षु:। दंक्ष्यतीत्यादि ‘लुपसद०’ इति यङ्‌ जपजभ० (पा०सू० ७/४/८६) इति नुक्‌ दंदश्यते।

कृष विलेखने। कर्षति। आशिषि कृष्यात्‌। लिटि चकर्ष। चकृषतु:। चकृषु:। थलि क्र्यादिनियामादिट्‌ चकर्षिथ। लुङि शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) इति च्ले: क्सस्य नित्यं प्राप्तौ स्पृशमृशकृषतृपदृपीनां सिज्वेति वा सिच्‌ हलन्तलक्षणा वृद्धि: तत्रैव अनुदात्तस्य चर्दुपधस्य (पा०सू० ६/१/५९) इत्यादिना वा अमागम: वृद्धि: अक्राक्षीत्‌ पक्षे क्स: अकृक्षत्‌। णौ चङि उरदित्यादि अचीकृषत्‌ अचकर्षत्‌। लृलुटो: पूर्ववदमागम: क्रक्ष्यति कर्क्ष्यति इत्यादि।

दृशिर् प्रेक्षणे। शिति पाघ्रादिसूत्रेण पश्यादेश: पश्यति। अपश्यत्‌। पश्यतु। पश्येत्‌। आशिषि दृश्यात्‌। लिटि ददर्श। ददृशतु:। ददृशु:। क्रादिनियमादिट्‌त्वं नित्यं प्राप्तं विभाषासृजिदृशो: (पा०सू० ७/२/६५) इतीट्‌ विकल्प्यते दद्रष्ठ ददर्शिथ। लुङि इरित्वादङ्‌ ऋदृशोऽङि गुण: अदर्शत्‌। अङभावे सिच्‌ सृजिदृशोर्झल्यमकिति (पा०सू० ६/१/५८) इत्यमागम: यणादेश: अद्राक्षीत्‌। न दृश: (पा०सू० ३/१/४७) इति निषेधात्‌ क्सादेशाभाव:। षत्वष्टुत्वाद्. द्राक्षाम्‌। अद्राक्षु:। षत्वकत्वषत्वानि द्रक्ष्यतीत्यादि। षत्वष्टुत्वे द्रष्टा। नित्यममागम:। गुणापवाद: सनि ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदम्‌ दिदृक्षते। सम्पूर्वात्‌ समो गम्यृच्छि० (पा०सू० १/३/२९) इत्यत्र ‘दृशेश्च’ वक्तव्यमित्यात्मनेपदम्‌ सम्पश्यते। समपश्यत। आशिषि इको झल्‌ (पा०सू० १/२/९) हलन्ताच्च (पा०सू० १/२/१०) लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वं तेन नामागम:। सन्दृक्षीष्ट। सन्ददृशे। लुङि सनि सलोप: षत्वष्टुत्वे कित्वं पूर्ववत्‌ समदृष्ट तथा भावकर्मणो: (पा०सू० १/३/१३) इत्यात्मनेपदम्‌। यक: कित्वादगुणत्वं दृश्यते। अदृश्यत। आशिषि स्यसिच्‌ सीयुड्‌तासिषु० (पा०सू० ६/४/६२) इत्यादिना वा चिण्वदिडागम: दर्शिषीष्ट। दृक्षीष्ट। लिटि ददृशे। लुङि त शब्दे चिण्भावकर्मणो: (पा०सू० ३/१/६६) इति च्लेश्चिण्‌ चिणो लुक्‌ अदर्शि। चिण्वत्पक्षे अदर्शिषाताम्‌। तदभावे अदृक्षाताम्‌। लृलुटो: द्रक्ष्यते। दर्शिष्यते। अद्रक्ष्यत अदर्शिष्यत। द्रष्टा दर्शिता।

दह भष्मीकरणे। दहति। लिटि ददाह। देहतु:। देहु:। देहिथ। ददग्ध। लुङि घषभष्त्वचर्त्वषत्वानि अधाक्षीत्‌। यङि दन्दह्यते।

मिह सेचने। मेहति। आशिषि मिह्यात्‌। मिमेह। मिमिहतु:। मिमिहु:। क्र्यादिनियमादिड्‌ मिमेहिथ। लुङि च्ले: क्स: अमिक्षत्‌। मेक्ष्यतीत्यादि।

कित निवासे। अयं गणे परस्मैपदिषु पठ्यते वृत्तिन्यासकारव्याख्यान पर्यालोचनयास्माभिरात्मनेपदस्योदाहरणं प्रदर्श्यते। गुप्तिज्किद्भ्य: सन्‌ (पा०सू० ३/१/५) इत्यत्र गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति वृत्तिकारवचनं तत्रैव न च कृतेप्यनुबन्धेन भवितव्यमेव तेभ्य: आत्मनेपदेन सनाव्यवहितत्वादिति चोद्यमुत्पाद्यनुबन्धकरणसामर्थ्यात्‌ भवतीति न्यासकारै: परिहृतं गणे परस्मैपदपाठसामर्थ्यात्‌ गुपादिष्विति केतयति व्यतिरिक्ताभिप्रायमिति केचित्‌ न चिकित्सत इत्युभयत्र प्रयोगदर्शनात्‌ गुपादि: सनन्तो धातुप्रकृतिश्चिकित्सते आशिषि चिकित्सिषीष्ट। चिकित्साञ्चक्रे इत्यादि।

।। सनन्तधातुवर्जनित्यानिट: परस्मैभाषा:।।

दान अवखण्डने।

शान तेजने। मान्बधदान्‌० (पा०सू० ३/१/६) इत्यादिना सनन्तौ धातू दीदांसते शीशांसते।

डुपचष्‌ पाके। पचति। पचते। लिटि पपाच। पेचतु:। पेचु:। पेचिथ पपक्थ पेचे लुङि अपाक्षीत्‌ अपाक्त शेषं नेयम्‌।

भज सेवायाम्‌। भजति। भजते। आशिषि भज्यात्‌। भक्षीष्ट। लिटि बभाज। आदेशादित्वात्‌ अत एकहल्मध्य० (पा०सू० ६/४/१२०) इत्यस्य विषयत्वात्‌ तॄफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ भेजतु:। भेजु:। भेजिथ। भभत्थ। भेजे। भेजाते। लुङि अभाक्षीत्‌। झलि सलोप: अभक्त। भक्ष्यति भक्ष्यते।

रञ्ज रागे। शपि रञ्जेश्च (पा०सू० ६/४/२६) इत्यनुनासिकलोप: रजति। रजते। आशिषि अनिदिताम्‌० (पा०सू० ६/४/२४) इत्यनुनासिकलोप: रज्यात्‌ आर्धधातुकत्वात्‌ कित्वाभावान्नानुनासिकलोप: कुत्वानुस्वारपरसवर्णा: रङ्क्षीष्ट। लिटि ररञ्ज। ररञ्जतु:। ररञ्जु:। ररञ्जिथ ररङ्क्थ। लुङि हलन्तवृद्धि: अरङ्क्षीत्‌। सिज्लोप: अरङ्क्त। अरङ्क्षाताम्‌। णौ चङि अररञ्जत्‌। मृगरमणविषये रञ्जेर्णौ मृगमण उपसंख्यानमिति णिच्यनुनासिकलोप: अत उपधाया इति वृद्धि: णौ चङ्युपधाया० (पा०सू० ७/४/१) इति ह्रस्व: केवल णौ मिती ह्रस्व: अरीरजत्‌। रङ्क्ष्यति। रङ्क्ष्यते।

शप आक्रोशे। शपति। अशपत्‌। शपतु। शपेत्‌। शप्यात्‌। शशाप। शेपतु:। शेपु:। शेपिथ। शशप्थ। लुङि अशापीत्‌। शप्स्यतीत्यादि। उपलम्भनार्थे शप उपालम्भन इत्युपसंख्यानादात्मनेपदं शपते। अशपत। य: करस्थं शपताम्‌। शपेत। शप्सीष्ट। शेपे। अशप्त।

त्विष दीप्तौ। त्वेषति। त्वेषते। आशिषि त्विष्यात्‌। त्विक्षीष्ट। लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वम्‌। लिटि तित्वेष। थलि तित्वेषिथ। लुङि च्ले: क्स: अत्विक्षत्‌ अत्विक्षत।

यज देवपूजासङ्गतिकरणदानेषु। यजति। यजते। आशिषि वचिस्वपियजादीनां किति (पा०सू० ६/१/१५) इति सम्प्रसारणम्‌।

यजो वपो वहश्चैव व्येञ् वेञोश्वयतिस्तथा।
वद्वसौ ह्वयतिश्चैव स्मृता नवयजादय:।।

इत: परं किति सम्प्रसारणमनेनैवागणपरिसमाप्ते:। अन्यत्र विशेषलक्षणा-भिधानात्‌ इज्यात्‌। षत्वकत्वषत्वानि यक्षीष्ट। लिटि लिट्याभ्यासस्योभयेषाम्‌ (पा०सू० ६/१/१७) इत्याभ्यासापेक्षत्वात्‌ संप्रसारणस्य पूर्वं द्विर्वचनं इयाज। सम्प्रसारणमेकादेश: ईजतु:। ईजु:। इयजिथ। षत्वष्टुत्वे इयष्ठ। ईजे। ईजाते। लुङ्‌ अयाक्षीत्‌। वीति अग्निहोत्रे अयष्ट। यक्ष्यति। यक्ष्यते।

टुवप बीजतन्तुसन्ताने। वपति। वपते। आशिषि उप्यात्‌। वप्सीष्ट। अभ्यासस्य सम्प्रसारणम्‌ उवाप। सम्प्रसारणम्‌ ऊपतु:। ऊपु:। उवपिथ उवप्थ। ऊपे। ऊपाते। लुङि अवाप्सीत्‌। अवप्त। वप्स्यति। वप्स्यते। सनि विवप्स्यति। यङि वावप्यते।

वह प्रापणे। वहति। वहते। आशिषि उह्यात्‌। वक्षीष्ट। लिटि उवाह। ऊहतु:। ऊहु:। उवहिथ। इडभावे ढत्वधत्वष्टुत्वढलोपेषु सहिवहोरोदवर्णस्य (पा०सू० ६/३/११२) इत्योत्वं उवोढ। ऊहे। ऊहाते। लुङि अवाक्षीत्‌। झलि सलोप: ढत्वादि पूर्ववत्‌ अवोढ। ढत्वकत्वषत्वानि अवक्षाताम्‌। अवक्षत वक्ष्यति। वक्ष्यते। प्रपूर्वात्‌ प्राद्वह: (पा०सू० १/३/८१) इति नित्यं परस्मैपदं प्रवहति।

।। सनन्तवर्जमनिट उभयतोभाषा:।।

वस निवासे। वसति। आशिषि सम्प्रसारणं शासिवसिघसीनां च (पा०सू० ८/३/६०) इति षत्वम्‌ उष्यात्‌। लिटि उवास। षत्वं पूर्ववत्‌ ऊषतु:। ऊषु: उवसिथ उवस्थ। लुङि च्ले: सिच्‌ (पा०सू० ३/१/४४) स: स्यार्धधातुके (पा०सू० ७/४/४९) इति तत्वं वृद्धि: अवात्सीत्‌। वत्स्यति। अवत्स्यत्‌।

।। अनिट्‌परस्मैभाषा:।।

वेञ् तन्तुसन्ताने। वयति। वयते आशिषि सम्प्रसारणं अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) ऊयात्‌। लिटि लिट्यन्यतरस्याम्‌ (पा०सू० २/४/४०) इत्यधिकृत्य वेञो वयि: (पा०सू० २/४/४१) इति वा वयिरादेश:। इकार उच्चारणार्थ:। अभ्यासस्य सम्प्रसारणं ‘न सम्प्रसारणम्‌’ इति ज्ञापकाद्यकारस्य प्राप्त: वयाय इति प्रतिषिध्यते तेन वकारस्य भवति हलादि शेष: ननु शेषविहितत्वात्‌ सम्प्रसारणे कृतेनात्र हलादिभूतोऽस्ति कस्य शेषो विधीयते उच्यते नास्माभिरत्र सम्प्रसारणं कृत्वा पुनर्हलादे: शेषोवस्थानं विधीयते न च हलादिशेष इत्यनेन सूत्रेणादे: हलोवस्थानं विधीयते किं तर्हि नादेहलोर्लोप उवाय अथ अनेन सूत्रेण आदे: शेषोवस्थानं नियमार्थं विधीयते आदेरेव हलोऽवस्थानं नानादेरिति अनादिनिवृत्तिर्नियमफलं भवति नन्वेवं तर्हि हलादेरेवाभ्यासस्य अनादिलोप: स्यात्‌ नाजादे:। नैष दोष:। अभ्यासजातेराश्रयणात्‌ किति लिटि वयो य इत्यधिकृत्य पश्चस्वान्यतरस्यां किति पूर्वेण यस्य सम्प्रसारणं कृतं अस्य वयो यकारस्य वा किति लिटि वकारादेशो भवति किति सम्प्रसारणं ततो द्विरुक्तिरेकादेशश्च ऊवतु:। ऊयतु:। ऊवु:। ऊयु:। उवयिथ। भारद्वाजीयस्तु थलीडागमविकल्पस्तास्विदिति वचनात्‌ तासौ सतोत्वमो नचायं वयिस्तासावस्तीति न भवति क्रादिनियमान्नित्यमेव भवति ययादेशानां वपक्षे अभ्याससम्प्रसारणं च वेञ् इत्यनेन सूत्रेण प्रतिषिध्यते आत औ णल: (पा०सू० ७/१/३४) ववौ आतो लोप इटि च ववतु:। ववु:। थलीड्विकल्प: ववाथ। वविथ। लुङि यमरमेत्यादिकार्यं अवासीत्‌। अवासिष्टाम्‌। णौ चङि शाच्छासाह्वाव्यावेवां युक्‌ पुगपवाद: अवीवयत्‌ वास्यतीत्यादि तथा आत्मनेपदे वयते: आशिष वासीष्ट। लिटि ऊये। ऊयाते। ऊयिरे। ऊवे। ऊवाते। ऊविरे। लुङि अवास्त। शेषं नेयम्‌।

व्येञ् संवरणे। व्ययति। आशिषि आदेच० (पा०सू० ६/१/६५) इत्यात्वं सम्प्रसारणं हल: (पा०सू० ६/४/२) इति दीर्घ:। वीयात्‌। लिटि न व्यो लिटि० (पा०सू० ६/१/४६) इत्यात्वप्रतिषेध: अभ्याससम्प्रसारणं विव्याय। कित्वात्सम्प्रसारणम्‌ एरनेकाच० (पा०सू० ६/४/८२) इति यण्‌ विव्यतु:। विव्यु:। थलि इडत्यर्तिव्ययतीनाम्‌ (पा०सू० ७/२/६६) इति नित्यमिट्‌ विव्ययिथ। लुङि प्राग्वत्सगिकटौ अव्यासीत्‌। अव्यासिष्टाम्‌। णौ चङि पूर्ववत्‌ पुक्‌ अविव्यपत्‌। व्यास्यति। यङ्‌ स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं ततो र्द्विर्वचनं वेवीयते। तथा आशिषि व्यासीष्ट। विव्ये। अव्यास्त। व्यास्यते इत्यादि।

ह्वेञ् स्पर्धायाम्‌ शब्दे च। ह्वयति। अह्वयत्‌। आशिषि आत्वं सम्प्रसारणदीर्घत्वादि हूयात्‌। लिटि ह्व: सम्प्रसारणं० (पा०सू० ३/३/७२) अभ्यस्तस्य च (पा०सू० ६/१/३३) इति सम्प्रसारणं जुहाव। किति सम्प्रसारणं उवङ्‌ जुहुवतु:। जुहुवु:। जुहुविथ जुहोथ। लुङि लिपिसिचि ह्वश्च (पा०सू० ३/१/५३) इति च्लेरङ्‌ आतो लोप: आह्वत्‌। अह्वताम्‌। णौ चङि णौ च संश्चङो: (पा०सू० २/४/५१) इति ह्व: सम्प्रसारणम्‌० (पा०सू० ३/३/७२) अजूहुवत्‌। ह्वास्यति। सनि पूर्ववत्सम्प्रसारणं जुहूषति। यङि जोहूयते। तथा क्रियाफले कर्त्रभिप्राये ह्वयते। अह्वयत। आशिषि ह्वासीष्ट। लिटि जुहुवे। लुङि लिपिसिचिह्वश्च (पा०सू० ३/१/५३)आत्मनेपदेष्वन्यतरस्याम्‌ (पा०सू० २/४/४४) इति वा च्लेरङ्‌ आकारलोप: अह्वत। आतो ङित: (पा०सू० ७/२/८१) अह्वेताम्‌। अङभावे अह्वास्त। अह्वासाताम्‌। ह्वास्यते। अकर्त्रभिप्राये क्रियाफले निसमुपविभ्यो ह्व: (पा०सू० १/३/३०) स्पर्धायामाङ: (पा०सू० १/३/३१) इत्यात्मनेपदम्‌ एतान्येवोदाहरणानि।

।। अनिट उभयतो भाषा:।।

वद व्यक्तायां वाचि। वदति। आशिषि उद्यात्‌। लिटि उवाद। किति सम्प्रसारणम्‌ ऊदतु:। ऊदु:। उवदिथ। वदव्रज० (पा०सू० ७/२/३) इति अवादीत्‌। तथा भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद: (पा०सू० १/३/४७) भासनादिष्वर्थेषु वदेरात्मनेपदं विहितं तत्र भासनं दीप्ति: वदते चार्विलोकायते उपसम्भाषोपछदनं कर्मकरानुपवदते ज्ञानं सम्यगवबोध: वदते चार्विलोकायते। यत्न क्षेत्रे वदते। विमतिर्नानामति:। क्षेत्रे विवदते। उपमन्त्रणं रहस्युपछदनं भार्यामुपवदते। व्यक्तवाचां समुच्चारणे (पा०सू० १/३/४८) समुच्चारणं सहोच्चारणं सम्प्रवदन्ते ब्राह्मण:। सहोच्चारणादन्यत्र न भवति अनोरकर्मकात्‌ (पा०सू० १/३/४९) अनु: सादृश्ये अनुवदते कठ: कालापीयस्य कालापीयवद्वदतीत्यर्थ:। सकर्मकान्न भवति विभाषा विप्रलापे (पा०सू० १/३/५०) विरुद्धप्रलापे व्यक्तवाचां समुच्चारणे वा भवति विप्रवदन्ते विप्रवदन्ति तथा कर्त्रभिप्राये क्रियाफले अपाद्वद: (पा०सू० १/३/७३) अपवदते आशिषि वदिषीष्ट लिटि ऊदे लुङि अवदिष्ट इत्यादि।

टुओश्वि गतिवृद्ध्यो:। श्वयति। अश्वयत्‌। श्वयतु। श्वयेत्‌। आशिषि श्वीयात्‌। शूयात्‌ लिटि लिङ्यङोश्च (पा०सू० ६/१/२९) इत्यधिकृत्य ‘विभाषा श्वयते:’ इति सम्प्रसारणविकल्प: कित्यकिति च शुशाव शिश्वाय। इयङुवङौ शिश्वियतु: शुशुवतु:। शिश्वियु:। शुशुवु:। शिश्वयिथ शुशविथ। लुङि विभाषा धेट्‌च्छो: (पा०सू० ३/१/४९) इति च्लेश्चङ्‌ चङीति द्विर्वचनम्‌ अशिश्वियत्‌। इरितो वा (पा०सू० ३/१/५७) इत्यधिकृत्य जृस्तन्भु० (पा०सू० ३/१/५८) इत्यादिना च्लेरङ्‌ अङि श्वयतेर इत्वं अश्वत्‌। अश्वताम्‌। अश्वन्‌ उभयाभावपक्षे सिचि इडागम: सिचि इगन्तलक्षणावृद्धि: प्राप्ता ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्‌ (पा०सू० ७/२/५) इति प्रतिषिध्यते ननु च ‘नेटि’ इति कस्मान्न निषिध्यते अनन्तरत्वाद्धलन्तलक्षणाया एव स निषेध: नेगन्तलक्षणाया श्वि इ ईत्‌ इति स्थिते अन्तरङ्गत्वात्‌ गुणायादेशयो: यकारान्तत्वात्‌ ह्म्यन्तेत्येव प्रतिषेध: कस्मान्न भवति सत्यं एवं सति श्विग्रहणं तु ज्ञापकार्थं क्रियते न सिच्यमन्तरङ्गमस्तीति अश्वयीत्‌। अश्वयिष्टाम्‌। णौ चङि ‘विभाषा श्वयते:’ इत्यधिकृत्य णौ च संश्चङो (पा०सू० २/४/५१) इति वा सम्प्रसारणं अशूशुवत्‌। अशिश्वयत्‌। श्वयिष्यति। अश्वयिष्यत्‌। श्वयिता। सनि शिश्वयिषति। यङि शोशूयते।

यजिर्वाव्ययतीप्रोक्तो वयिर्वहिर्वहिवसीवदि।
श्वयति श्वकयती कित्सु सम्प्रसारणभागिन:।।

।। वदि श्वयति सेटौ परस्मैभाषौ।

।। इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ धातुप्रत्ययपञ्चिकायां शब्विकरणा भूवादय: समाप्ता:।।

अदादिप्रकरणम्
अद भक्षणे। लडादि पूर्ववत्‌। कर्तरि शप्‌ अदिप्रभृतिभ्य: शप: (पा०सू० २/४/७२) इति तस्य लुक्‌ खरि च (पा०सू० ८/४/५५) इति चर्त्वम्‌ अत्ति। अत्त:। अदन्ति। लुङि इतश्च (पा०सू० ३/४/१००) लोप: अपृक्ताधिकारे अद: सर्वेषाम्‌ (पा०सू० ७/३/१००) इत्यट्‌ आडजादीनाम्‌ (पा०सू० ६/४/७२) इत्याट्‌ आटश्च (पा०सू० ६/१/९०) इति वृद्धि: आदत्‌। आत्तम्‌। आदन्‌। लोटि तिबादिपूर्ववत् ‘एरु: (पा०सू० ३/४/८६) इति तेस्तुशब्द: आशिषि तस्य तुह्योस्तातङ्‌ङाशिष्यन्यतरस्याम्‌ (पा०सू० ७/१/३५) इति वा तातङ्‌ अत्त अत्ताद्। अत्तम्‌। अदन्तु। सेर्हिरादेश: हुझल्भ्योहेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: अद्धि अत्ताद्‌। अत्तम्‌। अत्त मेर्नि: (पा०सू० ३/४/८९) इति निरादेश: आडुत्तमस्य पिच्च (पा०सू० ३/४/९२) अदानि। नित्यं ङित: (पा०सू० ३/४/९९) इति सलोप: अदाव। अदाम। विध्यादि लिङि यासुट्‌परस्मैपदेषु (पा०सू० ३/४/१०३) इति यासुट्‌ लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/७९) इति सलोप: अद्यात्‌। अद्याताम्‌। झेर्ज्जुस्‌ (पा०सू० ३/४/१०८) उस्यपदान्तात्‌ (पा०सू० ६/१/९६) इति पररूपत्वम्‌ अद्यु:। आशिषि किदाशिषि (पा०सू० ३/४/१०४) इति यासुट्‌ स्को: संयोगाद्योरन्ते च (पा०सू० ८/२/२९) इति सलोप: लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/७९) इति न भवति तस्य सार्वधातुविषयत्वात्‌ अद्यात्‌। अद्यास्ताम्‌। अद्यासु:। लिटि लिट्यन्यतरस्याम्‌ (पा०सू० २/४/४०) अदेर्घस्लादेशो भवतीति घस्लादेश: लृदित्करणमङर्थम्‌ अभ्यासकार्यं जघास। कित्वाद् गमहन० (पा०सू० ६/४/९८) इत्यादिना उपधालोप: इण्को: (पा०सू० ८/३/५७) शासिवसिघसीनां च (पा०सू० ८/३/६०) इति षत्वं जक्षतु:। जक्षु:। जघसिथ। भारद्वाजीयो विकल्प: थलि नास्ति तासावसत्वात्‌ क्रादिनियमादेवमितामिट्‌ घस्लादेशाभावपक्षे आद। आदतु:। आदु:। थलि तासावसत्वात्‌ उपदेशेत्वत: (पा०सू० ७/३/६२) ऋतो भारद्वाजस्य (पा०सू० ७/३/६३) इति इड्विकल्पे प्राप्ते इडत्यर्तिव्ययतीनाम्‌ (पा०सू० ७/२/६६) इति नित्यमिट्‌ आदिथ। लुङि लुङ्‌ सनोर्घस्लृ (पा०सू० २/४/३७) इति घस्लादेशस्य लृदित्वात्‌ अङ् अघसत्‌। अघसताम्‌। अत्स्यति। अत्ता। सनि घस्लादेश: स: स्यार्धधातुक इति तत्त्वं जिघत्सति।

हन हिंसागत्यो:। पूर्ववल्लडादय: हन्ति। ङित्वादनुनासिकलोप: हत:। अजादौ क्ङिति गमहन० (पा०सू० ६/४/९८) इत्युपधालोप: होहन्तेर्ञ्णिन्नेषु (पा०सू० ७/३/५९) इति नकारे परत: कुत्वविधानसामर्थ्यात्‌ स्थानिवद्भावो न भवति घ्नन्ति। हंसि। हथ:। हथ। हन्मि। हन्व:। हन्म:। लङि इतश्च (पा०सू० ३/४/१००) लोप: हल्ङ्यादिलोप: अहन्‌। अहताम्‌। अघ्नन्‌। पुनरप्यहन्नित्यादि अहतम्‌। अहत्‌। अहनम्‌। अहन्व। अहन्म लोटि हन्तु। तातङि ङित्वादनुनासिकलोप: हतात्‌। हताम्‌। घ्नन्तु। सेर्हि: हन्तेर्ज: (पा०सू० ६/४/३६) इति जभावे कृते अतो हे: (पा०सू० ६/४/१०५) इति हेर्लुकि प्राप्ते असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धो जभाव: जहि। हतात्‌। हतम्‌। हत। हनानि। हनाव। हनाम लिङि हन्यात्‌। हन्याताम् आशिषि आर्धधातुके हनो वध लिङि (पा०सू० २/४/४२) इति वधादेश: अतो लोप: (पा०सू० ६/४/४८) वध्यात्‌। वध्यास्ताम्‌। वध्यासु:। लिटि होहन्तेर्ञ्णिन्नेषु (पा०सू० ७/३/५४) इति अधिकृत्य अभ्यासाच्च (पा०सू० ७/३/५५) इति कुत्वं जघान। उपधालोप: कुत्वं जघ्नतु:। जघ्नु:। जघनिथ। जघन्थ। लुङि लुङि चेति वधादेश: तस्यादन्तत्वेन सिच इडागम: अतो लोपस्य स्थानिवत्त्वात् हलन्तविकल्पवृद्ध्यभाव: शेषं पूर्ववत्‌ अवधीत्‌। अवधिष्टाम्‌। णौ चङि हनस्तोऽचिण्ण्लो: (पा०सू० ७/३/३२) इति तत्वम्‌ अजीघतत्‌ ऋद्धनो स्ये (पा०सू० ७/२/७०) इतीट्‌ हनिष्यति। सनि ‘अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ: पूर्ववदभ्यासात्परस्य कुत्वं जिघांसति। यङि ‘हन्तेर्हिसायां घ्नीभावो वक्तव्य:’ जेघ्नीयते हिंसायाम्‌ अन्यत्राभ्यासस्य नुक्‌ तत: परस्य कुत्वं जङ्घन्यते। स्वाङ्गकर्मकात् आङो यमहन: (पा०सू० १/३/२८) इत्याङ्‌पूर्वादात्मनेपदम् अनुनासिकोपधलोपौ पूर्ववत्‌ आहते। अघ्नाते। आघ्नते। आहसे। आघ्नाथे। आहध्वे। आहने। आहन्वहे। आहन्महे। लङि आहत। आघ्नाताम्‌। आघ्नत। लोटि आहताम्‌। आघ्नाताम्‌। आघ्नताम्‌। लिङि सीयुट्‌ सलोप: उपधालोप: कुत्वम् आघ्नीत। आघ्नीयाताम्‌। आघ्नीरन्‌। आशिषि पूर्ववद्वधादेश: इट्‌ च आवधिषीष्ट लिटि आजघ्ने। लङि लुङि चेति वर्तमाने आत्मनेपदेष्वन्यतरस्याम्‌ (पा०सू० ३/१/५४) इति वा वधादेश: आवधिष्ट तदभावे हन: सिजिति सिच: कित्वादनुनासिकलोप: ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिचोलोप: आहत। आहसाताम्‌। तथा कर्मणि लकारा: हन्यते। अहन्यत। हन्यताम्‌। हन्येत। आशिषि चिण्वदिड्विकल्प: अत उपधाया इति वृद्धि: कुत्वं घानिषीष्ट। इडभावे हंसीष्ट। वधादेशपक्षे चिण्वदिट्यपि अतो लोपस्यासिद्धत्वादुपधावृद्धिर्न भवति वधिषीष्ट। लिटि जघ्ने। लुङि तशब्दे परत: चिण्‌भावकर्मणो: (पा०सू० ३/१/६६) इति च्ले: चिण्‌ तस्य ‘चिणो लुग्‌’ इति लुक्‌ अघानि अवधि। अघानिषाताम्‌ अहसाताम्‌ अवधिसाताम्‌। हनिष्यते घानिष्यते। अहनिष्यत। अघानिष्यत। हन्ता। घानिता।

।। अनिटौ परस्मैभाषौ।।

द्विष अप्रीतौ। गुण: द्वेष्टि। ङित्वाद्गुणाभाव: द्विष्ट:। द्विषन्ति। लङि इतश्च (पा०सू० ३/४/१००) लोप: तिप्सिपोर्हल्ङ्यादिलोप: षकारस्य जश्त्वचर्त्वे अद्वेट्‌ अद्वेड्‌। अद्विष्टाम्‌। लङ: शाकटायनस्यैव (पा०सू० ३/४/१११) द्विषश्च (पा०सू० ३/४/११२) इति वा झेर्जुस्‌ अद्विषु:। अद्विषन्‌। लोटि द्वेष्टु। लिङि द्विष्यात्‌। द्विष्याताम्‌। आशिषि द्विष्यास्ताम्‌। लिटि दिद्वेष। दिद्विषतु:। दिद्वेषिथ। लुङि च्ले: क्स: अद्विक्षत्‌। द्वेक्ष्यतीत्यादि। तथा आत्मनेपदी द्विष्टे। द्विषाते। अद्विष्ट। अद्विषाताम्‌। द्विष्टाम्‌। द्विषाताम्‌। लिङि सीयुट्‌ सलोप: द्विषीत। द्विषीयाताम्‌। आशिषि द्विक्षीष्ट। लिङ्‌सिचावा० (पा०सू० १/२/११) इत्यादिना कित्वं लिटि अभ्यासे चर्च (पा०सू० ८/४/८४) इत्यत्र प्रकृतिजशां प्रकृतिजशो भवन्तीति दकारस्य दकार: दिद्विषे। लुङि च्ले: क्स: अद्विक्षत इत्यादि।

दुह प्रपूरणे। झलि पदान्ते च दादेर्धातोर्घ: (पा०सू० ८/२/३२) इति हकारस्य घत्वं झषस्तथोर्धोध: (पा०सू० ८/२/४०) झलां जश्‌ झशि (पा०सू० ८/४/५३) इति जश्त्वं घकारस्य गकार: अनचि च (पा०सू० ८/४/४७) इति द्वित्वं लघूपधगुण: दोग्धि। ङित्वादगुणत्वं दुग्ध:। दुहन्ति। मध्यमैकवचने घत्वभष्त्वचर्त्वानि धोक्षि। दुग्ध:। दुग्ध। दोह्मि। दुह्व:। दुह्म:। लङितिप्सिपोर्हल्ङ्यादिलोप: गुण: घत्वभष्भावजश्त्वचर्त्वविकल्पा: अधोक्‌। अदुग्धाम्‌। अदुहन्‌। पुनरपि अधोक्‌। लोटि दोग्धु। दुग्धात्‌। दुग्धाम्‌। दुहन्तु। सेर्हिरादेशे हेर्धिरादेश: ङित्वादगुणत्वं दुग्धि। लिङि दुह्यात्‌। दुह्याताम्‌। आशिषि दुह्यात्‌। दुह्यास्ताम्‌। लिटि दुदोह। दुदुहतु:। दुदुहु:। क्रादिनियमादिट्‌ दुदोहिथ। लुङि च्ले: क्स: अद्दुक्षत्‌। णौ चङि अदूदुहत्‌। धोक्ष्यति। दुग्धे। दुहाते। अदुग्ध। अदुहाताम्‌। दुग्धाम्‌। दुहाताम्‌। दुहीत। दुहीयाताम्‌। आशिषि धुक्षीष्ट। कित्वादगुणत्वं दुदुहे। अधुक्षत।

दिह उपचये। इकारस्य एकारो गुण: देग्धि। शेषं पूर्ववत्‌ देग्धि। दिग्ध:। दिहति। धेक्षि। दिग्ध:। दिहते इत्यादि।

लिह आस्वादने। हो ढ: (पा०सू० ८/२/३१) तकारस्य धत्वं ढलोप: तस्यासिद्धत्वात्‌ लघूपधगुण: लेढि। ङित्वाद्गुणाभाव: ढलोपदीर्घ:। लीढ:। लिहन्ति। लेक्षि लङि पदान्तविषये ढत्वजश्त्वचर्त्वानि अलेट्‌ अलेड्‌। अलीढाम्‌। अलिहन्‌। लोटि लेढु लीढात्‌। लीढाम्‌। लिहन्तु। सेर्हि: हेर्धि: ष्टुत्वं ढलोप: दीर्घ: लीढि। लीढाम्‌। लीढम्‌। लीढ। लिङि लिह्यात्‌। लिह्याताम्‌। लिह्यु:। कित्वात्‌ अगुणत्वं लिह्यात्‌। लिह्यास्ताम्‌। लिलेह। लिलिहतु:। लिलिहु:। लिलेहिथ। लुङि च्ले: क्स: अलिक्षत्‌। लेक्ष्यतीत्यादि। लीढे। लिहाते। लिहते। लिक्षे। अलीढ। अलिहाताम्‌। आशिषि अलिहत। लीढाम्‌। लिहाताम्‌। लिहताम्‌। लिहीत। लिहीयाताम्‌। लिहीरन्‌। आशिषि लिक्षीष्ट। लिलिहे। अलिक्षत इत्यादि। एषां दुहादीनां त्रयाणां लुङि वर्तमानानां तवर्गादात्मने पदे परत: क्सप्रत्ययस्यापीति वर्तमाने लुग्वा दुहदिह० (पा०सू० ७/३/७३) इत्यादिना क्सस्य वा लुग्भवति अदुग्ध। अदुग्धा:। अदुग्ध्वम्‌ इत्यादि ऊह्यम्‌ आतामादावात्मनेपदे क्सस्याचीति क्स प्रत्ययान्तलोपश्च अधुक्षाताम्‌। आतो ङित: (पा०सू० ७/२/८१) इत्येष विधिर्न भवति अधुक्षाथाम्‌। अधुक्षि इत्याद्यूह्यम्‌।

।। अनिट उभयतो भाषा:।।

चक्षिङ्‌ व्यक्तायां वाचि। शपो लुक्‌ संयोगादिलोप: तकारस्य ष्टुत्वम्‌ आचष्टे। आचक्षाते। आचक्षते। तथा थास: से (पा०सू० ३/४/८०) संयोगादिलोप: षढो: क: सि (पा०सू० ८/२/४१) इति कत्वम्‌ इण्को: (पा०सू० ८/३/५७) इति षत्वम् आचक्षे। लङि आचष्ट। आचक्षाताम्‌। आचक्षत। लोटि आचष्टाम्‌। आचक्षाताम्‌। आचक्ष्व। लिङि लिङ: सीयुट्‌ (पा०सू० ३/४/१०२) सलोप: आचक्षीत्‌। आचक्षीयाताम्‌। आचक्षीरन्‌। आशिषि चक्षिङ्‌ ख्याञ् इति ख्यादेश: तस्य ङित्वादुभयपदित्वम्‌ एर्लिङि (पा०सू० ६/४/६७) वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इति एत्वविकल्प: आख्यायात्‌। आख्येयात्‌। आख्यासीष्ट। आख्यासीयास्ताम्‌। लिटि वा लिटि (पा०सू० २/४/५५) इति ख्याञादेशविकल्प: तेन त्रैरूप्यम् आचख्यौ। आचख्ये। आचचक्षे। लुङि अस्यतिवक्तिख्यातिभ्योऽङ्‌ (पा०सू० ३/१/५२) इति च्लेरङ्‌ आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: आख्यात्‌। आख्येताम्‌। आख्यन्‌। आख्यत। आख्याताम्‌। आख्यन्त। णौ चङि अचिख्यपत्‌। सनि चिख्यासति।

ईर गतौ। शपो लुक्‌ टेरेत्वं प्रेर्ते प्रेराते प्रेरते अनु।

ईड स्तुतौ। तकारस्य ष्टुत्वं डकारस्य चर्त्वं को अग्निमीट्टे। ईडाते। ईडते सुपाणिम्‌। ईश: से (पा०सू० ७/२/७७) ईडजनोर्ध्वे च (पा०सू० ७/२/७८) इडागम: ईडिषे। ईडाथे। ईडिध्वे। लङि आड्‌वृद्धि: अग्निमैट्ट। ऐडाताम्‌। ऐडत। लोटि ईट्टाम्‌। ईडाताम्‌। ईडताम्‌। लिङि अग्निमीडीत। ईडीयाताम्‌। ईडीरन्‌। आशिषि ईडिषीष्ट। लिटि ईडाञ्चक्रे। लुङि ऐडिष्ट। ईडिष्यत इत्यादि।

ईश ऐश्वर्ये। ईष्टे। ईशाते। ईशते। ईश: से (पा०सू० ७/२/७७) इतीट्‌ ईडिषे। ईशाथे। षत्वजश्त्वष्टुत्वानि ईड्‌वे। लङि ऐष्ट। ऐशाताम्‌। ऐशत। लोटि ईष्टाम्‌। ईशाताम्‌। ईशताम्‌। ईशीत। ईशीयाताम्‌। ईशीरन्‌। ईशिषीष्ट। ईशिषीयास्ताम्‌। ईशिषीरन्‌। ईशाञ्चक्रे। ऐशिष्ट। ऐशिशत। ईशिष्यते। ऐशिष्यत। ईशिता। ईशिषते।

आस उपवेशने। आस्ते। आसाते। आसते। लङि आस्त लोटि आस्ताम्‌। लिङि आसीत। आशिषि। आसिषीष्ट। लिटि दयायासश्च (पा०सू० ३/१/३७) इत्याम्‌ आसाञ्चक्रे। लुङि आसिष्ट।

आङ: शासु इच्छायाम्‌। आशास्ते। आयुराशास्ते। आशासाते। आशासते। मध्यमबहुवचने धि च (पा०सू० ८/२/२५) इति सोर्लोप: आशाध्वे।

वस आच्छादने। वस्ते। वसाते। वसते।

कसि गतिशासनयो:। उदाहरणमूह्यम्‌।

णिसि चुम्बने। वा निंस० (पा०सू० ८/४/३३) इत्यादिना उपसर्गात्परस्य वा णत्वं प्रणिंस्ते।

निजि शुद्धौ। निङ्क्ते। निञ्जाते। निञ्जते।

शिजि अव्यक्ते शब्दे। शिङ्क्ते। शिञ्जाते। शिञ्जते।

वृजि वर्जने। वृङ्क्ते। वृञ्जाते। वृञ्जते। लङि अवृङ्क्त। अवृञ्जाताम्‌। अवृञ्जत।

पृचि संपर्के। पृङ्क्ते। पृञ्चाते। पृञ्चते।

अजि वर्जने। अङ्क्ते अञ्जाते। अञ्जते एतेषामिदित्वात्‌ नुम्।

षूङ्‌ प्राणिगर्भविमोचने। सूते। अजादावुवङ्‌ सुवाते। सुवते। असूत। असुवाताम्‌। असुवत। सूताम्‌। सुवाताम। सुवताम्‌। उत्तमैकवचने आडुत्तमस्य (पा०सू० ३/४/९२) इत्याट्‌ पित्त्वादङित्वे सू ए इति स्थिते सार्वधातुके भवन् गुणो भूसुवोस्तिङि (पा०सू० ७/३/८८) इति निषिध्यते एवं वस्मसोरपि सुवै सुवावहै सुवामहै।

शीङ्‌ स्वप्ने। शीङ: सार्वधातुके गुण: (पा०सू० ७/४/२१) शेते। शयाते। शेरते। इत्यत्रात्मनेपदेष्वनत इत्यदादेशस्य शीङो रुट्‌ (पा०सू० ७/१/६) इति रुडागम:। लङि अशेत। अशयाताम्‌। अशेरत्‌। शयीत। शयिषीष्ट। शिश्ये। अशयिष्ट। शयिष्यते। यङि अयङ्‌पि क्ङितीत्ययङ्‌ शाशय्यते चङि अशीशयत्‌। चक्षिङ्‌।

।। वृङ्‌ वर्जं सेट आत्मनेभाषा:।।

द्यु अभिगमने। शपो लुक्‌ उतो वृद्धिर्लुकि हलि (पा०सू० ७/३/८९) इति गुणविषये वृद्धि: द्यौति। द्युत:। उवङ् द्युवन्ति। लङि अद्यौत्‌। अद्युताम्‌। अद्युवन्‌। लोटि द्यौतु। द्युतात्‌। द्युताम्‌। द्युवन्तु। लिङि। द्युयात्‌। द्युयाताम्‌। द्युयु:। आशिषि दीर्घ: द्यूयात्‌। द्यूयास्ताम्‌। लिटि दुद्याव। लुङि सिचि वृद्धि: अद्यौषीत्‌ इत्यादि।

यु मिश्रणे। पूर्ववद्वृद्धि: यौति। युत:। युवन्ति। अयौत् यौतेर्णौ चङि सन्वद्भावात्‌ ओ: पुयण्‌ ज्यपरे (पा०सू० ७/४/८०) इतीत्वम्‌ अयीयवत्‌।

रु शब्दे। रौति। रुत:। रुवन्ति।

णु स्तुतौ। प्रणौति। प्रणुत:। प्रणुवन्ति।

टुक्षु शब्दे। क्षौति। क्षुत:। क्षुवन्ति।

क्ष्णु तेजने। क्ष्णौति। क्ष्णुत:। क्ष्णुवन्ति। सम्पूर्वात्‌ सम: क्ष्णुव: (पा०सू० १/३/६५) इत्यात्मनेपदं संक्ष्णुते। संक्ष्णुवाते। संक्ष्णुवते।

स्तु प्रस्रवणे। प्रस्तौति प्रस्तुत: प्रस्तुवन्ति एतेषां युप्रभृतीनां वलादावार्धधातुके इडागमविधानात्‌ लुङि अयावीत्‌। अयाविष्टाम्‌। अयाविषु:। अरावीत्‌। अराविष्टामित्यादिरूपाणि। तथा लृलुटो: यविष्यति। अयविष्यत्‌। यविता। रविष्यति। अरविष्यत्‌। रविता इत्यादीनि रूपाणि। यौते: सनि सनीवन्तर्द्ध० (पा०सू० ७/२/४९) इतीट्‌पक्षे सन्यत: (पा०सू० ७/४/७९) ओ: पुयण्ज्यपरे (पा०सू० ७/४/८०) इत्यभ्यासस्य इत्वं यियविषति। इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वात्‌ गुणाभाव:। अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ:। युयूषति। रुप्रभृतीनां श्र्युक: किति सनि ग्रहगुहोश्च (पा०सू० ७/४/११) इतीट्‌ प्रतिषेधात्‌ रुरूषति। नुनूषतीत्यादिसमानम्‌। रौतिस्तुत्यो: पितिसार्वधातुके तुरुस्तुशम्यम: सार्वधातुके (पा०सू० ७/३/९५) इति ईड्विकल्प: रवीति। स्तवीति इत्यादि शेषं नेयम्‌।

कु शब्दे। कौति। कुत:। कुवन्ति इत्यादि। यङि चोकूयते।

सु ऐश्वर्यदीप्त्यो:। पूर्ववत्‌ द्यौति।

।। कौतिसौतिवर्जं सेट: परस्मैभाषा:।।

ऊर्णुञ् आच्छादने। पूर्ववद्वृद्धिः प्रोर्णौति प्रौर्णोति। ऊर्णोतेर्विभाषा (पा०सू० ७/२/६) इति पक्षे गुण: प्रोर्णुत:। प्रोर्णुवन्ति। लङि गुणोऽपृक्ते (पा०सू० ७/३/९१) इति इड् विकल्पवृद्ध्यपवादो गुण: आड्‌ वृद्धि: प्रौर्णोत्‌। प्रौर्णुताम्‌। प्रौर्णुवन्‌। लोटि प्रोर्णोतु। प्रोर्णुतात्‌। प्रोर्णुताम्‌। प्रोर्णुवन्तु। प्रोर्णुयात्‌। प्रोर्णुयाताम्‌। प्रोर्णुयु:। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) प्रोर्णूयात्‌। प्रोर्णूयास्ताम्‌। प्रोर्णूयासु:। लिटि ऊर्णोतेराम्‌ प्रतिषेधार्थम्‌ ऊर्णुवद्भाव उच्यते अजादेर्द्वितीयस्यैकाचो द्विर्वचनं प्रोर्णुनाव। प्रोर्णुनुवतु:। प्रोर्णुनुव:। प्रोर्णुनविथ। ङित्वपक्षे प्रोर्णुनुविथ लुङि सिच इडागम: विज इट्‌ (पा०सू० १/२/२) विभाषोर्णो: (पा०सू० १/२/३) इति तस्य पक्षे ङित्वम्‌ ऊर्णोतेर्विभाषा (पा०सू० ७/२/६) इति पक्षे वृद्धि:। तेन त्रैरूप्यं ऊर्णावीत्‌। ऊर्णाविष्टाम्‌। ऊर्णाविषु:। और्णवीत्‌। और्णाविष्टाम्‌। और्णाविषु:। और्णवीत्‌। और्णविष्टाम्‌। और्णविषु:। ऊर्णविष्यति। और्णविष्यत्‌। ऊर्णुविता ऊर्णविता। सनि सनीवन्तर्ध: (पा०सू० ७/२/४९) इत्यादिना इट्‌पक्षे प्रोर्णुनविषति। प्रोर्णुनुविषति। इडभावे प्रोर्णुनूषति। वाच्य ऊर्णोर्णवद्भावो यङ्‌प्रसिद्धि: प्रयोजनमिति वचनात्‌ ‘ऊर्णोतीनामुपसंख्यानम्‌’ (वा०) इति यङ्‌ प्रोर्णूनूयते। तथात्मनेपदे प्रोर्णुते। प्रोर्णुवाते इत्यादि। आशिषि प्रोर्णुविषीष्ट। लिटि उपसर्गात्सुनोति (पा०सू० ८/३/६५) इति प्रोर्णुनुवे। लुङि प्रोर्णविष्ट प्रोर्णुविष्ट। प्रोर्णुविष्यते। प्रोर्णुविष्यते इत्यादि।

ष्टुञ् स्तुतौ। स्तौति। स्तुत:। स्तुवन्ति। उपसर्गादिण: परस्य उपसर्गात्‌ सुनोति (पा०सू० ८/३/६५) इति षत्वं अभिष्टौति। लङि अड्‌व्यवायेऽपीति षत्वम् अभ्यष्टौत्‌। अभ्यैष्टुताम्‌। अभ्यष्टुवन्‌। लोटि स्तौतु। स्तुतात्‌। स्तुताम्‌। स्तुवन्तु। लिङि स्तुयात्‌। स्तुयाताम्‌। स्तुयु:। आशिषि दीर्घ: स्तूयात्‌। स्तूयास्ताम्‌। शर्पूर्वा: खय: शिष्यते अचो ञ्णिति’(पा०सू० ७/२/११५) अन्ये लुप्यन्ते तुष्टाव। तुष्टुवतु:। तुष्टवु:। थलि क्र्यादिसूत्रेण प्रतिषेध: तुष्टोथ। एवं क्र्यादिसूत्रपठितानां थलि करोतेस्तु सुटोन्यत्र लुङि स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इतीट्‌ सिचि वृद्धि: इट ईटि (पा०सू०८ २/२८/) अस्तावीत्‌। अस्ताविष्टाम्‌। णौ चङि अतुष्टुवत्। स्तोष्यतीत्यादि। स्तुते। स्तुवाते। स्तुवते। अस्तुत। अस्तुवाताम्‌। अस्तुवत। स्तुताम्‌। स्तुवाताम्‌। स्तुवताम्‌। स्तुवीत। स्तुवीयाताम्‌। स्तुवीरन्‌। आशिषि स्तोषीष्ट। स्तोषीयास्ताम्‌। ध्वमि मूर्धन्य: स्तोषीढ्वम्‌। लिटि तुष्टुवे। तुष्टुवाते। ध्वमि प्राग्वदिट्‌प्रतिषेधो मूर्धन्यश्च तुष्टुढ्‌वे। लुङि अस्तोष्ट। अस्तोषाताम्‌। ध्वमि अस्तोढ्‌वं शेषं नेयम्‌।

ब्रूञ् व्यक्तायां वाचि। पिति सार्वधातुके ब्रुव ईट्‌ (पा०सू० ७/३/९३) ब्रवीति। ब्रूत:। ब्रुवन्ति। अब्रवीत्‌। अब्रूताम्‌। ब्रवीतु ब्रूतात्‌। ब्रूताम्‌। ब्रूयात्‌। ब्रूयाताम्‌। ब्रूयु:। आशिषि ब्रुवो वचि: सम्प्रसारणम्‌। उच्यात्‌। उच्यास्ताम्‌। तथा ब्रूते। ब्रुवाते। अब्रूत। अब्रूवाताम्‌। ब्रूताम्‌। ब्रुवाताम्‌। ब्रवीत। ब्रवीयाताम्‌। आशिषि वक्षीष्ट। वक्षीयास्ताम्‌। सम्प्रसारणमेकादेश: ऊवे। ऊवाते। लुङि अस्यतिवक्तिख्यातिभ्योऽङ्‌ (पा०सू० ३/१/५२) इतीत्यङ्‌ वच उम्‌ (पा०सू० ७/४/२०) इत्युमागम: अवोचत। आतो ङित: (पा०सू० ७/२/८१) अवोचेताम्‌। वक्ष्यति। अवक्ष्यत। लटि ब्रुव: पञ्चानामादित आहो ब्रुव: (पा०सू० ३/४/८४) इत्याहादेशपक्षे तिबादीनां णलादय:। आह। आहतु:। आहु:। सिपस्थलि इति हकारस्य थकार: आत्थ।

।। एकस्सेट्‌ इतरावनिटौ उभयतोभाष:।।

इण्‌ गतौ। णकार:। इणो यण्‌ (पा०सू० ६/४/८१) इति विशेषणार्थ:। शपो लुक्‌ सार्वधातुकगुण: एति। ङित्त्वादगुणत्वम्‌ इत:। इको यणादेशं बाधित्वा इयङि प्राप्ते इणो यण्‌ (पा०सू० ६/४/८१) इति पुनर्यणादेश: यन्ति। लङि ऐत्‌। ऐताम्‌। इणो यणादेशस्य असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धत्वादाट्‌ आयन्‌। एतु। इतात्‌। इताम्‌। यन्तु। इयात्‌। इयाताम्‌। ईयु:। आशिषि दीर्घ: ईयात्‌। ईयास्ताम्‌। उपसर्गात्परस्य उपसर्गाद्ध्रस्व (पा०सू० ७/४/२३) ऊहतेर्लिङि इति ह्रस्व: उदियात्‌। लिटि तिपि णल्परत्त्वात्‌ वृद्धौ सत्यां द्विर्वचनेऽचीति स्थानिवद्भावाधिकारस्य द्विरुक्ति: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इति इयङ् इयाय। किति लिटि दीर्घगुण: कितीति दीर्घ: ईयतु:। ईयु:। ईयिथ इणो गा लुङि (पा०सू० २/४/४५) इति गाङादेश: गातिस्था० (पा०सू० २/४/७७) इत्यादिना सिचो लुक्‌ अगात्‌। अगाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ अगु:। णौ चङि णौ गमिरबोधने (पा०सू० २/४/४६) इति अजीगमत बोधने तु प्रत्यायियत्‌ एष्यतीत्यादि सनि सनिचेति गमिरादेश:। गमेरिट परस्मैपदेषु (पा०सू० ७/२/५८) इतीडागम: जगमिषति। बोधने तु प्रतीषिषति। प्रयोजनमिदमेव सनोकारस्य नान्यत्‌।

।। अनिट्‌ परस्मैभाष:।।

इङ्‌ अध्ययने। इङिकावध्युपसर्गं न व्यभिचरत: टेरेत्वम्‌ अधीते। अधीयाते। अधीयते। आड्‌ वृद्धि: अध्यैत। अध्यैयाताम्‌। अध्यैयत। अधीताम्‌ अधीयाताम्‌। लिङि अधीयीत। अधीयाताम्‌। अधीयीरन्‌। अशिषि अध्येषीष्ट। अध्येषीयास्ताम्‌। अध्येषीरन्‌। ध्वमि अध्यैषीढ्वम्‌। लिटि इङश्च (पा०सू० २/४/४८) गाङ्‌ लिटि (पा०सू० २/४/४९) इति गाङादेश: आतो लोपस्य स्थानिवद्भावात्‌ द्विर्वचनं अधिजगे। अधिजगाते। अधिजगिरे। लुङि विभाषा लुङ्‌लृङो: (पा०सू० २/४/५०) इति गाङादेशपक्षे गाङ्‌कुटादिभ्य (पा०सू० १/२/१) इति सिचो ङित्वं घुमास्थागापाजहातिसां हलि (पा०सू० ६/४/६६) इति ईत्वं अध्यगीष्ट। अध्यगीषाताम्‌। अध्यगीषत। गाङभावपक्षे अध्यैष्ट। अध्यैषाताम्‌। अध्यैषत। णौ चङि णौ च संश्चङो: (पा०सू० ६/१/३१) इति गाङादेश पक्षे ङित्वादीत्वं1382 अध्यगीष्यत न भवति अध्येष्यत। अध्येताम्‌। सनि सनि च (पा०सू० २/४/४७) इङश्च (पा०सू० २/४/४८) इति गमिरादेश: अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ: अधिजिगांसते।

।। अनिडात्मनेभाषा:।।

इक स्मरणे। ककार: अधीगर्थदयेशां० (पा०सू० २/३/५२) कर्मणीति विशेषणार्थ: अध्येति। अधीत:। अधीयन्ति। ये तु इण्वदिट्‌ इति सामान्येनादेशमिच्छन्ति तन्मते इणो यण्‌ (पा०सू० ६/४/८१) इति यणादेश: अधियन्ति। लङि अध्यैत्‌। अध्यैताम्‌। अध्यैयन्‌। इयङादेश: यणादेशपक्षे अध्यायन्‌। लोटि अध्यैतु। अधीतात्‌। अधीताम्‌। अधियन्तु। वा लिङि अधीयात्‌। अधीयाताम्‌। अधीयु:। आशिषि अधीयात्‌। अधीयास्ताम्‌। अधीयासु:। लिटि अधीयाय। अधीयतु:। अधीयु:। दीर्घ इण: किति (पा०सू० ७/४/६९) इति दीर्घ: अधीययिथ अधीयेथ। लुङि इण्वदिक इत्यतिदेशात् गाङादेश: गातिस्था० (पा०सू० २/४/७७) इति सिचो लुक्‌ अध्यगात्‌। अध्यगाताम्‌। अध्यगु:। णौ चङि अतिदेशादेव णौ गमिरबोधने (पा०सू० २/४/४६) इति गमिरादेश: अध्यजीगमत्‌। अध्येष्यति। अध्यैष्यत्‌। अध्येता। सनि अतिदेशात्‌ सनि चेति गमिरादेश: अधिजिगमिषति।

वी गतिप्रजनकान्त्यशनखदनेषु। शपो लुक्‌ सार्वधातुकगुण: वेति। ङित्वादगुणत्वं वीत:। अजादाववियङ्‌ वियति। अवेत्‌। अवीताम्‌। अवीयन्‌। आवेतु। वेतु। वीताद्‌। वीताम्‌। वियन्तु। वीयात्‌। वियाताम्‌। वीयु:। आशिषि वीयात्‌। वीयास्ताम्‌। वीयासु:। लिटि विवाय। एरनेकाचो० (पा०सू० ६/४/८२) इति यण विव्यतु:। अत्र स्थानिवद्भावाद्द्विर्वचनं विव्यु:। विवयिथ। वेविथ। लुङि सिचि वृद्धि: अवैषीत्‌। णौ चङि प्रजनार्थे प्रजने वीयतेरित्यात्वपक्षे पुक्‌ प्रावीवयत्‌। अन्यत्र प्रावीवयत्‌। वेष्यतीत्यादि।

वा गतिगन्धनयो:। वाति। वात:। वान्ति। लङि अवात्‌। अवाताम्‌। लङ: शाकटायनस्यैव (पा०सू० ३/४/१११) इति झेर्जुस्‌ अवु:। अन्यत्र अवात्‌। वातु वाताद्‌। वाताम्‌। वान्तु। लिङि वायात्‌। वायाताम्‌। वायु:। आशिषि वायात्‌। वायास्ताम्‌। वायासु:। लिटि आत औ णल: (पा०सू० ७/१/३४) ववौ। ववतु:। ववु:। ववाथ वविथ। लुङि सगिटौ अवासीत्‌। अवासिष्टाम्‌। अवासिषु:। वास्यति। अवास्यत्‌। इत्यादि।

या प्रापणे।

भा दीप्तौ।

पा रक्षणे।

रा दाने।

ला आदाने।

दाप लवने।

मा माने। एते पूर्ववत्। अयं तु विशेष: पातेर्णौ चङि पातेर्लुग्वक्तव्य इति पुकं बाधित्वा लुगागम: अपीपलत्‌। लातेस्तु ला लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने (पा०सू० ७/३/३९) इति लुगागम: अलीललत्‌। मातेराशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं मेयात्‌। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं मित्सति। यङि घुमास्थादीत्वं मेयीयते।

ष्णा शौचे। सत्वं निमित्ताभावात्‌ णत्वनिवृत्ति: स्नाति। अस्नात्‌। स्नातु। स्नायात्‌। आशिषि वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इति वा एत्वं स्नायात्‌। स्नेयात्‌। लिटि सस्नौ। सस्नतु:। सस्नु:। सस्नाथ सस्निथ। लुङि अस्नासीत्‌। अस्नासिष्टाम्‌। स्नास्यति। अस्नास्यत्‌। स्नाता। सिष्णासति। सास्नायते।

श्रा पाके।

द्रा कुत्सायां गतौ।

प्सा भक्षणे।

ख्या प्रकथने।

प्रा पूरणे। पूर्ववत्‌।

विद ज्ञाने। वेत्ति। वित्त:। विदन्ति इत्यादि। विदो लटो वा (पा०सू० ३/४/८३) इति वा णलादय: वेद। विदतु:। विदु:। वेत्थ। विदथु:। विद। वेद। विद्व। विद्म। लङि अवेत्‌। अवित्ताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस् अविदु:। वेत्तु वित्तात्‌। वित्ताम्‌। विदन्तु। विद्यात्‌। विद्याताम्‌। विद्यु:। विद्यात्‌। विद्यास्ताम्‌। लिटि उषविदजागृभ्योऽन्यतरस्याम्‌ (पा०सू० ३/१/३८) इति वा विदाञ्चकार। अदन्तत्वादगुणत्वं विवेद। विवेदतु:। विविदु:। विवेदिथ। लुङि सिच इट्‌ अवेदीत्‌। वेदिष्यति। अवेदिष्यत्‌। वेदिता। सनि रुदविद० (पा०सू० १/२/८) इत्यादिना नित्यं कित्वं विविदिषति। सम्पूर्वात्‌ समो गम्यृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदम्‌। संवित्ते। संविदाते। शीङो रुट्‌। वेत्तेर्विभाषा (पा०सू० ७/१/७) इति झादेशस्यातो वा रुडागम: संविदते संविद्रते। लङि समवित्त। समविदाताम्‌। समविदत समविद्रत। लोटि संवित्ताम्‌। संविदाताम्‌। संविदताम्‌। संविद्रताम्‌। संविदीत। संविदीयाताम्‌। संविदीरन्‌। आशिषि संविदिषीष्ट। संविदिषीयास्ताम्‌। संविदिषीरन्‌। लिटि संविविदे। संविविदाते। लुङि समवेदिष्ट इत्यादि। लोटि विदांकुर्वन्त्वित्यन्यतरस्याम्‌ (पा०सू० ३/१/४१) इति वचनात्‌ विदाङ्करोतु विदाङ्कुरुतात्‌। विदाङ्कुरुताम्‌। विदाङ्कुर्वन्तु इत्यादि भवति।

अस भुवि। अस्ति। सार्वधातुके ङिति श्नसोरल्लोप: (पा०सू० ६/४/१११) स्त:। अच्परे यपरे च उपसर्गप्रादुर्भ्यामस्तिर्यच्परस्य इति षत्वं विषन्ति। प्रादुष्षन्ति। सिचितासस्त्योर्लोप इति सलोप: असि। स्थ:। अस्मि। स्व:। लङि अस्ति सिचोऽपृक्ते (पा०सू० ७/३/९६) इतीट्‌ आट्‌वृद्धि: आसीत्‌। आस्ताम्‌। आसन्‌। लोटि अस्तु स्तात्‌। स्ताम्‌। सन्तु। एधि। अत्र सेर्हिरादेश: हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: घ्वरसोरेद्धावभ्यासलोपश्च (पा०सू० ६/४/११९) इत्येत्वं धि च (पा०सू० ८/२/२५) इति सलोप: एधि। लिङि षत्वं प्रादुष्यात्‌। आशिषि अस्तेर्भू: (पा०सू० २/४/५२) भूयात्‌। शेषं भवतिवत्‌ अनुप्रयोगविषय भू भावो नास्ति।

मृजूष्‌ शुद्धौ। गुणविषये मृजेर्वृद्धि: (पा०सू० ७/२/११४) व्रश्चादिना षत्वं तकारस्य ष्टुत्वं मार्ष्टि। ङित्वात्‌ वृद्ध्यभाव: मृष्ट:। मृजन्ति। मृजेरजादौ संक्रमे विभाषा वृद्धिरिष्यत इति वचनात् पक्षे वृद्धि: मार्जन्ति मृजन्ति। षत्वकत्वषत्वानि मार्क्षि। मृष्ट:। मृष्ट। मार्ज्मि। मृज्व:। मृज्म:। लङि तिप्सिपोर्हलङ्यादिलोप: रात्सस्य (पा०सू० ८/२/२४) इति नियमात् संयोगान्तलोपाभाव: न्यमार्ष्ट। न्यमृष्टाम्‌। न्यमृजन्‌। पुनरपि न्यमार्ष्ट। लोटि मार्ष्टु। मृष्टात्‌। मृष्टाम्‌। मृजन्तु। लिङि मृज्यात्‌। आशिषि मृज्यात्‌। मृज्यास्ताम्‌। लिटि ममार्ज। ममृजतु:। ममृजु:। ममार्जतु:। ममार्जु:। ऊदित्वादिड्विकल्प: ममर्जिथ। ममार्ष्ठ। लुङि अमार्जीत्‌। अमार्जिष्टाम्‌। अमार्जिषु:। इडभावे अमार्क्षीत्‌। अमार्ष्टाम्‌। अमार्क्षु:। णौ चङि अमीमृजत्‌। अममार्जत्‌। लृलुटो: मार्क्ष्यति। मार्जिष्यति। अमार्क्ष्यत्‌। अमार्जिष्यत्‌। मार्ष्टा। मार्जिता। सनि मिमार्जिषति मिमृक्षति। यङि अभ्यासस्य रीक्‌ मरीमृज्यते।

वच परिभाषणे। वक्ति। वक्त:। वचन्ति। अवक्‌ अवट्‌। अवक्ताम्‌। अवचन्‌। वक्तु वक्तात्‌। वक्ताम्‌। वचन्तु। वच्यात्‌। वच्यास्ताम्‌। वच्यासु:। आशिषि कित्वं सम्प्रसारणं वच्यादिसूत्रेण उच्यात्‌। उच्यास्ताम्‌। उच्यासु:। लिटि अभ्यासस्य सम्प्रसारणम्‌ उवाच। किति सम्प्रसारणम्‌ एकादेश: ऊचतु:। ऊचु:। उवचिथ उवक्थ। शेषं नेयम्‌।

रुदिर् अश्रुविमोचने। रुदादयो जक्षिपर्यन्ता वक्ष्यमाणा पञ्च तेभ्य: परस्य वलादे: सार्वधातुकस्य रुदादिभ्य: सार्वधातुके (पा०सू० ७/२/७६) इतीट्‌। तत एवापृक्ते अपर: अस्तिसिचोपृक्त इत्यधिकृत्य रुदश्च पञ्चभ्य: (पा०सू० ७/३/९८) अड्‌गार्ग्यगालवयो: (पा०सू० ७/३/९९) इति इडिटौ भवत:। रोदिति। रुदत:। रुदन्ति। अरोदीत्‌। अरुदिताम्‌। अरुदन्‌। रोदितु रुदितात्‌। रुदिताम्‌। रुदन्तु। लिङि रुद्यात्‌। रुद्याताम्‌। रुद्यु:। आशिषि रुद्यात्‌। रुद्यास्ताम्‌। लिटि रुरोद। रुरुदतु:। रुरुदु:। रुरोदिथ। लुङि अरोदीत्‌। इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अरुदत्‌। णौ चङि अरूरुदत्‌। रोदिष्यतीत्यादि। रुदविद० (पा०सू० १/२/८) इत्यादिना नित्यं सन: कित्वं रुरुदिषति।

ञिष्वप्‌ शये। स्वपिति। स्वपित:। स्वपन्ति। लङि अस्वपीत्‌। अस्वपत्‌। स्वपितु स्वपितात्‌। स्पपिताम्‌। स्वपन्तु। स्वप्यात्‌। स्वप्याताम्‌। आशिषि कित्वात्‌ सम्प्रसारणं सुप्यास्ताम्‌। सुष्वाप। कित्वात्संप्रसारणं सुषुपतु:। सुषुपु:। सुष्वपिथ सुष्वप्थ। लुङि अस्वाप्सीत्‌। णौ चङि स्वापेश्चङि (पा०सू० ६/१/१८) इति सम्प्रसारणम् असूषुपत्‌। स्वप्स्यतीत्यादि। सनि रुदविद (पा०सू० ६/१/१८) इति कित्वात्‌ सम्प्रसारणं सुषुप्सति। यङि स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं सोषुप्यते।

श्वस प्राणने। श्वसिति। अश्वसीत्‌। अश्वसत्‌। श्वसितु। श्वस्यात्‌। शश्वास। शश्वसतु:। शश्वसु:। शश्वसिथ। लुङि हलन्तलक्षणाया वृद्धे: नेटि (पा०सू० ७/२/४) इति नित्यप्रतिषेधप्रसक्तौ अतो हलादेर्लघो: (पा०सू० ७/२/७) इति विकल्पवृद्धिप्रतिषेध: प्राप्त: स च ह्यन्तक्षणश्वस० (पा०सू० ७/२/५) इति निषिध्यते तेन नेटि (पा०सू० ७/२/४) इति नित्यप्रतिषेधो निरङ्कुश: अश्वसीत्‌। श्वसिष्यतीत्यादि।

अन च। रेफवदुपसर्गात्‌ परस्य अनिते: (पा०सू० ८/४/१९) इति णत्वं प्राणिति। प्राणित:। प्राणन्ति। लङि अटिटौ भवत: प्राणीत्‌। प्राणत्‌। प्राणिताम्‌। प्राणन्‌। प्राणितु प्राणितात्‌। प्राणिताम्‌। प्राणन्तु। प्राण्यात्‌। प्राण्याताम्‌। प्राण्यात्‌। प्राण्यास्ताम्‌। लिटि प्राण। प्राणतु:। प्राणु: लुङि प्राणीत्‌। प्राणिष्टाम्‌। प्राणिषु:। णौ चङि उभौ साभ्यासस्य (पा०सू० ८/४/२०) इति णत्वं प्राणिणत्‌। प्राणिष्यतीत्यादि।

जक्ष भक्ष हसनयो:। जक्षिति। जक्षित:। जक्षित्यादीनां वेवीङ्‌पर्यन्तानां जाक्षित्यादय: षड्‌ (पा०सू० ६/१/६) इत्यभ्यस्तसंज्ञायां लकारे अदभ्यस्तात्‌ (पा०सू० ७/४/१) इति झेरदादेश: ङि1467ल्लकारे तु सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ एवमुत्तरत्रापि जक्षति। लङि अजक्षीत्‌। अजक्षत्‌। अजक्षिताम्‌। अजक्षु:। जक्षितु जक्षितात्‌। जक्षिताम्‌। जक्षतु। जक्ष्यात्‌। शेषं नेयम्‌। रुदिस्वपिश्वसिप्राणिजक्षीणां सार्वधातुके वलादाविट्‌ अपृक्तेस्तु विधेयावीडागमौ।

जागृ निद्राक्षये। जाग्रोऽविचिण्णलङित्सु (पा०सू० ७/३/८५) इति वृद्धिविषयो गुणप्रतिषेधविषये च गुणो विधीयते। अत्र वृद्धिविषये चिण्णलौ गुणवृद्धिप्रतिषेधविषये ङित: पर्युदस्यति अविचिण्णलङिस्वित्यनेन विप्रत्ययस्तु औणादिक: जागर्ति। सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति ङित्वं तेन गुणाभाव: जागृत:। यणादेश: जाग्रति। लङि तिप्सिपोर्हल्ङ्यादिलोप: गुण: रपरत्वं रेफस्य विसर्जनीय: अजाग:। अजागृताम्‌। जसि च (पा०सू० ७/३/१०९) इति गुण: अजागरु:। अजागरत्वम्‌। लोटि जागर्तु जागृतात्‌। जागृताम्‌। जाग्रतु। सेर्हि: तस्यापित्वात्‌ ङित्वं तेन गुणाभाव: जागृहि। लिङि जागृयात्‌। जागृयाताम्‌। जागृयु:। आशिषि किदाशिषि (पा०सू० ३/४/१०४) यासुट: कित्वात्‌ गुणाभाव: जागृयात्‌। जागृयास्ताम्‌। लिटि उषविद० (पा०सू० ३/१/३८) इत्यादिना आं जागराञ्चकार। आमभावे जजागर णलि वृद्धि: कित्वात्‌ गुण: जजागरतु:। जजागरु:। जजागरिथ। लुङि इडागम: ह्म्यन्तक्षण० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अजागरीत्‌। अजागरिष्टाम्‌। णौ चङि अजजागरत्‌। जागरिष्यतीत्यादि। यङ्‌ नास्ति अनेकाच्त्वात्‌ इट्‌प्रतिषेधश्च।

दरिद्रा दुर्गतौ। दरिद्राति। हलादौ सार्वधातुके क्ङिति इद्‌दरिद्रस्य (पा०सू० ६/४/११४) इति इकारान्तादेश: दरिद्रित:। श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) इत्याकारलोप: दरिद्रति। लङि अदरिद्रात्‌। अदरिद्राताम्‌। अदरिद्रु:। लोटि दरिद्रातु दरिद्रितात्‌। दरिद्रिताम्‌। दरिद्रतु। लिङि दरिद्रियात्‌। दरिद्रियाताम्‌। दरिद्रियु:। उसि पररूपत्वम्‌ आशिषि दरिद्रातेरार्धधातुके लोप: सिद्धस्सिद्धश्च प्रत्ययविधावितिवचनादाल्लोप: दरिद्र्यात। दरिद्र्यास्ताम्‌। लिटि इकारस्य कास्यनेकाच इति वक्तव्यम्‌ (वा०)। चुलुम्पाद्यर्थमिति वचनात्‌ दरिद्राञ्चकार। लुङि अद्यतन्यां वेति वचनादाल्लोपपक्षे अदरिद्रीत्‌। इतरत्र यमरम० (पा०सू० ७/२/७३) इत्यादिना सगिटौ अदरिद्रासीत्‌। णौ चङि अदरिद्रत्‌। अग्लोपित्वाद् न सन्वद्भाव: लृलुटोराल्लोप: सत्यपि स्वरान्तत्त्वेऽनेकाच्त्वात् अनिट्‌त्वाभाव: दरिद्रिष्यति। अदरिद्रिष्यत्‌। दरिद्रिता। सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यत्र तनिपत दरिद्राणाम्‌ इति इड्विकल्प: दिदरिद्रासति। दिदरिद्रिषति। न दरिद्रायते। लोपो दरिद्राणे च नेष्यते। दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा।

चकासृ दीप्तौ। चकास्ति। चकास्त:। चकासति। लङि तिपि वसुस्रंसुध्वंस्वनडुहांद: (पा०सू० ८/२/७२) तिप्यनस्तेरिति सकारस्य दत्त्वम्‌ अचकात्‌। अचकास्ताम्‌। अचकासु:। सिपि धातोरुर्वा इति दत्वरुत्वे अचकात्‌। अचकास्ताम्‌। लोटि चकास्तु चकास्तात्‌। चकास्ताम्‌। चकासतु। लिङि चकास्यात्‌। आशिषि चकास्यात्‌। चकास्यास्ताम्‌। लिटि पूर्ववदां चकासाञ्चकार। लुङि अचकासीत्‌। णौ चङि नाग्लोपि० (पा०सू० ७/४/२) इत्युपधाह्रस्वप्रतिषेध: अचीचकासत्‌। चकासिष्यतीत्यादि।

शासु अनुशिष्टौ। शपो लुक्‌ शास्ति। हलादौ क्ङिति शास इदंहलो: (पा०सू० ६/४/३४) इति उपधाया इत्वम्‌ इण्को: (पा०सू० ८/३/५७) शासिवसि (पा०सू० ८/३/६०) इत्यादिना षत्वं ष्टुत्वं च शिष्ट:। शासति। शास्सि प्रदिश:। लङि तिपि पूर्ववधत्वं अशात्‌। अशिष्टाम्‌। अशासु:। सिपि पूर्ववधत्वरुत्वे अशात्‌। अशास्त्वम्‌। लोटि शास्तु। शिष्टात्‌। शिष्टाम्‌। शासतु। सेर्हिरादेश: शासे: शाहौ (पा०सू० ६/४/३५) इति शादेश:। तस्य असिद्धवदत्राभात्‌ (पा०सू० ६/४/२२) इत्यसिद्धत्वात्‌ हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति धिरादेश: शाधि लिङि इत्वषत्वे शिष्यात्‌। शिष्याताम्‌। आशिषि शिष्यात्‌। शिष्यास्ताम्‌। लिटि कित्वं शशास। लुङि सर्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इति च्लेरङ्‌ पूर्ववदित्वषत्वे अशिषत्‌। अशिषताम्‌। णौ चङि उपधाह्रस्वप्रतिषेध: अशशासत्‌। शासिष्यतीत्यादि। विदिरुद्यस्तादेशा: श्वसादयश्च सेट:।

।। ऊदिद्वर्जमितरेऽनिट: परस्मैभाषा:।।

दीधीङ्‌ दीप्तिदेवनयो:। आदिधिते। एरनेकाचो० (पा०सू० ६/४/८२) इति यण्‌ आदिध्याते। आदीध्यते। लङि आदिधीत। आदीध्यताम्‌। आदिध्यत। लोटि अदिधीताम्‌। आदिध्यताम्‌। लिङि यीवर्णयोर्दीधीवेव्यो: (पा०सू० ७/४/५३) इतीकार सीयुट्‌ सकार लोप: अदिधीत। पूर्ववदीकारलोप:। आदीधीयाताम्‌। आदीधीरन्‌। आशिषि इडागम: पूर्ववदन्तलोप: आदीधिषीष्ट। लिटि आदिदीध्ये। लुङि आदिधिष्ट। आदीधिषाताम्‌। णौ चङि आदिदीधत्‌। आदीधिष्यत्। आदीधिता। आदीधिषते।

वेवीङ्‌ वेतिना तुल्ये। तुल्य: प्रोच्यते।

।। सेटावात्मनेभाषौ।।

वश कान्तौ। व्रश्चादिना षत्वं वष्टि। ग्रहिज्यादिसूत्रेण सम्प्रसारणं षत्वष्टुत्वे उष्ट:। उशन्ति। लङि षत्वजश्त्वचर्त्वानि अवट्‌। आड्‌ वृद्धि: औष्टाम्‌। औशन्‌। लोटि वष्टु उष्टात्‌। उष्टाम्‌। उशन्तु। उढ्ढि। लिङि उश्यात्‌। उश्याताम्‌। उश्यु:। आशिषि उश्यात्‌। उश्यास्ताम्‌। उश्यासु:। लिटि अभ्यासस्य सम्प्रसारणं उवाश। ग्रहिज्यादिना सम्प्रसारणं ऊशतु:। ऊशु:। उवशिथ। लुङि अवशीत्‌। अवाशीदित्यादि। यङि न वश: (पा०सू० ६/१/२०) इति प्रतिषेधात्‌ सम्प्रसारणाभाव: वावश्यते।

शास्ति शासने।

सस स्वप्ने। उदाहरणमूह्यम्‌।

।। सेट: परस्मैभाषा:।।

चर्करीतं च। परस्मैपदमदादिवच्च द्रष्टव्यम्‌। चर्करीतं इति यङ्‌लुक्‌ पूर्वाचार्यसंज्ञा।

ह्नुङ्‌ अपनयने। ङित्वाद्गुणाभाव:। निह्नुते। इको यणपवाद उवङ्‌ निह्नुवाते।

झस्यादादेश: निह्नुवते। न्यह्नुत। निह्नुताम्‌। निह्नुवीत। आशिषि निह्नोषिष्ट। ध्वमि निह्नोषिषीढ्वम्‌। लिटि निजुह्नुवे। ध्वमि वा मूर्धन्य: निजिह्नुविध्वे। निजिह्नुविड्‌ढ्‌वे। क्र्यादिनियमादिट्‌ लुङि न्यह्नोष्ट। न्यह्नोषाताम्‌। णौ चङि अजुह्नुवत्‌। निह्नोष्यति। न्यह्नोष्ट। न्यह्नोषाताम्‌। णौ चङि अजुह्नुवत्‌। निह्नोष्यते। न्यह्नोष्यत। निह्नोता। निजिह्नुषते। यङि निजोह्नुयत इत्यादि।

इति हरियोगिन: प्रोलनाचार्यस्य कृतौ धातुप्रत्ययपञ्चिकायां लुग्विकरणा अदादय: समाप्ता:।।
जुहोत्यादिप्रकरणम्‌
हु दानादानयो:। लस्य तिबादय: कर्तरि शप्‌। जुहोत्यादिभ्य: श्लु (पा०सू० २/४/७५) इति तस्य लोप: श्लाविति द्विर्वचनम्‌ अभ्यासकार्यं सार्वधातुकगुण: जुहोति। ङित्वात्‌ गुणाभाव: जुहुत:। उभे अभ्यस्तमित्यभस्ताद्. अदभ्यस्ताद्. (पा०सू० ७/१/४) इति झेरदादेश: हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यण्‌ उवङोपवाद: जुह्वति। लङि अजुहोत्‌। अजुहुताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस् जुसि च (पा०सू० ७/२/८३) इति गुण: अजहवु:। लोटि जुहोतु जुहुतात्‌। जुहुताम्‌। जुह्वतु। सेर्हि हुझल्भ्यो हेर्धि: (पा०सू० ६/४/१०१) इति हेर्धिरादेश: जुहुधि। लिङि जुहुयात्‌। जुहुयाताम्‌। उस्यपदान्तात्‌ (पा०सू० ६/१/९६) इति पररुपत्वं जुहुयु:। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) हूयात्‌। लिटि भीह्रीभुहुवां श्लुवच्च (पा०सू० ३/१/३९) इत्याम्विकल्प: जुहवाञ्चकार। अन्यत्र जुहाव। जुहुवतु:। जुहुवु:। जुहोथ। जुहविथ। लुङि सिचि वृद्धि: अहौषीत्‌। णौ चङि अजूहवत्‌। होष्यति। अहोष्यत्‌। होता। जुहूषति। जोहूयते।

ञिभी भये। गुण: बिभेति। हलादौ सार्वधातुके क्ङिति इद्दरिद्रस्य भियोऽन्यतरस्याम्‌ (पा०सू० ६/४/११५) इति वेत्वं बिभित: बिभीत: एरनेकाचो० (पा०सू० ६/४/८२) इति यण्‌ बिभ्यति। लङि सप्रजापतिरबिभेत्‌। अबिभिताम्‌। अबिभीताम्‌। जुसि च (पा०सू० ७/२/८३) इति गुण: अबिभयु:। लोटि बिभेतु बिभीतात्‌। बिभीताम्‌। बिभ्यतु। लिङि बिभ्यात्‌। बिभीयात्‌। बिभियाताम्‌। बिभियु:। बिभीयु:। आशिषि भीयात्‌। भीयास्ताम्‌। भीयासु:। लिटि पूर्ववदाम्विकल्प: बिभयाम्बभूव। बिभाय। बिभ्यतु:। बिभ्यु:। बिभयिथ बिभेथ। लुङि सिचि इगन्तलक्षणा वृद्धि: अभैषीत्‌। अभैष्टाम्‌। अभैषु:। णौ चङि हेतुभयविषये बिभेतेर्हेतुभये (पा०सू० ६/१/५६) इत्यात्वपक्षे युगागम: इतरत्र भियो हेतुभये षुक् उभयत्र भीस्म्योर्हेतुभये (पा०सू० १/३/६८) इत्यात्मनेपदम्‌ मुण्डो बीभयत। जटिलो बिभीषत। हेतुभयादन्यत्र अबीभयत्‌। भेष्यतीत्यादि।

ह्री लज्जायाम्‌। जिह्रेति। जिह्रीत:। संयोगपूर्वत्वात्‌ एरनेकाचो (पा०सू० ६/४/८२) इति यण्‌ न भवति इयङादेश: जिह्रियति। लङि अजिह्रेत। अजिह्रीताम्‌। अजिह्रयु:। लोटि जिह्रेतु जिह्रीतात्‌। जिह्रीताम्‌। जिह्रियतु। लिङि जिह्रीयात्‌। जिह्रीयाताम्‌। जिह्रीयु:। आशिषि ह्रीयात्‌। ह्रीयास्ताम्‌ लिटि पूर्ववदाम्विकल्प: जिह्रयाञ्चकार। जिह्रय। लुङि अह्रैषीत्‌। णौ चङि अर्तिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ पुगन्तलक्षणगुण: अभ्यासकायम्‌ उपधाह्रस्व: अजिह्रिपत्‌। ह्रेष्यतीत्यादि।

पॄ पालनपूरणयो:। भृञामित्‌ (पा०सू० ७/४/७६) अर्तिपिपर्त्त्योश्च (पा०सू० ७/४/७७) इति श्लावभ्यासस्येत्वं गुण: पिपर्ति। पिपृत:। पिप्रति। पिपर्षि। लङि तिप्सिपोर्हल्ङ्यादिलोप: गुण: रपरत्वं विसर्जनीय: अपिप:। अपिपृताम्‌। अपिपरु:। पुनरपि अपिप: पिपर्त्तु। पिपृतात्‌। पिपृताम्‌। पिप्रतु। लिङि पिपृयात्‌। पिप्रियाताम्‌। पिपृयु:। आशिषि रीङृत: (पा०सू० ७/४/२७) रिङ्‌शयग्लिङ्‌क्षु (पा०सू० ७/४/२८) इति रिङ् प्रियात्‌। लिटि पपार। पप्रतु:। पप्रु:। पपर्थ। पप्रथु:। पप्र लुङि अपार्षीत्‌। परिष्यति। शेषं नेयम्‌। सनि पुपूर्षति। यङि रीङृत इति रीङ्‌ पेप्रीयते।

।। तास्यानिट: परस्मैभाषा:।।

डुभृञ् धारणपोषणयो:। भृञामित्‌ भृञादीनां त्रयाणां श्लौ भृञामिदित्याभ्यासस्येत्वं। बिभर्ति। बिभृत:। बिभ्रतीत्यादि। पूर्ववत्‌ लिटि श्लुवदां विकल्प: बिभराम्बभूव। बभार। बभ्रतु:। बभ्रु:। बभर्थ। लुङि अभार्षीत्‌। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इतीट्‌ भरिष्यति। सनि कित्वदीर्घत्वोत्त्वदीर्घत्वानि बुभूर्षति। यङि रीङृत: (पा०सू० ७/४/२७) बेभ्रीयते। तथा बिभृते। बिभ्राते। बिभ्रते। अबिभृत। अबिभ्राताम्‌। अबिभ्रत। बिभृताम्‌। बिभ्राताम्‌। बिभ्रताम्‌। लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सलोप: यणादेश: बिभ्रीत। बिभ्रीयाताम्‌। बिभ्रीरन्‌। आशिषि उश्च (पा०सू० १/२/१२) इति कित्वात्‌ गुणाभाव: भृषीष्ट। ध्वमि मूर्धन्य: भृषीढ्वम्‌। लिटि बिभ्रे। बिभराञ्चक्रे। बभराम्बभूव लुङि कित्वात्‌ गुणाभाव: झलो झलि (पा०सू० ८/२/२६) ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सिज्लोप: अभृत।

।। तासावनिट्‌ उभयतो भाष:।।

माङ्‌ माने। शप्‌ श्लु: श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) ईहल्यघो: (पा०सू० ६/४/११३) इति हलादौ सार्वधातुक क्ङिति इत्वं मिमीते। आल्लोप: मिमाते। मिमते। लङि अमिमीत। अमिमाताम्‌। अमिमत। मिमीताम्‌। मिमाताम्‌। मिमताम्‌। लिङि पूर्ववदाल्लोप: मिमीत। मिमियाताम्‌। मिमीरन्‌। आशिषि मासीष्ट। लिटि आतो लोप: इटि च (पा०सू० ६/४/६४) इत्याल्लोप: तस्य स्थानिवद्भावाद्द्विरुक्ति: ममे। लुङि अमास्त। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं सस्य तत्वं पूर्ववत्सन: मित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वे सति द्विरुक्ति: मेमीयते।

ओहाङ्‌ गतौ। पूर्ववदीत्वं जिहीते। पूर्ववदाल्लोप: जिहाते। जिहते। अजिहत। अजिहाताम्‌। अजिहत जिहीताम्‌। जिहाताम्‌। लिङि आल्लोप: जिहीत। जिहीयाताम्‌। जिहीरन्‌। लिटि जहे। लुङि अहास्त। अजीहपत्‌। हास्यत इत्यादि। यङि जाहायते। जेहीयते।

।। आत्मनेभाषौ।

ओहाक्‌ त्यागे। ककारो हश्च व्रीहिकालयो: (पा०सू० ३/१/१४८) इत्यत्रानयो: सामान्यग्रहणार्थ:। लट्‌ तिप्‌ शप: श्लु: श्लौ (पा०सू० ६/१/१०) इति द्विर्वचनमभ्यासकार्यं किमिदमभ्यासकार्यं नामोच्यते अत्र लोपाभ्यासस्य (पा०सू० ७/४/५८) इत्यधिकृत्य ह्रस्व: (पा०सू० ७/४/५९) इत्यनेन द्विमात्रस्याच स्थानेन्तरतम न्यायेन एकमात्र: एच: स्थाने इग्‌ भवति एच इग्घ्रस्वादेशे (पा०सू० १/१/४८) इति अनेकहलोभ्यासस्य एकहलो लोप: आदिहलाम्मध्ये हकारस्य कवर्गस्य च कुहोश्चु: (पा०सू० ७/४/६२) इति चुत्वं तत्र हकारस्यान्तरतम्याज्झकार: अभ्यासे चर्च (पा०सू० ८/४/५४) इति चकाराज्जश्त्वं जकार:। ननु चकारेत्यत्र जश्त्वं कस्मान्न भवति प्रकृतिचरां प्रकृतिचरो भवन्तीति वचनात्‌। अस्यार्थ: ये चरोऽभ्यासे वर्तन्ते तेषां प्रकृतिचर एव भवन्तीति चरां मध्ये ककारस्य आन्तरतम्यात् कुहोश्चु: (पा०सू० ७/४/६२) इति चुत्वं चकारेत्यादौ यरलवनमानामादिभूतानां नास्त्यभ्यासकार्यं ययौ ववौ ररौ ललौ ननामेति झभघढधानाम्‌ अभ्यासे चर्च (पा०सू० ८/४/५४) इति चकारात्‌ जबगडदा जशो भवन्ति कवर्गस्य चुत्वमेवान्तरतम्यात्‌ प्रकृतिजशां प्रकृतिजशो भवन्तीति जिगाय डिड्ये ददौ बुबुधे इति फछयौश्चरौ पचौ भवत: अनादिभूता अपि शर्पूर्वा: खय: शिष्यन्ते शर्पूर्वा: खय: (पा०सू० ७/४/६१) इत्यनेन इत्यादि द्रष्टव्यम्‌। जहाति हलादौ सार्वधातुके क्ङिति ईहल्यघो: (पा०सू० ६/४/११३) इद्दरिद्रस्य (पा०सू० ६/४/११४) भियोऽन्यतरस्याम्‌ (पा०सू० ६/४/११५) जहातेश्च (पा०सू० ६/४/११६) इति वा इत्वं जहित:। जहीत:। अजादौ पूर्ववदाल्लोप: अदभ्यस्तात्‌ (पा०सू० ७/१/४) जहति। लङि अजहात्‌। अजिहिताम्‌। अजिहीताम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ उस्यपदान्तात्‌ (पा०सू० ६/१/१०९) इति अजहु:। लोटि जहातु जहीतात्‌। जहिताम्‌। जहीताम्‌। जहतु। सेर्हिरादेश: जहिहि जहीहि। अत्रापित्त्वात्‌ ङित्त्वम्‌ आ च हौ (पा०सू० ६/४/११७) इति पक्षे आत्वं जहाहि। लिङि लोपो यि (पा०सू० ६/४/११८) इत्याल्लोप: ईत्वापवाद: जह्यातम्‌। जह्याताम्‌। आशिषि एर्लिङि (पा०सू० ६/४/११७) इत्येत्वं हेयात्‌। हेयास्ताम्‌। लिटि जहौ। जहतु:। जहु:। आतो लोप इटि च (पा०सू० ६/४/६४) इत्याल्लोप: जहिथ। जहाथ। लुङि पूर्ववत्सगिटौ अहासीत्‌। अहासिष्टाम्‌। अहासिषु:। हास्यतीत्यादि। यङि घुमास्था० (पा०सू० ६/४/६६) ईत्वं द्विरुक्ति: जेहीयते। परस्मैभाषा:।

डुदाञ् दाने। ददाति। पूर्ववदाल्लोप: दत्त:। ददति। लङि अददात्‌। अदत्तम्‌। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्‌ अदु:। ददातु दत्तत्‌। दत्तम्‌। ददतु। सेर्हि: घ्वसोरेद्धावभ्यासलोपश्च (पा०सू० ६/४/११९) इत्येत्वाभ्यासलोपौ देहि। लिङि आकारलोप: ईहल्ल्यघो: (पा०सू० ६/४/११३) इति घुसंज्ञकानां पर्युदस्तत्वात् हलादावपि ईत्वं न भवति दद्यात्‌। दद्याताम्‌। दद्यु:। आशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं देयात्‌। देयास्ताम्‌। देयासु:। लिटि ददौ। ददतु:। ददु:। ददिथ ददाथ। लुङि गातिस्था० (पा०सू० २/४/७७) इति सिच्लुक्‌ अदात्‌। अदाताम्‌। आत: (पा०सू० ३/४/११०) इति झेर्जुस्‌ अदु:। णौ चङि पुक् अदीदपत्‌। दास्यतीत्यादि। सनि दित्सति। यङि घुमास्था० (पा०सू० ६/४/६६) ईत्वं देदीयते कर्त्रभिप्राये क्रियाफले ञित्वादात्मनेपदं पूर्ववदाल्लोप: दत्ते। ददाते। ददते। अदत्त्। अददाताम्‌। अददत। दत्तम्‌। ददाताम्‌। ददताम्‌। ददीत। ददीयाताम्‌। ददीरन्‌। आशिषि दासीष्ट। लिटि आतो लोप० (पा०सू० ६/४/६४) ददे। लुङि स्थाघ्वोरिच्च (पा०सू० १/२/२७) इति इकारादेश: सिच: कित्वाद्गुणत्वं सलोप: अदित। अदिषाताम्‌। शेषं नेयं ददातेराङ्‌पूर्वात्‌ कर्त्रभिप्राये स्वाङ्गेऽकर्मकात्‌ आङो दोऽनास्य विहरण (पा०सू० १/३/२०) इत्यात्मनेपदं व्यादत्ते। आस्य विहरणे तु व्याददात्यन्नमत्र मृत्युरिति।

डुधाञ् धारणपोषणयो:। पूर्ववत्‌ अयं तु विशेष:। तस्थसोर्ध्वमि सकारादिप्रत्यये च परतो दधस्तथो० (पा०सू० ८/२/३८) चेत्यनेन तथा सोश्च भष्भाव:।

णिजिर् शौचपोषणयो:। णो न: (पा०सू० ६/१/६३) निजादि त्रयाणामभ्यासस्य श्लौ निजां त्रयाणां गुण: श्लाविति गुण: नेनेक्ति। नेनिक्त:। नेनिजति। लङि अनेनेक्‌। अनेनिक्ताम्‌। अनेनिजु:। मिपोऽम् अनेनिजम्‌। अत्र नाभ्यस्तस्य (पा०सू० ७/३/६७) इत्यादिना लघूपधगुणप्रतिषेध: नेनेक्तु। नेनिक्तात्‌। नेनिक्ताम्‌। नेनिजतु। लिङि नेनिज्यात्‌। नेनिज्याताम्‌। आशिषि निज्यात्‌। निज्यास्ताम्‌। लिटि निनेज। निनिजतु:। निनिजु:। निनिजिथ। लुङि इरित्वादङ् अनिजत्‌। अनैक्षीत्‌। नेक्ष्यतीत्यादि। स्वरितेत्वादात्मनेपदम्‌ नेनिक्ते। नेनिजाते। अनेनिक्त। अनेनिजाताम्‌। अनेनिजत। नेनिक्ताम्‌। नेनिजाताम्‌। नेनिजताम्‌। नेनिजीत। नेनिजीयाताम्‌। नेनिजीरन्‌। आशिषि लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वं निक्षीष्ट। निनिजे। लुङि पूर्ववत्कित्वम्‌ अनिक्त। अनिजाताम्‌। अनिजत। इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ नास्ति तस्य परस्मैपदविषयत्वात्‌।

विचिर् पृथग्भावे। पूर्ववत्‌।

।। माङ्‌ प्रभृतयो विचिर्‌पर्यन्तास्तासौ नित्यमनिट:।।

विष्लृ व्याप्तौ। वेवेष्टि। वेविष्ट:। वेविषति। लङि जश्त्वचर्त्वे अवेट्‌ अवेड्‌। अवेविष्टाम्‌। अवेविषु: इत्यादि। वेवेष्टु वेविष्टात्‌। वेविष्टाम्‌। वेविषतु। वेविष्यात्‌। वेविष्याताम्‌। वेविष्यु:। लुङि लृदित्वादङ्‌ भवति अविषत्‌। अविषताम्‌। तथा वेविष्टे। वेविषाते इत्यादि। आशिषि वेषीष्ट। लिटि विविषे। लुङि अविष्ट।

।। सेडुभयतोभाषा:।।

घृ क्षरणदीप्त्यो:।

हृ प्रसह्यकरणे। उदाहरणमूह्यम्‌।

ऋ सृ गतौ। अर्तिपिपर्त्योश्च (पा०सू० ७/४/७७) अभ्यासस्येत्वं परस्य च गुण: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इतीयङ्‌ इयर्ति। धूमं इयर्ति। इर्यृत:। इर्यति। लङि तिप्सिपोर्हल्ङ्यादिलोप: आट्‌वृद्धि: रपरत्वम्‌ ऐय:। ऐर्यत्‌। ऐयृताम्‌। जसि च (पा०सू० ७/३/१०९) इति गुण: ऐयरु:। इयर्तु इयृतात्‌। इयृताम्‌। इर्यन्तु। लिङि इयृयात्‌। इयृयाताम्‌। इयृयु:। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: अर्यात्‌। अर्यास्ताम्‌। लिटि आर। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आरतु:। आरु:। आरिथ। लुङि सर्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इत्यङ्‌ ऋदृशोङि गुण: आरत्‌। आरताम्‌। आरन्‌। ऋद्धनो स्य (पा०सू० ७/२/७०) इतीट्‌ अरिष्यतीत्यादि। भौवादिकवत्‌ सृ इत्येतस्योदाहरणमूह्यम्‌।

भस भर्त्सनदीप्त्यो:। बभस्ति। लङि तिपि तिप्यनस्तेरिति दत्वम्‌ अबभत। अबभस्ताम्‌। अबभसु:। लोटि बभस्तु। लिङि बभस्यात्‌। आशिषि भस्यात्‌। लिटि बभास। लुङि अभसीत्‌। अभासीत्‌। लृङि भसिष्यतीत्यादि।

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे श्लुविकरणाजुहोत्यादय: समाप्ता:।।
दिवादिप्रकरणम्‌
दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु। दिवादिभ्य: श्यन्‌ (पा०सू० ३/१/६९) शपोपवाद:। श्यनो ङित्वात्‌ गुणाभाव: हलि च (पा०सू० ८/२/७७) इति दीर्घ: दीव्यति। दीव्यत:। दीव्यन्ति। अदीव्यत्‌। दीव्यतु। दीव्येत्‌। आशिषि यासुट्‌ दीव्यात्‌। दीव्यास्तां लिटि दिदेव। दिदिवतु:। दिदिवु:। दिदेविथ। लुङि अदेवीत्‌। णौ चङि अदीदिवत्‌। देविष्यति। अदेविष्यत्‌। देविता। सनीवन्तर्ध० (पा०सू० ७/२/४९) इतीड्विकल्प: दिदेविषति। इडभावे च्छ्‌वो: शूडनुनासिके च (पा०सू० ६/४/१९) इति ऊठ्‌ द्विर्वचनं दुद्यूषति। यङि देदीयते।

षिवु तन्तुसन्ताने।

सिवु गतिशोषणयो:।

ष्ठिवु निरसने। पूर्ववत्‌।

क्लसु ह्वरणदीप्त्यो:।

प्लुष दाहे। क्लस्यति। प्लुष्यति इत्यादि।

नृती गात्रविक्षेपे। नृत्यति। अनृत्यत्‌। आशिषि यासुट्‌ नृत्यात्‌। ननर्त्त। ननृततु:। ननृतु:। ननर्तिथ। लुङि अनर्त्तीत्। णौ चङि अनीनृतत्‌। अननर्त्तत। सेऽसिचि कृतचृतच्छृदतृदनृत: (पा०सू० ७/२/५७) इतीड्विकल्प: नर्त्स्यति। नर्तिष्यति। अनर्त्स्यत्‌। अनर्त्तिष्यत्‌। नर्त्तिता। सनि निनृत्सति। निनर्त्तिषति। नरीनृत्यते।

त्रसी उद्वेगे। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना वा श्यन्‌ त्रस्यति। अत्रस्यत्‌। पक्षे शप्‌ त्रसतीत्यादि। आशिषि त्रस्यात्‌। तत्रास। वा जॄभ्रमुत्रसाम्‌ (पा०सू० ६/४/१२४) इत्येत्वाभ्यासलोपविकल्प: त्रेसतु:। तत्रसतु:। त्रेसु:। तत्रसु:। त्रेसिथ। तत्रसिथ। लुङि अत्रसीत्‌ अत्रासीत्‌। त्रसिष्यतीत्यादि।

कुथ पूतीभावे।

पुथ हिंसायाम्‌।

गुध परिवेष्टने। उदाहरणमूह्यम्‌।

क्षिप प्रेरणे। क्षिप्यतीत्यादि। आशिषि क्षिप्यात्‌। चिक्षेप। चिक्षिपतु:। चिक्षिपु:। चिक्षेपिथ। लुङि अक्षैप्सीत्‌। णौ चङि अचिक्षिपत्‌। क्षेप्स्यतीत्यादि।

कृष विलेखने। कृष्यतीत्यादि। लिटि चकर्ष। चकृषतु:। चकृषु:। चकर्षिथ। लुङि अकार्षीत्‌। करिष्यतीत्यादि।

पुष्प विकसने। पुष्प्यतीत्यादि।

तिम तीम ष्टिम ष्टीम आर्द्रभावे। तिम्यति। तीम्यति। स्तिम्यति। स्तीम्यति।

व्रीड चोदने लज्जायां च। व्रीड्यति।

इष ईष गतौ। प्रेष्यति। प्रेष्येत्‌। आशिषि प्रेष्यात्‌। लिटि इयेष। ईषतु:। ईषु:। इयेषिथ। लुङि ऐषीत्‌। प्रेषिष्यतीत्यादि। ईषेर्लिट्यां ईषयामास।

जृष्‌ जॄष् वयोहानौ। ऋत इद्धातो: (पा०सू० ७/१/१००) इति ईत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: जीर्यति। अजीर्यत्‌। जीर्यतु। जीर्येत्‌। आशिषि यासुट्‌ जीर्यात्‌। जजार। किति ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: न शसददवादिगुणानाम्‌ (पा०सू० ६/४/१२६) इति गुणकृतस्याकारस्य अत एकहल० (पा०सू० ६/४/१२०) इत्यादि कार्यप्रतिषेधे प्राप्ते वा जॄभ्रमुत्रसाम्‌ (पा०सू० ६/४/१२४) इति एत्वाभ्यासलोपौ जजरतु:। जेरतु:। जजरु:। जेरु:। जजरिथ जेरिथ। लुङि जॄस्तम्भु० (पा०सू० ३/१/५८) इत्यादिना वा च्लेरङ् ऋदृशोङि गुण: (पा०सू० ७/४/१६) अजरत्‌ अजारीत्‌। णौ चङि अजीजरत्‌। लृलुटो: वॄतो वा (पा०सू० ७/२/३८) इति ईट्‌पक्षे दीर्घ: जरिष्यति जरीष्यति। अजरिष्यत्‌ अजरीष्यत्‌। जरिता जरीता। सनि सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इति इट्‌प्रतिषेधे प्राप्ते इट्‌ सनीव० (पा०सू० ७/२/४९) इतीड्विकल्प: इट्‌ पक्षे दीर्घविकल्प: जिजरिषति जिजरीषति। अन्यत्र इको झल्‌ (पा०सू० १/२/९) इति कित्वं ऋदिद्धातो: (पा०सू० ७/१/१००) इतीत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: जिजीर्षति। यङि ऋत इद्धातो: (पा०सू० ७/१/४१००) इति इत्वं जेजीर्यते।

।। क्षिपि वर्जन्ता। सेट: परस्मैभाषा:।।

षूञ् प्राणिप्रसवे। प्रसूयते। प्रासूयत इत्यादि। आशिषि स्वरति० (पा०सू० ७/२/४४) इत्यादिना इड्विकल्प: प्रसोषीष्ट प्रसविषीष्ट। लिटि सुषुवे। लुङि प्रासोष्ट प्रासविष्ट। प्रासोष्यते प्रसविष्यते इत्यादि। सनि श्र्युक: किति (पा०सू० ७/४/११) इत्यधिकृत्य सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध:। इको झल्‌ (पा०सू० १/२/९) इति कित्वं स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमात्‌ अभ्यासात्परस्य षत्वाभाव: पूर्ववत्‌ सन: (पा०सू० १/३/६२) इत्यात्मनेपदं प्रसुसूषते।

दूङ परितापे। दूयते। अदूयत आशिषि दविषीष्ट। दुदुवे। लुङि अदविष्ट। दविष्यते इत्यादि।

दीङ्‌ क्षये। दीयत। इत्यादि आशिषि प्रागेव प्रत्ययोत्पत्ते: मीनातिमिनोतिदीङां ल्यपि च (पा०सू० ६/१/५०) इत्यात्वं दासीष्ट। लिटि दीङो युडचि क्ङिति (पा०सू० ६/४/६३) इति युट उपदिदीये। लुङि पूर्ववदात्वं उपादास्त। णौ चङि उपादीदपत्‌। उपदास्यते। उपदाता। उपदिदीषते। उपदिदासत इत्येव। उपदेदीयते।

मीङ्‌ हिंसायाम्‌। प्रमीयते। प्रामीयत इत्यादि। आशिषि प्रमेषीष्ट। लिटि प्रकृति जशां प्रमिम्ये। प्रामेष्ट। प्रमेष्यते। प्रामेष्यत। प्रमेता। प्रमिमीषते। प्रमेमीयते।

डीङ्‌ विहायसा गतौ। डीयते। आशिषि डयिषीष्ट। प्रकृतिजशां प्रकृतिजश: डिड्ये इत्यादि।

धीङ्‌ अनादरे। उदाहरणमूह्यम्‌।

रीङ्‌ स्रवणे। रीयते। अरीयत। रीयताम्‌। आशिषि रेषीष्ट। रेषीढ्वम्‌। लिटि रेरिर्ये। क्रादिनियमादिट्‌ विभाषेट: (पा०सू० ८/३/७९) रिरयिढ्‌वे। लुङि अरेष्ट। अरेषाताम्‌। ध्वमिमूर्धन्य: अरेढ्वम्‌। णौ चङि अर्तिह्री०(पा०सू० ७/३/३६) इत्यादिना पुक्‌। शेषं पूर्ववत्‌ अरीरिपत्‌।

लीङ्‌ श्लेषणे। लीयते इत्यादि। आशिषि एज्विषये विभाषा लीयते: (पा०सू० ६/१/५१) इति वा आत्वं लेषीष्ट लासीष्ट। लिटि लिल्ये। लुङि पूर्ववदात्वम्‌ अलास्त। अलासाताम्‌। अलेष्ट। अलेषाताम्‌। णौ चङि प्रलम्भने शालीनीकरणयोश्च णौ नित्यमात्वं लिय: संमाननशालीनीकरणयोश्च (पा०सू० १/३/७०) इत्यात्मनेपदम्‌ उपालीलपत। आलीलपत:। अन्यत्र वा आत्वम्‌ आत्वपक्षे लीलोर्न्नुग्लुकावन्यतरस्यां स्नेहनिपातनविषये लुगागम:। आत्वाभावे नुगागम: अलीलपत्‌। अलीलनत्‌। स्नेहनिपातनादन्यत्र पुगात्वविकल्प: अलीलपत्‌। लास्यते लेष्यते इत्यादि। सनि लिलीषते। यङि लेलीयते।

प्लीङ्‌ गतौ। प्लीयते इत्यादि। आशिषि प्लेषीष्ट। लिटि इयङ्‌ पिप्लिये। लुङि अप्लेष्ट।

प्रीङ्‌ वृणोत्यर्थे। पूर्ववत्‌।

सूदूरीदीधीधिय: पञ्च प्लीव्रीलीमीरिङस्तथा।
ओदित्वमेषामेषृव्यं निष्ठानत्वं विधिसुभि:।

पीङ्‌ पाने। पीयते अपीयत शेषं नेयम्‌।

प्रीङ् प्रीतौ। प्रीयते। अप्रीयत। प्रीयताम्‌। प्रीयेत। आशिषि प्रेषीष्ट। लिटि पिप्रिये। अपिप्रयत्‌। प्रेष्यते। अप्रेष्यत। प्रेता। पिप्रीषते। यङि पेप्रीयते।

ईङ् गतौ। ईयते। ऐयत। ईयताम्‌। ईयेत। उदेषीष्ट। उदीये। उदयिष्ट। उदैषाताम्‌। उदैषत इत्यादि योज्यम्‌। इङ्सूयतिर्विभाषित: आत्मनेभाषा:।

शो तनूकरणे। ओत: श्यनि (पा०सू० ७/३/७१) इति श्यतिप्रभृतीनाम्‌ ओकारलोप: श्यति। अश्यत्‌ श्यतु। श्येत्‌। आशिषि आदेच० (पा०सू० ६/१/४५) इत्यात्वं शायात्‌। लिटि शशौ। शशतु:। शशु:। शशाथ। इत्याल्लोप: शशिथ। लुङि विभाषा घ्राधेट्‌शाच्छास: (पा०सू० २/४/७८) इति वा सिज्लुक् अशात्‌। अशाताम्‌। अशु:। अन्यत्र यमरम० (पा०सू० ७/२/७३) इति सगिटौ अशासीत्‌। अशासिष्टाम्‌। णौ चङि शाच्छा० (पा०सू० ७/३/३७) इत्यादिना युक्‌ पुगपवाद: अशीशयत्‌। शास्यति। अशास्यत्‌। शाता। शिशासति। शाशायते।

छो छेदने।

षो अन्तकर्मणि।

दो अवखण्डने। अवस्यति। व्यवस्यति इत्यादि। आशिषि छायात्‌। घुमास्था० (पा०सू० ६/४/६६) इत्वे प्राप्ते एर्लिङि (पा०सू० ६/४/६७) इत्येत्वम्‌ अवसेयात्‌। अवदेयात्‌। लिटि अभ्यासे चर्च (पा०सू० ८/४/५४) इति द्वितीयस्य प्रथम: चच्छौ प्रकृतिचरां प्रकृतिचर: अवससौ। प्रकृतिजशां प्रकृतिजश: अवददौ। लुङि विभाषा घ्राधे० (पा०सू० २/४/७८) इत्यादिना वा सिज्लुक् अवाच्छात्‌। लुगभावे सगिटौ अवाच्छासीत्‌। अवासात्‌। अवासासीत्‌। द्यते: गातिस्था० (पा०सू० २/४/७७) इति नित्यं लुक् णौ चङि शाच्छा० (पा०सू० ७/३/३७) इति पुक् छे च (पा०सू० ६/१/७३) इति तुक्‌ अचिच्छयत्‌। अनित्यमागमशासनमिति पक्षे दीर्घो लघो: (पा०सू० ७/४/९४) अचीचयत्‌। दीर्घाद्‌ (पा०सू० ६/१/७५) इति वा तुक्‌ अचीछयत्‌। द्यते: पुक्‌ अवादीदपत्‌। छास्यतीत्यादि। पूर्ववत्‌ द्यते: सनि दित्सति। यङि देदीयते। स्यते: सेसीयते।

।। अनिट: परस्मैभाषा:।।

जनी प्रादुर्भावे। शिति ज्ञाजनोर्जा (पा०सू० ७/३/७९) इति जादेश: जायते। अजायत। जायताम्‌। जायेत्‌। आशिषि जनिषीष्ट। लिटि गमहनजन० (पा०सू० ६/४/९८) इत्युपधालोपस्य स्थानिवत्त्वाद्द्विरुक्ति: जज्ञे। लुङि दीपजन० (पा०सू० ३/१/६१) इत्यादिना कर्तृवाचिनि त शब्दे परतो वा च्लेश्चणादेश: चिणो लुक्‌ (पा०सू० ६/४/१०४) अत उपधाया: (पा०सू० ७/२/११६) इति वृद्धिर्नास्ति जनिवध्योश्च (पा०सू० ७/३/३५) इति प्रतिषेधात्‌ अजनि। चिणभावे सिच इट्‌ अजनिष्ट। णौ चङि अजीजनत्‌। जनिष्यते। अजनिष्यत। जनिता। जनिष्यते। यङि: ये विभाषा (पा०सू० ६/४/४३) इत्यात्वं जाजायते। आत्वाभावेऽभ्यासस्य नुक्‌ जञ्जन्यते।

दीपी दीप्तौ। दीप्यते। अदीप्यत। दीप्यताम्‌। दीप्येत। आशिषि दीपिषीष्ट। दिदीपे। लुङि पूर्ववत्‌ च्लेश्चण्विकल्प: अदीपि अदीपिष्ट। णौ चङि भ्राजभ्रास० (पा०सू० ७/४/१३) इत्युपधाह्रस्वविकल्प: अदीदिपत्‌। दीपिष्यते। अदीपिष्यत। दीपिता सनि दिदीपिषते। देदीप्यते।

पूरी आप्यायने। आपूर्यते। आपूर्यत। पूर्यताम्‌। पूर्येत। पूर्षीष्ट। पुपूरे। प्राग्वच्चिण्विकल्प: अपूरि अपूरिष्ट इत्यादि।

कूरी त्वरणहिंसयो:। कूर्यते।

सूरी दाहे।

पूरी जूरी हिंसावयोहान्यो:।

मारी जूरी हिंसागत्यो:।

शूरी हिंसास्तम्भनयो:।

मूरी दाहे। पूर्ववत्‌। उदाहार्यम्‌।

तप ऐश्वर्ये। तप्यते। आशिषि तप्सीष्ट तेपे लुङि झलि सलोप: अतप्त तप्स्यत इत्यादि।

वृङ्‌ वरणे। व्रियते।

क्लिश उपतापे। क्लिश्यते।

काशृ दीप्तौ। काश्यते।

वाशृ शब्दे। यजमानस्य प्रतिख्याय वाश्यते।

।। तपि वृङ्वर्जं तासि सेट आत्मनेभाषा:।।

मृष तितिक्षायाम्‌। परिपूर्वात्‌ परेर्मृष: (पा०सू० १/३/८२) इति नित्यं परस्मैपदम्‌। अन्यत्र केवलात्‌ सोपसर्गाच्च विभाषा परिमृष्यति मृष्यति मृष्यते अमृष्यत्‌। अमृष्यत। अमृषत। आशिषि मृष्यात्‌। मर्षीष्ट। ममर्ष। ममृषे। लुङि अमर्षीत्‌। अमर्षिष्ट। णौ चङि अमीमृषत। अमीमर्षत्‌। मर्षिष्यति। मर्षिष्यते। सनि मिमर्षिषति मिमर्षिषते।

ईशुचिर् पूतीभावे। अनुबन्धयोर्मध्ये धातु: शुच्यति। अशुच्यत्‌। शुच्यते। अशुच्यत। आशिषि शुच्यात्‌। शोचिषीष्ट। शुशोच। शुशुचे। लुङि अशुचत्‌। अशोचीत्‌। अशोचिष्ट।

णह बन्धने। णो न: (पा०सू० ६/१/६५) नह्यति। नह्यते। आशिषि नह्यात्‌। नहो ध: (पा०सू० ८/२/३४) चर्त्वं नत्सीष्ट। लिटि ननाह। ननद्ध। नेहिथ। नेहे। लुङि नहो ध: (पा०सू० ८/२/३४) चर्त्वं हलन्तवृद्धि: अनात्सीत्‌। अनाद्धाम्‌। अनात्सु:। झलि सलोप: नहो ध: (पा०सू० ८/२/३४) झषस्तथोऽर्धो ध: (पा०सू० ८/२/४०) अनद्ध। अनत्साताम्‌। अनत्सत शेषं नेयम्‌।

रञ्ज रागे। अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: रज्यति। रज्यते। आशिषि रज्यात्‌। चो: कु: (पा०सू० ८/२/३०) अनुस्वारपरसवर्णौ इण्को: (पा०सू० ८/३/५७) इति षत्वं रङ्क्षीष्ट। ररञ्ज। ररञ्जे। लुङि हलन्तवृद्धि: अराङ्क्षीत्‌। झलि सलोप: अरङ्क्त। अरञ्जाताम्‌। यङि नलोप: राराज्यते।

शप आक्रोशे। शप्यति। शप्यते।

।। मुषिशुची सेटावितरेऽनिट उभयतो भाषा:।।

पद गतौ। प्रपद्यते। प्रापद्यत। प्रपद्यताम्‌। प्रपद्येत। प्रपत्सीष्ट। प्रपेदे। लुङि कर्तरि चिण्ते पद: (पा०सू० ३/१/६०) इति च्लेश्चिण्‌ अपादि। अपत्साताम्‌। अपत्सत। पत्स्यते। अपत्स्यत। सनि सनिमीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं प्रपित्सते। यङि नीग्वञ्चु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीक्‌ पनीपद्यते।

विद सत्तायाम्‌। विद्यते। अविद्यत। विद्यताम्‌। विद्येत। वित्सीष्ट। विविदे। लङि लिङ्‌सिचा० (पा०सू० १/२/११) इति सिच: कित्त्वम्‌ अवित्त। अवित्साताम्‌। अवित्सत। वेत्स्यते।

खिद दैन्ये। खिद्यते। अखिद्यतेत्यादि पूर्ववत्‌।

बुध अवगमने। बुध्यते। अबुध्यत। बुध्यताम्‌। बुध्येत। पूर्ववत्‌ कित्त्वं भष्त्वचर्त्वे भुक्षीष्ट। बुबुधे। लुङि पूर्वविच्चिण्विकल्प: अबोधि। पूर्ववत्‌ कित्वं अबुद्धेत्यादि।

युध संप्रहारे। युध्यते। लुङि अयुध्य। अयुत्साताम्‌। शेषं नेयम्‌।

युज समाधौ। युज्यते इत्यादि। पूर्ववत्‌।

अन प्राणने।

अनुरुध सकामे च। अनुरुध्यते। अन्वरुध्यत। अनुरुध्यताम्‌। अनुरुध्येत। अनुरुत्सीष्ट।

मन ज्ञाने। मन्यते। अमन्यत। मन्यताम्‌। मन्येत। मंसीष्ट। मेने। अमंस्त। मंस्यते।

सृज विसर्गे। सृज्यते। असृज्यत। सृज्यताम्‌। सृज्येत। आशिषि लिङ: कित्वं सृक्षीष्ट। ससृजे। लुङि सिच: कित्वम्‌ षत्वष्टुत्वे असृष्ट णौ चङि असीसृजत्‌। अससर्जत्‌। अकितिसृजिदृशोरिति अमागम: स्रक्ष्यते। अस्रक्ष्यत। स्रष्टा। सन: कित्वं सिसृंक्षते। सरीसृज्यते।

लिश अल्पीभावे। लिश्यते। अलिश्यत। लिश्यताम्‌। लिश्येत। आशिषि लिङ: कित्वं लिक्षीष्ट। लुङि च्ले: क्स: अलिक्षत् इत्यादि।

।। अनिवर्जमनिट आत्मनेभाषा:।।

राध साध संसिद्धौ। राधोकर्मकाद्वृद्धावेव राध्यति। अराध्यत्‌। राध्यतु। राध्येत्‌। आशिषि यासुट्‌ राध्यात्‌। लिटि रराध। रराधतु:। रराधु:। क्रादिनियमादिट्‌ रराधिथ। हिंसायां तु राधो हिंसायाम्‌ (पा०सू० ६/४/२३) इति एत्वाभ्यासलोपौ रेधतु:। रेधु:। रेधिथ। लुङि चर्त्वम्‌ अरात्सीत। रात्स्यति। अरात्स्यत्‌। सनि रिरात्सति। राराध्यते। एवं साध्यतेरपि।

व्यध ताडने। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणं विध्यति। अविध्यत्‌। विध्यतु। विध्येत्‌। आशिषि विध्यात्‌। लिट्यभ्यासस्य (पा०सू० ६/१/१७) संप्रसारणं विव्याध। कित्वात्संप्रसारणं विविधतु:। विविधु:। विव्यद्ध। विव्यधिथ। लुङि वृद्धि: चर्त्वं अव्यात्सीत्‌। व्यत्स्यति। वेविध्यते।

पुष पुष्टौ। पुष्यति। अपुष्यत्‌। पुष्यतु। पुष्येत्‌। पुष्यात्‌। पुपोष। पुपुषतु:। पुपुषु:। पुपोषिथ। लुङि पुषादिद्युताद्‌० (पा०सू० ३/१/५५) इत्यादिना च्लेरङ्‌ अपुषत्‌। इत: परमागणसमाप्ते: पुषादयो येषां लुङि च्लेरङ्विधि: णौ चङि अपूपुषत्‌। पोक्ष्यति पोष्टा। पुपुक्षति। पोपुष्यते।

शुष शोषणे।

तुष तुष्टौ।

पुष वैकृत्ये। पूर्वेण तुल्या:।

श्लिष आलिङ्गने। श्लिष्यति। अश्लिष्यदित्यादि। आशिषि आश्लिष्यात्‌। लिटि आशिश्लेष। आशिश्लिषतु:। आशिश्लेषिथ। लुङि श्लिष आलिङ्गने (पा०सू० ३/१/४६) इति च्ले: क्स: आश्लिक्षत्‌ कन्याम्‌। आलिङ्गनादन्यत्र आश्लिष तु यतु काष्ठम्‌। आश्लिष्यतीत्यादि।

शक विभाषितो मर्षणे। कश विभाषित। इति क्वचित्‌ पाठ:। कश्यतीत्यादि लुङि अकश्यत्‌।

ञिक्ष्विदा गात्रप्रक्षरणे। क्ष्विद्यति। अक्ष्विद्यत। लुङि अक्ष्विदत्‌। क्ष्वेत्स्यति। अक्ष्वेत्स्यत्‌ इत्यादि।

क्रुध कोपे। क्रुध्यति। लुङि अक्रुधत्‌। क्रोत्स्यतीत्यादि।

क्षुध बुभुक्षायाम्‌।

शुच शौचे।

षिधू संराधौ। पूर्ववत्‌।

रध हिंसासंराध्यो:। रंध्यति। अरध्यत्‌। लिटि रधिजभोरचि (पा०सू० ७/१/६१) इति नुम्‌ ररन्ध। ररन्धतु:। ररन्धिथ। वलादौ आर्द्धधातुके परत: रधादिभ्यश्च (पा०सू० ७/२/४५) इति इड्विकल्प: इडभावे नुमभाव: ररन्ध। नेट्यलिटि रधे: (पा०सू० ७/१/६२) इति लिटोऽन्यत्र इडादौ प्रतिषेध: लुङि रधेरङ्‌ अनिदिताम्‌० (पा०सू० ६/४/२४) इति नलोप: च्लेरङ्‌ अरधत्‌। णौ चङि अररन्धत्‌। पूर्ववदिड्विकल्प: इटि नुम्प्रतिषेध: रधिष्यति। चर्त्वं रत्स्यति। अरधिष्यत्‌। अरत्स्यत्‌। रधिता रद्धा। रिरन्धिषति। रिरत्सति। रारध्यते।

णश अदर्शने। णो न: (पा०सू० ६/१/६५) नश्यति। अनश्यत्‌। लिटि ननाश। नेशतु:। नेशु:। नेशिथ। इडभावे मस्जिनशोर्झलि इति नुं षत्वष्टुत्वे नकारस्यानुस्वार: ननंष्ठ। लुङि अनशत्‌। नसिष्यति। पूर्वनन्नुम्‌ षत्वकत्वष्टुत्व परसवर्णविधि: नंक्ष्यति। शेषं नेयम्‌।

तृप प्रीणने। तृप्यति। अतृप्यत्‌। ततर्प। ततृपतु:। ततृपु:। ततर्पिथ ततर्प्थ। लुङि अतृपत्‌। स्पृशिमृशीत्यादिनोपसंख्यानेन सिच इडागमविकल्प: अमागमविकल्पश्च अतर्प्सीत्‌। अत्राप्सीत्‌। इड्विकल्प: अनुदात्तस्यचर्दुपधस्य अन्यतरस्याम्‌ (पा०सू० ६/१/५९) इत्यमागमविकल्प: तेन त्रैरूप्यम्‌ त्रप्स्यति तर्प्स्यति तर्पिष्यति इत्यादि। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं तितृप्सति। इट्‌पक्षे तितर्पिषति।

दृप हर्षविमोचनयो:। पूर्वेण तुल्यम्‌ त्रुप्यतिद्रुप्यत्यो: अनुदात्तत्वेमर्थम्।

द्रुह जिघांसायाम्‌। द्रुह्यति। अद्रुह्यत्‌। लुङि अद्रुहत्‌। लृलुटो: इट्‌पक्षे द्रोहिष्यति। वा द्रुहमुहष्णुहष्णिहाम्‌ (पा०सू० ८/२/३३) इति घत्वपक्षे भष्भाव: ध्रोक्ष्यति। ढत्वपक्षे षढो: क: सि (पा०सू० ८/२/४१) इति कत्वं तथैव रूपम्‌ शेषं नेयम्‌। सनि इट्‌पक्षे रलो व्युपधात्‌० (पा०सू० १/२/२६) इति वा कित्वं इडभावे कत्वघत्वभष्त्वचर्त्वषत्वानि दूधूर्षति, ढत्वभष्त्वकत्वषत्वानि वा दुध्रुक्षति।

मुह वैचित्ये।

ष्णुह उद्गिरणे।

ष्णिह प्रीतौ। सर्वं पूर्ववद्भष्भाववर्जम्‌ रधादय इड्विकल्पविधावष्टौ।

रधिर्नशिस्तृपि: प्रोक्तो दृपिर्द्रुहिमुही तथा।
ष्णुहिष्णिहिर्विकल्पेटौ वलादावार्धधातुके।।

शमु उपशमने। शमादीनां माद्यतिपर्यन्तानाम्‌ अष्टानां शमामष्टानां दीर्घ: श्यनि (पा०सू० ७/३/७४) इति दीर्घ: शाम्यति। अशाम्यत्‌। शाम्यतु। शाम्येत्‌। आशिषि शम्यात्‌। शशाम। लुङि अशमत्‌। शमिष्यति। अशमिष्यत्‌। शमिता। शिशमिषति। शाशम्यते।

तमु काङ्क्षायाम्‌।

दमु उपशमने।

श्रमु तपसि खेदे च।

भ्रमु अनवस्थाने।

क्षमूष्‌ सहने।

क्लमु ग्लाने।

मदी हर्षे। पूर्वेण तुल्या:। क्लमेस्तु वा भ्राश० (पा०सू० ३/१/१७०) इति शप्पक्षेऽपि ष्ठिवुक्लमुचमाम्‌ (पा०सू० ७/३/७५) इति दीर्घ: क्लामति।

असु क्षेपणे। अस्यति। आस्यत्‌। आशिषि अस्यात्‌। आस। लुङि अट् अस्यतेस्थुगिति थुक्‌ (पा०सू० ७/४/१७) आसिष्यतीत्यादि उपसर्गात्‌ परस्य उपसर्गादस्यत्यूह्योर्वाचनमित्यात्मनेपदम्‌ निरस्यते निरास्यते आशिषि निरसीष्ट निरासे अस्यतिवक्ति (पा०सू० ३/१/५२) इत्यादिना अड्‌ थुक्‌ निरास्थतेत्यादि शेषं नेयम्‌।

जसु मोक्षणे।

तमु उपक्षये।

दमु च।

वसु स्तम्भे।

प्लुष विभागे। उदाहरणमूह्यम्‌।

भृशु भ्रशु म्रशु अध: पतने। भ्रश्यति। अभ्रश्यत्‌।

मुष मण्डने। मुष्यति।

उच समवाये। उच्यति।

वृष वरणे। वृष्यति।

कृश तनूकरणे। कृश्यति। अकृश्यत्‌। कृश्यतु। कृश्येत्‌। कृश्यात्‌। चकर्ष। अकृशत्‌। कर्शिष्यतीत्यादि।

ञितृषा पिपासायाम्‌। तृष्यति।

हृष तुष्टौ। हृष्यति। अहृष्यत्‌। हृष्यतु। हृष्येत्‌। हृष्यात्‌। जहर्ष। जहृषतु:। जहृषु:। जहर्षिथ। लुङि अहृषत्‌। हर्षिष्यतीत्यादि।

रुष रोषे। रुष्यति। अरुषत्‌। रोषिष्यति। अरोषिष्यत्‌। तीषसह० (पा०सू० ७/२/४८) इत्यादिनेड्विकल्प: रोष्टा रोषिता।

कुप क्रोधे। कुप्यति। लुङि अकुपत्‌। कोपिष्यति।

गुप व्याकुलत्वे। गुप्यति। गुप्यात्‌।

लुभ गार्द्धे। लुभ्यति। अलुभ्यत्‌। लुङि अलुभत्‌। लोभिष्यति। अलोभिष्यत्‌। तीषसह० (पा०सू० ७/२/४८) इत्यादिनेड्विकल्प: लोब्धा लोभिता।

क्षुभ सञ्चलने। क्षुभ्यति। अक्षुभ्यत्‌। लुङि अक्षुभत्‌। णौ चङि अचुक्षुभत्‌। क्षोभिष्यतीत्यादि।

क्लिदू आर्द्रभावे। क्लिद्यति। लुङि अक्लिदत्‌। क्लेदिष्यति। क्लेत्स्यति।

ञिमिदा स्नेहने। मिदेर्गुण: (पा०सू० ७/३/८२) इति शिद्विषये गुण: मेद्यति। अमेद्यदित्यादि। अमिदत्‌। मेदिष्यतीत्यादि। सनि रलो व्युपधाद्‌ (पा०सू० १/२/१२६) इति वा कित्वं मिमिदिषति मिमेदिषति।

ञिक्ष्विदा स्नेहनमोहनयो:। क्ष्विद्यति। अक्ष्विद्यत्‌। लुङि अक्ष्विदत्‌। क्ष्वेदिष्यति। अक्ष्वेदिष्यत्‌। क्ष्वेदिता। चिक्ष्वेदिषति चिक्ष्विदिषति। क्ष्वेदिता।

ऋधु वृद्धौ। समृद्ध्यति। समार्ध्यत्‌। समृध्यतु। समृध्येत्‌। समृध्यात्‌। लिटि लघूपधगुण: द्विरुक्ति: उरत्वम् अभ्यासस्य दीर्घ: तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ आनर्ध। नुड्विधौ द्विहल्ग्रहणसामर्थ्यान्नुट्‌ आनृधतु:। आनृधु:। लुङि अड्‌ आड्‌वृद्धि: समार्धत्‌। णौ चङि आर्दिधत्‌। लृलुटो: समर्धिष्यति। समार्धिष्यत्‌। समर्धिता। सनि सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यादिना वा इट्‌ द्वितीयस्यैकाचो द्विरुक्ति: अर्दिधिषति। इडभावे आप्ज्ञप्यृधामीत्‌। इतीत्वं रपरत्वमभ्यासलोप: चर्त्वम्‌। ईर्धति ऐर्धत्‌।

गृधु अभिकाङ्‌क्षायाम्‌। गृध्यति। अगृध्यत्‌। आशिषि गृध्यात्‌। लिटि जगर्ध। जगृधतु:। जगृधु:। जगर्धिथ। लङि पुषादित्वादङ्‌ अगृधत्‌। णौ चङि अजीगृधत्‌। अजगर्धत्‌। गर्धिष्यति। अगर्धिष्यत्‌। गर्धिता। जिगर्धिषति। जरीगृध्यते।

।। अत्र कशि: सेट्‌। ऊदितो रधादयश्च विकल्पितेट:।

शमादयो माद्यन्ता: सेट:।

ऋध्यति गृध्यति च इतरेऽनिट: परस्मैभाषा:।

।। इति हरियोगिन: प्रोलाचार्यस्य कृतौ शाब्दिकाभरणे श्यन्विकरणा दिवादय समाप्ता:।
स्वादिप्रकरणम्‌
षुञ् अभिषवे। सत्वं पूर्ववल्लडादिकार्यम्‌ स्वादिभ्य: श्नु: (पा०सू० ३/१/७३)। शपोऽपवाद: तस्य शित्वात्‌ सार्वधातुकत्वं तेन ङित्वाद्धातोर्गुणाभाव: तिपि सार्वधातुके गुण: सुनोति। उपसर्गादिण: परस्य उपसर्गात्‌ सार्वधातुकत्वं तेन सुनोतीत्यादिना षत्वम्‌ अभिषुणोति। ङित्वादगुणत्वं सुनुत: इको यणचि (पा०सू० ६/४/७७) इति यणं बाधित्वोवङ्‌ प्राप्तस्तं बाधित्वा स्नुप्रत्ययान्तस्यासंयोगपूर्वस्याजादौ प्रत्यये हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यणादेश: संयोगपूर्वस्य तु उवङेव सुन्वन्ति। सुनोषि। सुनुथ:। सुनथ। सुनोमि। वस्मसो: लोपश्चास्येत्यादिना वा उकारलोप: सुन्व: सुनुव:। सुन्म: सुनुम:। अड्‌व्यवायेऽपीति षत्वं अभ्यषुणोत्‌। लोटि सुनोतु सुनुतात्‌। सुनताम्‌। सुन्वन्तु। सेर्हि: उतश्च प्रत्ययादसंयोगपूर्वात्‌ (पा०सू० ६/४/१०६) इति हेर्लुक्‌ सुनु सोममुलूखलम्‌। लिङि सुनुयात्‌। सुनुयाताम्‌। आशिषि सूयात्‌। सूयास्ताम्‌। लिटि अभिषुषाव। स्थादिष्वत्याभ्यासेन (पा०सू० ८/३/६४) इति नियमादुपसर्गात्‌ परस्यापि षत्वाभाव: उवङ्‌ आदेश: सुषुवतु:। सुषुवु:। सुषुविथ सुषोथ। लुङि स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इति इट्‌ सिचि वृद्धि: असावीत्‌। णौ चङि असूसुवत्‌। अभिसोस्यति। अभ्यसोस्यत्‌। अत्र सुनोते: स्यसनो: (पा०सू० ८/३/११७) इति षत्वप्रतिषेध: लुटि अभिषोता। अभिसुसूषति। अत्र स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमादभ्यासात्‌ परस्य षत्वाभाव: उपसर्गात्‌ परस्य तु स्थादिष्वेवेति नियमात्‌ तर्हि सन्ग्रहणमनर्थकमिति न वाच्यम्‌ सनन्तात्‌ क्विपि षत्वप्रतिषेधार्थत्वात्‌ सुनुते। असुनुत। सुनुताम्‌। सीयुट्‌ सलोप: हुश्नुवो: (पा०सू० ६/४/८७) इति यण्‌ सुन्वीत। आशिषि सोषीष्ट। सुषुवे। असोष्ट। सोष्यत इत्यादि।

षिञ् बन्धने। सिनोति। असिनोत्‌। सिनोतु। सिनुयात्‌। सिनुते। असिनुत। सिनुताम्‌। सिन्वीत। सीयात्‌। सेषीष्ट। सिषाय। सिषिये। लुङि सिचि वृद्धि: असैषीत्‌। असेष्ट।

शिञ् निशामने। पूर्ववत्‌।

डुमिञ् प्रक्षेपणे। मिनोति। अमिनोत्‌। मिनुते। अमिनुतेत्यादि। आशिषि मीयात्‌। मीनातिमिनोतिदीङां त्यपि च (पा०सू० ६/१/५०) इत्येज्विषये आत्वं मासीष्ट। लिटि ममौ। मिम्ये। लुङि पूर्ववदात्वं न्यमासीत्‌। न्यमास्त। न्यमीमयत। मास्यति। मास्यते। सनि मित्सति मित्सते। मेमीयते।

चिञ् चयने। चिनोति। चिनुत:। चिन्वन्ति। चिनुते। चिन्वाते। चिन्वते। आशिषि चीयात्‌। चेषीष्ट। लिटि विभाषा चे: (पा०सू० ७/३/५८) इति अभ्यासात्परस्य वा कुत्वम्‌ चिचाय। चिकाय। चिच्ये। चिक्ये। लुङि अचैषीत्‌। अचेष्ट। णौ चङि चिस्फुरोर्णावित्यात्वपक्षे पुक्‌ अचीचपत्‌। अन्यत्र अचीचयत्‌। चेष्यति। चेष्यते। सनि वा कुत्वं सनि चिचीषति। चिकीषति। चिचीषते। चिकीषते।

स्तॄञ् आच्छादने। स्तृणोति। अस्तृणोत्‌। स्तृणोतु स्तृणुतात्‌। स्तृणुयात्‌। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: स्तर्यात्‌। लिटि शर्पूर्वा: खय (पा०सू० ७/४/६१) इति अभ्यासादिभूता: खय: शिष्यन्ते आदिभूता: शरो लुप्यन्ते तस्तार। ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/११०) इति गुण तस्तरतु:। तस्तरु:। क्रादिनियमप्राप्त इट्‌ ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति थलि निषिध्यते तस्तर्थ। लुङि अस्तार्षीत्‌। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट्‌ स्तरिष्यति। स्तर्ता। सनि कित्वदीर्घत्वेषु कृतेषु द्विरुक्ति: तिस्तीर्षति। यञ गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि चेति गुण: अभ्यासकार्यं तास्तर्यते। ङित्वादात्मनेपदम्‌ स्तृणुते। अस्तृणुत। स्तृणुताम्‌। स्तृण्वीत। आशिषि उश्च (पा०सू० १/२/१२) इति कित्वम्‌ स्तृषीष्ट। ऋतश्च संयोगा० (पा०सू० ७/४/१०) इतीट्‌ कित्वाभावाद्‌ गुण: स्तर्षीष्ट। लिटि ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: तस्तरे। तस्तराते। लुङि पूर्ववत्‌ कित्वं ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सलोप: अस्तृत। इट्‌ सनि वा लिङ्‌ सिचावात्मनेपदेषु (पा०सू० १/२/११) इत्यधिकृत्य ऋतश्च संयोगा० (पा०सू० ७/४/१०) इतीड्विकल्प: अस्तरिष्ट। स्तरिष्यते इत्यादि।

कृञ् हिंसायाम्‌। कृणोति। कृणुत: इत्यादि। तथा कृणुते इत्यादि।

वृञ् वरणे। वृङ्‌वृञाविति सेट्‌त्वं सिचि वृद्धि: अवारीत्‌। अवारिष्टाम्‌। अवारिषु:। लृलुटो: वरिष्यतीत्यादि। सनि इट्‌ सनि वा (पा०सू० ७/२/४१) इति ईट्‌ पक्षे दीर्घविकल्प: विवरिषति विवरीषति। इडभावे झलि सनि दीर्घ: यो ह्युभयस्थाने भवति लभते सौ अन्यतरव्यपदेशमिति दन्त्योष्ठ्यो वकार ओष्ठ्योऽपि भवति इति उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वम्‌ हलि च (पा०सू० ८/२/७७) इति दीर्घ: वुवूर्षति। यङि रीङृत: (पा०सू० ७/४/२७) इति रीङ्‌ वेव्रीयते। तथा वृणुते। अवृणुत। वृणुताम्‌। वृण्वीत। आशिषि वॄतो वा (पा०सू० ७/२/२८) इत्यधिकृत्य लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति इड्विकल्प: न लिङि (पा०सू० ७/२/३९) इति इटो दीर्घत्वप्रतिषेध: वरिषीष्ट। लिटि वव्रे। वव्राते। वव्रिरे। वलादौ क्रादिसूत्रेणेट्‌ प्रतिषेध: लुङि अवृत। अवरिष्ट अवरीष्ट शेषं नेयम्‌।

धुञ् कम्पने। धुनोति। धुनुते। आशिषि धूयात्‌। धोषीष्ट। लिटि दुधाव। दुधुवतु:। दुधुवु:। दुधोथ। दुधविथ। दुधुवे। दुधुवाते। अधौषीत्‌। अधोष्ट। णौ चङि अदूधुवत्‌। धोष्यति। धोष्यते।

।। वृवर्जमनिट उभयतोभाषा:।।

टुदु उपतापे। दुनोतीत्यादि पूर्ववत्‌।

क्षि क्षये। क्षिणोति। अक्षिणोत्‌। क्षिणुयादित्यादि।

गृधु अभिकाङ्‌क्षायाम्‌। गृध्नोति। अगृध्नोत्‌ इत्यादि।

हि गतौ वृद्धौ च। उपसर्गात्‌ परस्य हिनु मीनोति णत्वं प्रहिणोति। प्राहिणोत्‌। प्रहिणोतु। प्रहिणुयात्‌। आशिषि प्रहीयात्‌। लिटि हेरचङीत्यभ्यासात्परस्य कुत्वं घकार: प्रजिघाय। प्रजिघ्यतु:। प्रजिघ्यु:। लुङि प्राहयिषीत्‌। णौ चङि प्राजीहयत्‌। प्रहेष्यतीत्यादि। सनि प्रजिहीर्षति। यङि प्रजेघीयते।

ष्टु स्तुतौ। स्तुनोतीत्यादि।

स्पृ प्रीतिपालनयो:। स्पृणोति। अस्पृणोत्‌ इत्यादि। लुङि अस्पार्षीत्‌। अस्पार्षमेनं शतशारदाय।

आप्लृ व्याप्तौ। आप्नोति। आप्नुत:। संयोगादित्वेन हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यण्‌ न भवति उवङादेश: आप्नुवति। लङि आप्नोत्‌। आप्नोतु। आप्नुयात्‌। आशिषि आप्यात्‌। लिटि आप। लुङि लृदित्वादङ्‌ आपत्‌। आप्स्यतीत्यादि। सनि आप्ज्ञपप्यृधामीत्‌ (पा०सू० ७/४/५५) इतीत्वम्‌ अभ्यासलोपश्च ईप्सति।

शक्लृ शक्तौ। शक्नोति। अशक्नोत्‌। शक्नोतु। शक्नुयात्‌। शक्यात्‌। शशाक। शेकतु:। शेकु:। शेकिथ शशक्थ। लुङि अङ्‌ शक्ष्यतीत्यादि। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यम्‌।

शिक्षे र्जिज्ञासायाम्‌ इति वचनादात्मनेपदं शिष्यते शिष्यति।

राध साध संसिद्धौ। राध्नोति। अराध्नोत्‌। राध्नुयात्‌। राध्यादित्यादि एवं साधेरपि।

श्रु श्रवणे। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) श्रुव: शृ च (पा०सू० ३/१/७४) इति शृभाव: अश्च शृणोति। अशृणोत्‌। शृणुयात्‌। श्रूयात्‌। शुश्राव। शुश्रुवतु:। शुश्रुवु:। क्रादिसूत्रेण नित्यमिट्‌प्रतिषेध: शुश्रोथ। लुङि अश्रौषीत्‌। श्रोष्यतीत्यादि। णौ चङि अशुश्रवत्‌ अशिश्रवत्‌। श्रोष्यतीत्यादि। सनि ज्ञाश्रुस्मृदृशाम्‌ (पा०सू० १/३/५७) इत्यात्मनेपदं शुश्रूषते। संपूर्वात्‌ समो गम्यृच्छी (पा०सू० १/३/२९) इत्यादिनात्मनेपदम्‌ संशृणुते। आशिषि संश्रोषीष्ट। ध्वमि संश्रोषीढ्वम्‌। लिटि संशुश्रुवे। लुङि समश्रौष्ट।

।। अनिट्‌ परस्मैभाष:।।

अशू व्याप्तौ। अश्नुते। आश्नुत। अश्नुताम्‌। अश्नुवीत। आशिषि ऊदित्वादिड्विकल्प: अक्षीष्ट आशिषीष्ट। लिटि अत आदे: (पा०सू० ७/४/७०) इति दीर्घभूतादभ्यासात्‌ परस्याश्नोतेश्चेति नुट्‌ आनशे। आनशाते। लुङि आष्ट। स्वेदुहव्यै: आशिष्ट। अक्ष्यते अशिष्यते। सनि स्मिपूङ्‌रञ्ज्व (पा०सू० ७/२/७४) इत्यादिना नित्यमिट्‌ अशिशिषते। ऊदित्वादिड्विकल्प: आत्मनेभाष:।

ञिधृषा प्रागल्भ्ये। धृष्णोति अधृष्णोत्‌।

दम्भु स्तम्भे। अनिदिताम्‌ (पा०सू० ६/४/२४) इति न लोप: दभ्नोति। दभ्नुत:। दभ्नुवन्ति। भून्नय अदभ्नोत्‌। दभ्नोतु। दभ्नुयात्‌। दभ्यात्‌। लिटि नकारस्यानुस्वार: ददम्भ। श्रन्थिग्रन्थि इति कित्वान्नलोप: आभादसिद्धस्य अनित्यत्वाद् अत एकहल्मध्ये० (पा०सू० ६/४/१२०) इत्यादिकार्यं देभतु:। देभु: नार्घागिन्द्रं प्रतिमानानि देतू: ददम्भिथ। लुङि अदम्भीत्‌। दम्भिष्यतीत्यादि। सनीवन्तर्ध० (पा०सू० ७/२/४९) इतीट्‌पक्षे दिदम्भिषति। अन्यत्र दम्भ इच्च (पा०सू० ७/४/५६) इति इत्वे कृते अभ्यासलोप: हलन्ताच्च (पा०सू० १/२/१०) इत्यत्र हल्ग्रहणस्य जातिवाचकत्वात्‌ कित्वं नलोप: भष्भाव: चर्त्वं धिप्सति। यङि दादभ्यते।

ऋधु वृद्धौ। समृध्नोति। समार्ध्नोत्‌। समृध्नोतु। समृध्नुयात्‌। इत: पर मृध्यतिवत्‌ लुङि तु समार्धीत्‌ इत्यादि।

।। सेट: परस्मैभाषा:।।

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे श्नुविकरणा: स्वादय: समाप्ता:।।
तुदादिप्रकरणम्‌
तुद व्यथने। तुदादिभ्य: श: (पा०सू० ३/१/७७) शपोऽपवाद: सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति तस्य ङित्वम्‌ तुदति। अतुदत्‌। तुदतु। तुदेत्‌। तुद्यात्‌। तुतोद। तुतुदतु:। तुतुदु:। तुतोदिथ। लुङि सिचि हलन्तवृद्धि: अतौत्सीत्‌। अतूतुदत्‌। तोत्स्यति। अतोत्स्यत्‌। तोत्त। तुतुषति। तोतुद्यते।

णुद प्रेरणे।

दिश अतिसर्जने।

क्षिप प्रेरणे।

कृष विलेखने। एषां पूर्वानुसारेण उदाहार्यम्‌।

भ्रस्जो पाके। ओकार ओदितश्च (पा०सू० ८/२/४५) इति प्रयोजनं चिन्त्यम्‌ झलां जश्‌ झशि (पा०सू० ८/४/५३) इति सकारस्य दकार: तस्य चुत्वेन जकार: तस्य झलि पदान्ते च संयोगादिलोप: ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणम्‌ भृज्जति। अभृज्जत्‌। भृज्जतु। भृज्जेत्‌। भृज्यात्‌। लिटि बभ्रज्ज। भ्रस्जो रोपधयो रमन्यतरस्याम्‌ (पा०सू० ६/४/४७) इत्यार्धधातुकविकल्पविषये रेफोपधयोर्लोपो रमागम: पक्षे बभर्ज। बभर्जतु:। बभ्रजु: बभर्जु:। बभ्रज्जिथ बभर्जिथ। बभ्रष्ठ बभर्ष्ठ। लुङि वदव्रज० (पा०सू० ७/२/३) इति वृद्धि: व्रश्चादिना षत्वं संयोगादिलोप: षत्वकत्वे शेषं सुबोधम्‌ अभ्राक्षीत्‌। अभ्राक्षिष्टाम्‌। अभार्क्षिषु:। भ्रस्जो रोपधयो रमन्यतरस्याम्‌ (पा०सू० ६/४/४७) इति रमागम: अभार्क्षीत। अभार्क्षिष्टाम्‌। अभार्क्षिषु:। णौ चङि अबभ्रज्जत्‌ अबभर्जत्‌। भ्रक्ष्यति भर्क्ष्यति इत्यादि। भ्रष्टा भर्ष्टा। सनि सनीवन्तर्ध० (पा०सू० ७/२/७९) इति इटो अमागमस्य च विकल्प: तेन चातूरूप्यम्‌ बिभ्रज्जिषति बिभर्जिषति बिभ्रक्षति बिभर्क्षति। यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यत्र ऋत इति वक्तव्यम्‌ इति वचनाद्रीगागम: बरीभृज्यते।

मिल सङ्गमे। मिलति। अमिलत्‌। मिलतु। मिलेत्‌। मिल्यात्‌। मिमेल। अमेलीत्‌। मेलिष्यति इत्यादि। सनि मिमिलिषति। मिमेलिषति। तुदादीनामात्मनेपदेषु उदाहरणमूह्यम्‌। क्षिपतेरभिप्रत्यतिपूर्वात्‌ अभिप्रत्यतिभ्य: क्षिप: (पा०सू० १/३/८०) इति नित्यं परस्मैपदम्‌।

।। मिलतिवर्जमनिट उभयतोभाषा:।।

ऋषि गतौ। ऋषति। आर्षत्‌। ऋष्यात्‌। आनर्ष। आनर्षतु:। आनर्षु:। आर्षीत्‌। आर्षिषत्‌। अर्षिष्यति। आषिष्यत्‌। अर्षिता। सनि अर्षिषिषति। यङ्‌नास्य हलादित्वात्‌।

जुषी प्रीतिसेवनयो:। जुषते। अजुषत। जुषताम्‌। जुषेत। जोषिषीष्ट। जुजुषे। अजोषिष्ट। अजूजुषत्‌। जोषिष्यते। अजोषिष्यत। जोषिता। जुजुषिषते जुजोषिषते, जोजुष्यते।

ओविजी भयचलनयो:। उदविजत आशिषि विज इट्‌ (पा०सू० १/२/२) इति इटो ङित्वम्‌ उद्विजिषीष्ट। लिटि उद्विविजे। लुङि उदविजिष्ट। उद्विजिष्यते। उदविजिष्यत। उद्विजिता। सनि उद्विजिषते।

ओलस्जी व्रीडे। सकारस्य जश्त्वादि भृज्जतेरिव लज्जते। अलज्जतेत्यादि।

।। सेट आत्मनेभाषा:।।

व्रश्चू छेदने। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादिना संप्रसारणम्‌ वृश्चति। अवृश्चत्‌। वृश्चतु। वृश्चेत्‌। वृश्च्यात्‌। लिटि अभ्यासस्य संप्रसारणम्‌ उरत्वं हलादि: शेष: (पा०सू० ७/४/६०) वव्रश्च। वव्रश्चतु:। वव्रश्चु:। वव्रश्चिथ। संयोगादिलोप: षत्वष्टुत्वे वव्रष्ठ। ऊदित्वादिड्विकल्प: लुङि अव्रश्चीत्‌। इडभावे संयोगादिलोप: कत्वषत्वे अव्राक्षीत्‌। व्रश्चिष्यति। व्रक्ष्यतीत्यादि। सनि विवृश्चिषति। विवृक्षति। वरीवृश्च्यते।

व्यच व्याजीकरणे। ग्रहिज्या० (पा०सू० ६/१/६) इत्यादिना संप्रसारणं विचति। अविचत्‌। विचतु। विचेत्‌। विच्यात्‌। लिटि अभ्याससम्प्रसारणं विव्याज। ग्रहिज्यादिसंप्रसारणं विविचतु:। व्यचे: कुटादित्वमनस्तीति वचनात्‌ ङित्वे सति पूर्ववत्‌ संप्रसारणम्‌ अगुणत्वं विविचिथ। लुङि अविचीत्‌। णौ चङि अविव्यचत्‌। विचिष्यति। विचिता। विविचिषति। वेविच्यते।

उछि उञ्छे। नुम्‌ उञ्छति। औञ्छत्‌। उञ्छतु। उञ्छेत्‌। उञ्छ्यात्‌। उञ्छाञ्चकार। औञ्छीत्‌। उञ्छिष्यति। औञ्छिष्यत्‌। उञ्छिता। उञ्छिच्छिषति।

उब्ज आर्जने।

उज्झ उत्सर्गे।

उभ उम्भ पूरणे। पूर्ववत्‌ उभति। लिटि उवाभ।

ऋच्छ गतीन्द्रियप्रलयमूर्त्तिभावेषु। ऋच्छति। आर्च्छत्‌। ऋच्छतु। ऋच्छेत्‌। ऋच्छ्यात्‌। लिटि तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आनर्च्छ। अत्र लघूपधत्वादनेन गुणविधि: आनर्च्छतु:। आनर्च्छु:। आनर्च्छिथ। लुङि आड्‌वृद्धि: ऋच्छिष्यतीत्यादि। संपूर्वात् समोगम्यृच्छि (पा०सू० १/३/२९) इत्यात्मनेपदम्‌ समृच्छते इत्यादि आशिषि समृच्छिषीष्ट। लिटि समानर्च्छे। लुङि समार्च्छिष्ट। समृच्छिष्यते इत्यादि।

त्वच संवरणे। त्वचति। अत्वचदित्यादि।

ऋच स्तुतौ। ऋचति। आर्चदित्यादि। लिटि आनर्च। तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) इत्यत्र ऋकारस्तस्यापि रेफस्य वर्णत्वमिष्यते आनृचतु:। आनृचु:। आनर्चिथ।

लुभ विमोहने। लुभति। अलुभत्‌। लुभतु। लुभेत्‌। शेषं लुभ्यतिना समानम्‌। लुङि अलोभीत्‌।

रुष ऋष हिंसायाम्‌। रुषति। ऋषतीत्यादि। लुटि तीषसहलुभरुषरिष: (पा०सू० ७/२/४८) इतीड्विकल्प: रोष्टा रोषिता।

गुफ गुम्फ ग्रन्थे। गुफति। गुम्फति इत्यादि।

शुभ शुम्भ शोभार्थे। शुभति। शुम्भतीत्यादि।

दृभी ग्रन्थे। सन्दृभति। समदृम्भत्‌। सन्दृभतु। सन्दृभेत्‌। सन्दृभ्यात्‌। सन्ददर्भ। सन्ददर्भतु:। सन्ददर्भिथ। समदर्भीत्‌। चङि समददर्भत्‌। समदीदृभत्‌। सन्दर्भिष्यति। सनि सन्दिदर्भिषति।

चृती हिंसायाम्‌। चृतति। अचृतत्‌ इत्यादि। लिटि चचर्त। चचृततु:। चचृतु:। चचर्तिथ। लुङि अचर्तीत्‌। स्यसनो: स्ये सिचिकृतचृतेतीड्विकल्प: चर्त्स्यति चर्तिष्यति। अचर्त्स्यत्‌ अचर्तिष्यत्‌। लुटि चर्तिता। चिचृत्सति चिचर्तिषति।

विध विधाने। विधति। अविधत्‌ इत्यादि।

जुड गतौ। जुडति।

मृड सुखने। मृडति। अमृडदित्यादि।

मृड च । तद्वत्‌।

प्रीण प्रीणने। प्रीणति।

मृण हिंसायाम्‌। मृणति।

तुण तृण कौटिल्ये। तुणति तृणति।

पुण शुभकर्मणि। पुणति।

घुण घूर्ण भ्रमणे। घुणति। घूर्णति।

सुर ऐश्वर्यदीप्त्यो:। सुरति।

खुर छेदने। विखनने च। खुरति।

कुर शब्दे। कुरति।

मुर संवेष्टने। मुरति।

खुर क्षुर विलेखने। खुरति। क्षुरति।

घुर भीमार्थशब्दयो:। घुरति।

पुर अग्रगमने। पुरति इत्येतेषां प्राक्तनप्रक्रियानुभवसंस्कारबलाद्. उदाहरणमूह्यम्‌।

बृहू उद्यमने। बृहति। अबृहदित्यादि। आशिषि बृह्यात्‌। लिटि बबर्ह। बबृहतु:। बबृहु:। ऊदित्वादिड्विकल्प: बबर्हिथ। इडभावे डत्वघत्वष्टुत्वजश्त्वानि बबर्ढ। लुङि अबर्हीत्‌। इडभावे वृद्धि ढत्वभष्त्वकत्वषत्वानि अभाक्षीत्‌। बर्हिष्यति भर्क्षति इत्यादि। बर्हिता बर्ढा। बिबर्हिषति बिभृक्षति। बरीबृह्यते।

तृहू स्तृहू सृहू हिंसायाम्‌। पूर्ववत्‌।

इषु इच्छायाम्‌। इषुगमि० (पा०सू० ७/३/७७) इत्यादिना छत्वं छे च (पा०सू० ६/१/७३) इति तुक्‌ इच्छति इत्यादि। आशिषि इष्यात्‌। लिटि तिपि गुण: द्विर्ववचनेऽचि (पा०सू० १/१/५९) इति स्थानिवद्भावात्‌ इष इत्येतस्य द्विरुक्ति: हलादि: शेष: अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इतीयङादेश: इयेष। ईषतु:। ईषु:। इयेषिथ। लुङि ऐषीत्‌। एषिष्यति। ऐषिष्यत्‌। लुटि तीषसह० (पा०सू० ७/२/४८) इत्यादिना इड्विकल्प: एषिता एष्टा। एषिषिषति।

मिष स्पर्धायाम्‌। मिषति। अमिषदित्यादि।

किल शैत्यक्रीडनयो:।

तिल स्नेहने।

सल विकरणे।

विल चसने।

विल वरणे।

इल स्वप्नक्षेपणयो:।

बिल भेदने।

भिल गहने।

हिल भावकरणे।

मिल सिल उञ्छे। एषामुदाहरणमूह्यम्‌।

लिख अक्षरविन्यासे। लिखति। अलिखत्‌। लिखतु। लिखेत्‌। लिख्यात्‌। लिलेख। लिलिखतु:। लिलिखु:। लिलेखिथ। लुङि अलेखीत्‌। सनि लिलिखिषति लिलेखिषति। लेलिख्यते। इत: परं कुटादय: येभ्य: परस्य अञणित्प्रत्ययस्य ङित्वविधि:।

कुट कौटिल्ये। कुटति। अकुटत्‌। कुटतु। कुटेत्‌। कुट्‌यात्‌। चुकोट। चुकुटतु:। चुकुटु:। गाङ्‌कुटादि० (पा०सू० १/२/१) इत्यादिना ङित्वं चुकुटिथ। लुङि अकुटीत्‌। ङित्वाद्गुणाभाव: कुटिष्यति। अकुटिष्यत्‌। कुटिता। चुकुटिषति। चोकुट्यते।

पुट संश्लेषणे।

कुच संकोचने।

कुट शब्दे।

गुद संक्लेदे।

डिप क्षेपे।

वुण क्षेदने।

स्फुट विकसने।

मुट आक्षेपमर्दनयो:। अस्य वा भ्राशेति पक्षसत्‌।

त्रुट कलहकर्मणि।

चुट छेदने।

जुड बन्धने।

कुड मदे।

गुड माने।

लुड संश्लेषणे।

कुट घटने।

गुड घनत्वे बाल्ये च।

घुट प्रतीघाते।

तुड तोडने।

तुट स्फुट संवरणे।

हुड संघाते।

गुड उत्सर्गे।

स्फुर स्फुरणे।

व्रुड संघाते।

जुड हुड निमार्जने।

स्फुर स्फुल संवरणे।

स्फुल सञ्चये च। अनिट: परस्मैभाषा एषां पूर्ववदुदाहरणमूह्यम्‌।

गुरी उद्यमने। आगुरते। आगुरत। आगुरताम्‌। आगुरेत। कुटादिङित्वाद् अगुणत्वम्‌ अगुरिषीष्ट। आजुगुरे। लुङि आगुरिष्ट। आगुरिष्यते। आगुरिष्यत। आगुरिता। आजुगुरिषते। आजोगूर्जते।

।। सेडात्मनेभाष:।।

णु स्तवने। उवङ् नुवति। अनुवत्‌। नुवतु। नुवेत्‌। नूयात्‌। नुनाव। नुनुवतु:। नुनुवु:। नुनुविथ। लुङि ङित्वात्‌ सिचि वृद्धिप्रतिषेध: उवङ्‌ अनुवीत्‌। इमांस्तु सेट: प्रवदन्ति तद्विद: इति वचनात्‌ नुवते। इट्‌ नुविस्यति। अनुविष्यत्‌। नुविता। नुनूषति। सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌प्रतिषेध: आङ्‌पूर्वाद्‌ आङिनुछियोरुपसंख्यानम्‌ इत्यात्मनेपदम्‌ आनुवते। आनुवेते। आनुवन्ते इत्यादि योज्यम्‌।

धू विधूनने। उवङ्‌ धुवति। अधुवत्‌। धुवतु। धुवेत्‌। धूयात्‌। दुधाव। दुधुवतु:। दुधुवु:। दुधविथ। लुङि अधुवीत्‌। कुटादिङित्वाद्वृद्ध्यभाव: अदूधुवत्‌। धुविष्यति। अधुविष्यत्‌। धुविता। दुधूषति। दोधूयते।

हद पुरीषोत्सर्गे।

ध्रु गतिस्थैर्ययो:।

।। सेट: परस्मैभाषा:।।

कुङ् शब्दे। कुवते। कुटादीनां पूर्णो विधि:।

वृङ्‌ व्यायामे। रिङ्‌शयग्लिङ्क्षु (पा०सू० ७/४/२८) इति रिङादेश: यङ्‌वचनसामर्थ्यात्‌ व्यापृयते। व्यापृयत। व्याप्रियताम्‌। व्याप्रियेत। लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) उश्च (पा०सू० १/२/१२) इति कित्वम्‌ व्यापृषीष्ट। ध्वमि मूर्धन्य: व्यापृषीढ्वम्‌। लिटि व्यापप्रे। लुङि सिच: कित्वं सलोप: व्यापृत। व्यापृषाताम्‌। व्यापरिष्यते। व्यापरिष्यत। व्यापर्ता। सनि कित्वदीर्घत्वोत्वदीर्घत्वानि वुवूर्षते। दीर्घे कृते वॄतो वा (पा०सू० ७/२/३८) इत्यधिकृत्य इट्‌ सनि वा (पा०सू० ७/२/४१) इति इण्‌ न भवति ऋकारस्य लाक्षणिकत्वात्‌ यङि रीङृत: (पा०सू० ७/४/२७) व्यापृयते।

मृङ्‌ प्राणत्यागे। म्रियतेर्लुङ्‌लिङोश्च (पा०सू० १/३/६१) इति लुङ्‌लिङोरेवात्मनेपदम्‌ शिति च अन्यत्र शेषात्‌ कर्तरिपरस्मैपदम्‌। म्रियते। अमृयत। इत्यादि पूर्ववत्‌। लिटि ममार। मम्रतु:। मम्रु:। ममर्थ। लुङि। अम्रियतेत्यादि पूर्ववत्‌।

।। तास्यनिटावात्मनेभाषौ।।

रुष गतौ। रुषति।

धृ धारणे। रिङि यङौ धृयति।

क्षि निवासगत्यो:। क्षीयति।

षू प्रेरणे। उपसर्गादि उत्तरस्य उपसर्गात्‌ सुनोति (पा०सू० ८/३/६५) इति षत्वं विषुवति व्युषुवत्‌। विषुवत्‌। विषूयात्‌। स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति नियमादभ्यासस्य षत्वाभाव:। विसुषाव। विशुषुवतु:। विसुषुवु:। विसुषविथ। लुङि द्यसावीत्‌। विषविष्यति। विषविष्यत्‌। विषविता। सनि विसुसूषति। स्तौति ण्योरेव (पा०सू० ८/३/६१) इति नियमात्‌ अभ्यासस्य सत्वाभाव:।

कॄ विक्षेपे। ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं किरति। अकिरत्‌। किरतु। किरेत्‌। इत्वदीर्घ किर्यात्‌। विचकार। विचकरतु:। विचकरु:। विचकरिथ। लुङि वॄतो वा (पा०सू० ७/२/३८) इति दीर्घो नास्ति न लिङि सिचि परस्मैपदेष्विति प्रतिषेधात्‌ अकारीत्‌। अकारिष्टाम्‌। अकार्ष्ट। करिष्यति करीष्यतीत्यादि। सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इति इण्निषेधं बाधित्वा इहनिव इति इड्विकल्पे प्राप्ते कृञ्च पञ्चभ्य: इति नित्येडागम कृत्यादीनां पञ्चानां पृछत्यन्तानां विधीयते पृछतेरप्राप्ते वेवधिकरिष्यति अस्येटो वॄतो वा (पा०सू० ७/२/३८) इति दीर्घं नेच्छति हर्षादिष्वर्थेषु किरतेर्हर्षजीविकाकुलायकरणेषु इत्युपसंख्यानादात्मनेपदम्‌ तत्रावपूर्वात् किरतौ लवन इत्यधिकारे अपाच्चतुष्पाच्छकुनिष्वालेखने (पा०सू० ६/१/१४२) चतुष्पदां शकुनीनां चालेखने गम्यमाने सुट्‌ कात्‌पूर्वो भवति अकस्किरते। हिंसायां गम्यमानायां प्रतिपूर्वाच्च हिसायां प्रतेश्च (पा०सू० ६/१/१४१) इति सुट्‌ प्रतिष्किरति। आशिषि गुण: इडागम: तस्य वॄतो वा (पा०सू० ७/२/३८) इति दीर्घो प्राप्ते न लिङीति प्रतिषेध: अवस्मरिषीष्ट। लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इति इडभावपक्षे उश्च (पा०सू० १/२/१२) इति कित्वादि अवस्कर्षीष्ट। अडभ्यासव्यवायेपीति सुट अवचस्करे। लुङि अड्‌व्यवाये सुट्‌ अवास्कर्षिष्ट। पूर्ववदिडभावे पूर्ववत्कित्वादि अवास्कर्ष्ट। अवस्करिष्यते। अवस्करीष्यते इत्यादि।

गॄ निगरणे। निगरतीत्यादि समवपूर्ववत्‌। अवाद्ग्र: (पा०सू० १/३/५१) सम: प्रतिज्ञाने (पा०सू० १/३/५२) इत्यात्मनेपदम्‌ अवगिरते। सङ्गिरते। आशिषि अवगिरिषीष्ट। संगरिषीष्ट इत्यादि। किरतिवद्योयं लुपसदचर (पा०सू० ३/१/२४) इत्यादिना यङ्‌ ग्रो यङीति लत्वं जेगील्यते।

दृङ्‌ आदरे। रिङियङौ पूर्ववत्‌ आद्रियते। आद्रियत। आद्रियेताम्‌। आद्रियेत। आशिषि लिङ: कित्वम्‌। अद्रिषीष्ट। आदद्रे। लुङि आदृत। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इति इट्‌। आदरिष्यते। आदरिष्यत। आर्त्त्वर्जं सनि आदिदरिषते। आदद्रियते।

धृङ्‌ अनवस्थाने। ह्रियते इत्यादि पूर्ववत्‌।

।। तस्यनिटावात्मनेभाषौ।।

प्रछ ज्ञीप्सायाम्‌। ग्रहित्यादि संप्रसारणं पृच्छति। अपृच्छत्‌। पृच्छतु। पृच्छेत्‌। पृछ्यात्‌। लिट्यभ्यासस्य (पा०सू० ६/१/१७) संप्रसारणं कृताकृतम्‌ पप्रच्छ। पप्रच्छतु:। पपच्छु:। पप्रच्छिथ। इडभावे षत्वष्टुत्वे पप्रष्ठ। लुङि वदव्रज (पा०सू० ७/२/३) इति वृद्धि: षत्वकत्वसत्वानि अप्राक्षीत्‌। अप्राष्टाम्‌। अप्राक्षु:। प्रक्ष्यति। अप्रक्ष्यत्‌। प्रष्टा। सनि रुद्विद् (पा०सू० १/२/८) इत्यादिना षत्वं सम्प्रसारणं पिपृषति। परीपृच्छ्यते। आङ्‌पूर्वाद् आङि नुपृच्छयोरुपसंख्यानम् इत्यात्मनेपदम्‌ संपूर्वात्‌ समोगम्यृच्छि० (पा०सू० १/३/२९) इत्यात्मनेपदं संपृच्छते। आशिषि संप्रक्षीष्ट। लिटि संपपृच्छे। लुङि षत्वकत्वादिपूर्ववत्‌ समपृष्ट। शेषं नेयम्‌।

सृज विसर्गे। सृजति। असृजत्‌। सृजतु। सृजताम्‌। सृजेत्‌। सृज्यात्‌। ससर्ज। ससृजतु:। ससृजु:। क्रादिनियमान्नित्यमिटि प्राप्ते थलि विभाषा सृजिदृशो: (पा०सू० ७/२/६५) इतीड्विकल्प: ससर्जिथ। इडभावे षत्वष्टुत्वे अमागमस्य असृष्ट। लुङि आगम: वदव्रज (पा०सू० ७/२/३) इति वृद्धि: षत्वं अस्राक्षीत्‌। अस्राष्टाम्‌। अस्राक्षु:। स्रक्ष्यतीत्यादि।

लिश अल्पीभावे। लिशतीत्यादि। लिटि लिलेश। लिलिशतु:। लिलिशु:। लिलेशिश। लुङि अलिक्षत्‌। अलिक्षतामित्यादि ।

टुमस्जो शुद्धौ। जश्त्व सत्वे। मज्जति। अमज्जत्‌। मज्जतु। मज्जेत्‌। मज्ज्यात्‌। ममज्ज। ममज्जतु:। ममज्जु:। ममज्जिथ। इडभावे मस्जिनशोर्झलि (पा०सू० ७/१/६०) इति नुम्‌ मस्जेरन्त्यात्पूर्वं तु ममिथेत्यनुषङ्गसंयोगादिलोपार्थमिति वचनात्‌ सकारजकारयोर्मध्ये भवति सगादिलोप: कुत्वानुस्वारादिपरसवर्णा: ममङ्‌थ। लुङि नुमादि पूर्ववत्‌ अमाङ्क्षीत्‌। अमाङ्क्ताम्‌। झलि सलोप: मङ्क्ष्यति। अमङ्क्ष्यत्‌। मङ्क्ता। मिमंक्षति। मामक्ष्यते।

रुजो भङ्गे। रुजति। अरुजत्‌। रुजतु। रुजेत्‌। रुज्यात्‌। रुरोज। रुरुजतु:। रुरुजु:। रुरोजिथ। लुङि वृद्धि: अरोक्षीत्‌। रोक्ष्यतीत्यादि।

चुप स्पर्शे। चुपतीत्यादि।

भुजो कौटिल्ये। पूर्ववत्‌।

स्पृश संस्पर्शने। स्पृशति। अस्पृशदित्यादि। लिटि पस्पर्श। पस्पृशतु:। पस्पृशु:। क्रादिनियमादिट्‌ पस्पर्शिथ। लुङि स्पृशिमृश इत्यादिना वा सिच्‌ अस्पृक्षत्‌। अनुदात्तस्य चर्दुपधस्य (पा०सू० ६/१/५९) इति वा अमागम: अस्प्राक्षीत्‌। अस्पार्क्षीत्‌। स्प्रक्ष्यति। स्पर्क्ष्यति। अस्प्रक्षत्‌। अस्पर्क्ष्यत्‌ इत्यादि।

विच्छ गतौ। छे च (पा०सू० ६/१/७३) इति तुक्‌ गुपूधूपविच्छिपणि (पा०सू० ३/१/२८) इत्यादिनायप्रत्ययान्तो धातु: विच्छायति। अविच्छायत्‌। विच्छायतु। विच्छायेत्‌। आशिषि आयादय आर्धधातुके वा (पा०सू० ३/१/३१) इत्यायप्रत्ययविकल्प: विच्छ्यात्‌। विच्छाय्यात्‌। लिटि विच्छायाञ्चकार। विविच्छ। विविच्छतु:। विविच्छु:। विविच्छिथ। लुङि अविच्छायत्‌। अविच्छीत्‌ इत्यादि।

विश प्रवेशने। विशति। अविशत्‌। लिटि विवेश। विविशतु:। विविशु:। विवेशिथ। लुङि च्ले: क्स: अविक्षत्‌। निपूर्वात्‌ नेर्विश: (पा०सू० १/३/१७) इत्यात्मनेपदम्‌ निविशते। न्यविशत्‌। निविशताम्‌। निविशेत। आशिषि पक्षे लिङः कित्वं निविक्षीष्ट। लुङि न्यविक्षत। निवेक्ष्यत इत्यादि।

मृश आमर्शने। विमृशति। व्यमृशत्‌। विमृशतु। विमृशेत्‌। विमृश्यात्‌। विममर्श। विममृशतु:। विममृशु:। विममर्शिथ। लुङि स्पृशिवत् कार्यम्‌ अमृक्षत्‌। अम्राक्षीत्‌। अमार्क्षीत्‌। म्रक्ष्यति। मर्क्ष्यतीत्यादि।

।। विच्छिवर्जमनिट: परस्मैभाषा:।।

मुच्लृ मोक्षणे। मुचादीनां विंशतिपर्यन्तानां शे मुचादीनाम्‌ (पा०सू० ७/१/५९) इति नुमागम: अनुस्वारपरस्वर्णौ मुञ्चति। अमुञ्चत्‌। मुञ्चतु। मुञ्चेत्‌। मुञ्च्यात्‌। मुमोच। मुमुचतु:। मुमुचु:। मुमोचिथ। लुङि लृदित्वादङ्‌ अमुचत्‌। मोक्ष्यतीत्यादि। स्वरितेत्वादात्मनेपदम्‌ मुञ्चते। अमुञ्चत इत्यादि। आशिषि लिङ: कित्वं मुक्षीष्ट। मुमुचे। लुङि झलो झलि (पा०सू० ८/२/२६) इति सिचो लोप: अमुक्त। अमुक्षाताम्‌। अमुक्षत। मोक्ष्यत इत्यादि। सनि कर्मकर्तर्यकर्मकत्वे गुणो वेति गुणाभ्यासलोपौ मुमोक्षते मुमुक्षते वत्स: स्वयमेव।

लुप्लृ छेदने। लुम्पति। अलुम्पत्‌। लुम्पतु। लुम्पेत्‌। लुप्यात्‌। लिटि लुलोप। लृदित्वादङ्‌ अलुपत्‌। लोप्स्यतीत्यादि। लुम्पते। अलुम्पत इत्यादि।

विदिर् लाभे। विन्दति। अविन्दत। विन्दतु। विन्देत्‌। विद्यात्‌। विवेद। विविदतु:। विविदु:। विवेदिथ। लुङि अविदत्‌। वेत्स्यतीत्यादि। विन्दते। अविन्दतेत्यादि।

लिप उपदेहे। लिम्पति। अलिम्पत्‌। लिम्पतु। लिम्पेत्‌। लिप्यात्‌। लिलेप। लिलिपतु:। लिलिपु:। लिलेपिथ। लुङि लिपि सिचि ह्वश्च (पा०सू० ३/१/५३) इति च्लेरङ्‌ अलिपत्‌। लेप्स्यतीत्यादि। लिम्पते। अलिम्पतेत्यादि। लुङि आत्मनेपदेष्वन्यतरस्याम्‌ (पा०सू० ३/१/५४) इति च्लेरङ्विकल्प: अलिप्त अलिपत।

षिच क्षरणे। सत्वं सिञ्चति। असिञ्चत्‌। सिञ्चतु। सिञ्चेत्‌। सिच्यात्‌। उपसर्गात्‌ (पा०सू० ८/३/६५) इति षत्वम्‌ अभिषिच्यात्‌। अभिषिषेच। अडभ्यासव्यवायेऽपीति षत्वम्‌ अभ्यषिचत्‌। अभिषेक्ष्यति। अभ्यषेक्ष्यत्‌। अभिषेक्ता। स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमादभ्यासात्‌ परस्य षत्वाभाव: सिसिक्षति। यङि सिचो यङि (पा०सू० ८/३/११२) इति षत्वप्रतिषेध: सेसिच्यते। सिञ्चते। असिञ्चतेत्यादि। सर्वं लिपिवत्‌।

।। अनिट उभयतो भाषा:।।

कृती छेदने। कृन्तति। अकृन्तत्‌। कृन्ततु। कृन्तेत्‌। कृत्यात्‌। चकर्त। चकृततु:। चकृतु:। चकर्तिथ। लुङि अकर्तीत्‌। स्येसिचिकृत (पा०सू० ७/२/५७) इत्यादिनेड्विकल्प: कर्त्स्यति कर्तिष्यतीत्यादि।

खिद् परिघाते। खिदति। अखिदत्‌। खिदतु। खिदेत्‌। खिद्यात्‌। चिखेद। चिखिदतु:। चिखिदु:। चिखेदिथ। सिचि हलन्तवृद्धि: चर्त्वम्‌ अखैत्सीत्‌। अखैत्ताम्‌। अखैत्सु:। खेत्स्यतीत्यादि।

पिश अवयवे। पिशति। अपिशत्‌। त्वष्टा रूपाणि पिशतु। पिशेत्‌। आशिषि पिश्यात्‌। लिटि पिपेश। पिपिशतु:। पिपिशु:। पिपेशिथ। लुङि अपेशीत्‌। अपेशिष्टाम्‌। अपेशिषु:। पेशिष्यति। अपेशिष्यत्‌। पेशिता। रलोव्युपधात्‌ (पा०सू० १/२/२६) इति कित्वविकल्प: पिपिशिषति। पिपेशिषति। पेपिश्यते।

‘‘मुचिर्लुपिलिपी लाभे विदि: सिचिकृती विधि:।’
खिदि शिषि ऋषी ज्ञेया नुंविधौ शेमुचादय:।।’’

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे शविकरणास्तुदादय: समाप्ता:।।
अथ रुधादिप्रकरणम्‌
रुधिर् आवरणे। रुधादिभ्यः श्नम्‌ (पा०सू० ३/१/७८) शपोऽपवाद: सार्वधातुके परत: शकार: श्नसोरल्लोप: (पा०सू० ६/४/१११) इति विशेषणार्थ: रषाभ्याम्‌ (पा०सू० ८/४/१) इति णत्वम्‌ झषस्तथोर्धोऽध: (पा०सू० ८/२/४०) इति धत्वम्‌ अनचि च (पा०सू० ८/४/४७) इति द्वित्वं झलां जश्‌ झशि (पा०सू० ८/४/५३) इति जश्त्वं झरो झरि सवर्णे (पा०सू० ८/४/६५) इति हल उत्तरस्य दकारस्य लोप: रुणद्धि। सार्वधातुके क्ङिति श्नसोरल्लोप: (पा०सू० ६/४/१११) इत्यकारस्य लोप: अनुस्वारपरसवर्णौ शेषं पूर्ववत्‌ रुन्ध:। रुन्धन्ति। लङि तिप्सिपोहल्ङ्यादिलोप: जश्त्वे कृते वाऽवसाने (पा०सू० ८/४/५६) इति चर्त्वम्‌ अरुणत्‌। सिपि जश्त्वे कृते सिपि धातोरुर्वा (पा०सू० ८/२/७४) दश्च (पा०सू० ८/२/७५) इति रुत्वम्‌ अरुण:। अरुणत्‌। अरुणम्‌। लोटि रुणद्धु। रुन्धात्‌। रुन्धाम्‌। रुन्धन्तु। लिङि रुन्ध्यात्‌। रुन्ध्याताम्‌। रुन्ध्यु:। आशिषि रुध्यात्‌। रुध्यास्ताम्‌। लिटि रुरोध। रुरुधतु:। रुरुधु:। रुरोधिथ। लुङि इरितो वा (पा०सू० ३/१/५७) इति च्लेरङ्‌ अरुधत्‌। अरौत्सीत्‌। अरोत्स्यत्‌। रोद्धा। रुरुत्सति। रोरुध्यते। टेरेत्वम्‌ अल्लोपादि रुन्धे। रुन्धाते। रुन्धते। अरुन्ध। अरुन्धाताम्‌। अरुन्धत। रुन्धाम्‌। रुन्धाताम्‌। रुन्धताम्‌। लिङि सीयुट्‌ सलोप: रुत्सीत। रुत्सीयाताम्‌। रुत्सीरन्‌। आशिषि लिङि कित्वं चर्त्वं रुत्सीष्ट। रुत्सीयास्ताम्‌। रुत्सीरन्‌। लिटि रुरुधे। लुङि सिच: कित्वं झलो झलि (पा०सू० ८/२/२६) इति सिज्लोप: अरुन्ध। अरुन्धाताम्‌। अरुन्धत इत्यादि।

भिदिर् विदारणे। भिनत्ति। भिन्त:। भिन्दन्ति। अभिनत्‌। अभिन्ताम्‌। अभिन्दन्‌। सिपि दश्च (पा०सू० ८/२/७५) इति रुत्वम्‌ अभिन:। भिनत्तु भिन्दात्‌। भिन्ताम्‌। भिन्दन्तु। भिन्द्यात्‌। भिन्द्याताम्‌। भिन्द्यु:। आशिषि भिद्यात्। भिद्यास्ताम्‌। भिद्यासु:। बिभेद। बिभिदतु:। बिभिदु:। बिभेदिथ। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अभिनत्‌। अभैत्सीत्‌। भेत्स्यतेत्यादि। भिन्ते। भिन्दाते। अभिन्त। अभिन्दाताम्‌। अभिन्दत। भिन्ताम्‌। भिन्दाताम्‌। भिन्दताम्‌। भिन्दीत। भिन्दीयाताम्‌। भिन्दीरन्‌। अशिषि भित्सीष्ट। बिभिदे। अभित्त्। भेत्स्यते। अभेत्स्यत इत्यादि।

छिदिर् द्वैधीकरणे। पूर्ववत्‌।

रिचिर् विरेचने। रिणक्ति आत्मानम्‌। रिणक्ति यजमानम्‌। अल्लोपानुस्वारपरसवर्ण रिङ्क्त:। रिञ्चन्ति। लङि अरिणक्‌ अरिणग्‌। अरिङ्क्ताम्‌। अरिञ्चन्‌। लोटि रिणक्तु रिङ्क्ताद्वा। रिङ्क्ताम्‌। रिञ्चन्तु। लिङ रिञ्च्यात्‌। रिञ्च्याताम्‌। रिञ्च्यु:। आशिषि रिच्यात्‌। रिच्यास्ताम्‌। रिच्यासु:। रिरेच। रिरिचतु:। रिरिचु:। रेचिथ। लुङि अरिचत्‌। अरेक्षीत्‌। रेक्ष्यतीत्यादि। रिङ्क्ते। रिञ्चाते। रिञ्चते। अरिङ्क्त शेषं ऊह्यम्‌।

विचिर् पृथग्भावे।

क्षुदिर् संपेषणे। क्षुणत्ति। अक्षुणत्‌। क्षुणत्तु। क्षुन्ताम्‌। क्षुद्यात्‌। चुक्षोद। चुक्षुदतु:। चुक्षुदु:। चुक्षोदिथ। लुटि वा अह अक्षुदत्‌। अक्षोत्सीत्‌। क्षौत्स्यति। अक्षोत्स्यत्‌। क्षोत्ता। चुक्षुत्सति। चोक्षुद्यते। अल्लोप: टेरेत्वम्‌। क्षुन्ते। अक्षुन्त। क्षुन्ताम्‌। क्षुन्दीत। क्षुन्त्सीष्ट। चुक्षुदे। अक्षुन्त। क्षोत्स्यते। अक्षोत्स्यत इत्यादि।

युजिर् योगे। प्रोपाभ्यां युजेर० (पा०सू० १/३/६४) इत्यादि भास्वराद्यतो युजे: यज्ञपात्रविषयादन्यत्र अकर्त्रभिप्रायेक्रियाफले आत्मनेपदं कर्त्रभिप्राये तु सामान्ये तङि इति तत्र शेषत्वात्‌ परस्मैपदम्‌ उभयत्र पूर्वेण तुल्य:।

उतृदिर् हिंसानादरयो:। अनुबन्धयोर्मध्ये धातु:। लडादि पूर्ववत्‌। अभ्यैवेन तृणत्ति इत्येवम्‌। अभियामो अतृणत्‌। तृणत्तु तृद्यात्‌। ततर्द। ततृदतु:। ततर्दिथ। लुङि अतृदत्‌। अतर्दीत। सेसिचि (पा०सू० ७/२/५७) इत्यादिना वा इट्‌ तर्त्स्यति तर्दिष्यति। अतर्त्स्यत्‌ अतर्दिष्यत्‌। तर्दिता। तितृत्सति। तरीतृद्यते। पूर्वानुस्वारेणात्मनेपदेषु रूपनय:।

उच्छृदिर् दीप्तिदेवनयो:। सर्वं पूर्ववत्‌।

।। तृदिदृदिवर्जमनिट्‌ उभयतोभाषा:।।

कृती वेष्टने। कृणत्ति। कृन्त:। कृन्तन्ति। अकृणत्‌। कृणत्तु। कृत्यात्‌। चकर्त। चकृततु:। चकृतु:। चकर्तिथ। अकर्तीत्‌। णौ चङि अचीकृतत्‌ अचकर्ततत्‌। सिज्वर्जितसकारादौ पूर्ववदिड्विकल्प: कर्त्स्यति। अकर्त्स्यत्‌। अकर्तिष्यत्‌ कर्तिता। चिकृत्सति चिकर्तिषति।

।। सेट्‌ परस्मैभाषा:।।

ञिइन्धी दीप्तौ। श्नांनलोप: श्नसोरल्लोपश्च (पा०सू० ६/४/१११) टेरेत्वं तकारस्य धत्वं धकारस्य जस्त्वं इन्धे। समिन्धते युवतय: लङि ऐन्धत। ऐन्धताम्‌। ऐन्धत्‌। लोटि इन्धाताम्‌। इन्धताम्‌। लिङि इन्धीत। इन्धीयाताम्‌। इन्धीरन्‌। आशिषि इन्धिषीष्ट। लिटि इन्धिभवति। कित्वादनुनासिकलोप: समिधेदस्युहन्तम न केवलं छन्दस्येव समीधत इति अपितु भाषायामपि। ननु भाषायामिन्दादित्वादाम्‌ कस्मान्न भवति इन्धे: कित्वविधानात्‌। यदि छन्दस्येवायं प्रयोग: स्यात्‌ इन्धे: परस्य लिट: कित्वविधानमफलं स्यात्‌ लिट्‌ छन्दस्युभयथेति सार्वधातुकसंज्ञायां सार्वधातुकमपिदिति टित्वेनैवाभीष्टसिद्ध: नहीड्विकार्ये कित्वङित्वयोर्विशेषं पश्याम: तेन भाषायामपि समीधत इति प्रयोग: शोभते। लुङि ऐधिष्ट णौ चङि ऐदिधत। ऐन्धिष्यत इत्यादि।

खिद दैन्ये। खिन्ते। अखिन्तेत्यादि। आशिषि लिट: कित्वं खित्सीष्ट। लिटि चिखिदे। लुङि सिच: कित्वं झलि सलोप: अखित्त। खेत्स्यतीत्यादि।

विद विचारणे। पूर्ववत्।

।। इन्धिवर्जमनिट आत्मनेभाषा:।।

शिष्लृ विशेषणे। ष्टुत्वं विशिनष्टि। अल्लोपानुस्वारौ विशिंष्ट:। विशिंषन्ति। कत्वषत्वे विशिनक्षि। लङि व्यशिनट्‌। व्यशिंष्टाम्‌। व्यशिंषत्‌। पुनरपि व्यशिनट्‌। लोटि विशिनष्टु विशिंष्टाद्वा। विशिंष्टाम्‌। विशिंषन्तु। सेर्हि: अल्लोप: हेर्धिभाव: ष्टुत्वं झलां जश् झशि (पा०सू० ८/४/५३) इति जश्त्वं डकार: झरो झरि सवर्णे (पा०सू० ८/४/६५) इति वा तस्य लोप: अल्लोपस्य स्थानिवद्भावत्वेन पदान्तेत्यादिना प्रतिषिद्धे नकारस्यानुस्वारपरसवर्णौ शिगाङित्यङि विशिंष्यात्‌। आशिषि विशिष्यात्‌। लिटि विशिशेष। विशिशिषतु:। विशिशिषु:। विशिशेषिथ। लृङि लृङित्वादङ्‌ व्यशिशिषत्‌। विशेक्ष्यतीत्यादि।

पिष्लृ संचूर्णने। पूर्ववत्‌।

भञ्जो आमर्दने। श्नांनलोप: (पा०सू० ६/४/२३) प्रयोभनक्ति श्नसोरल्लोप: (पा०सू० ६/४/१११) भङ्क्त:। भञ्जन्ति। अभनक्‌। भनक्तु। भङ्क्ताद्वा। भङ्क्ताम्‌। भञ्जन्तु। आशिषि अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: भज्यात्‌। लिटि बभञ्ज। बभञ्जतु:। बभञ्जु:। बभञ्जिथ। लुङि कुत्वपरसवर्ण षत्वानि अभाङ्क्षीत्‌। झलि सलोप: अभाङ्क्ताम्‌। अभाङ्क्षु:। अभाङ्क्षी:। शाखा वृजिनं णौ चङि अबभञ्जत्‌। भङ्क्ष्यतीत्यादि। यङि जपजभ (पा०सू० ७/४/८६) इत्यादिनाभ्यासस्य नुक्‌ बंभक्ष्यते।

भुज पालनाभ्यवहारयो:। भुजोऽनवने (पा०सू० १/३/६६) इति वचनात्‌ पालने परस्मैपदम्‌ भुनक्ति। भुवं नृप इत्यादि पूर्ववत्‌ लिटि बुभोज। बुभुजतु:। बुभुजु:। बुभोजिथ। लुङि अभोक्षीत्‌। भोक्ष्यतीत्यादि। यङि बोभुज्यते। पालनादन्यत्र भुजोऽनवने (पा०सू० १/३/६६) इत्यात्मनेपदम्‌ अल्लोपानुस्वारपरसवर्णा:। भुङ्क्ते। भुञ्जाते। भुञ्जते। अल्लोपानुस्वारपरसवर्णषत्वानि भुङ्क्षे। लङि अभुङ्क्त। लोटि भुङ्क्ताम्‌। भुञ्जीत। आशिषि भुक्षीष्ट। लिटि बुभुजे। लुङि सिच: कित्वं सलोप: अभुक्त। अभोक्ष्यदित्यादि।

तृह हिसि हिंसायाम्‌। श्नं तृहेरङ्गस्य हलादौ पिति सार्वधातुके तृहणह इत्यनेनेमागम: आद्गुण: (पा०सू० ६/१/८७) हो ढ: (पा०सू० ८/२/३१) इति ढत्वं धत्वष्टुत्वे ढलोप इति क्रमेण कार्याणि तृणेढि। तृण्ढ:। तृंहन्ति। लटि तिप्सिपोर्हल्ङ्यादिलोप: प्रत्ययलक्षणेन इमागम: हो ढ: (पा०सू० ८/२/३१) ढत्वे चर्त्वे अतृणेट्‌। अतृण्ढाम्‌। अतृहन्‌। लोटि तृणेढु तृण्ढात्‌। तृण्ढाम्‌। तृंहन्तु। मध्यमैकवचने सेर्हि: तस्यापित्वान्तमागम: अल्लोप: ढत्वादिपूर्ववत्‌ तृणेढि। लिङि अल्लोपात्‌ तृह्यात्‌। लिटि ततर्ह। लुङि अतर्हीत्‌। अतर्हिष्यदित्यादि।

हिंसि हिंसायाम्‌। इदित्वान्नुं श्नान्नलोप: (पा०सू० ६/४/२३) हिनस्ति। श्नसोरल्लोप: (पा०सू० ६/४/१११) हिंस्त:। हिंसन्ति। लिङि तिप्सिपोर्हल्ङ्यादिलोप: तिपि तिप्यनस्ते: (पा०सू० ८/२/७३) इति दत्वं चर्त्वं अहिनत्‌। अहिंस्ताम्‌। अहिंसन्‌। मिपि सिपि धातोर्वेति दत्व उत्वे अहिंसनस्य अहिनत्वम्‌। लोटि हिनस्तु हिंस्तात्‌। हिंस्ताम्‌। हिंसन्तु। मध्यमैकवचने हेर्धिभाव: अल्लोप: झलां जश् झशि (पा०सू० ८/४/५३) इति जश्त्वं सकारस्य दकार: शेषं पूर्ववत्‌। लिङि हिंस्यात्‌। हिंस्याताम्‌। आशिषि हिंस्यात्‌। हिंस्यास्ताम्‌। लिटि जिहिंस। लुङि अहिंसीत्‌। अहिंसिष्टामित्यादि।

उन्दी क्लेदने। श्नान्नलोप: (पा०सू० ६/४/२३) चर्त्वम्‌ उनक्ति। भूमी यवनवृष्टिभुनक्ति भूम। अल्लोप: उन्त:। उन्दन्ति। लटि समुद्र स्कचितोषुनत्‌। औताम्‌। उन्दन्‌। सिचि उत्वम्‌ उनत्तु उन्ताद्वा। उन्ताम्‌। उन्दन्तु। उद्यात्‌। उद्याताम्‌। उद्यु:। उद्यात्‌। उद्यास्ताम्‌। उद्यासु:। लिटि उदाञ्चकार। लुङि औदीत्‌। औदिष्टाम्‌। औदिषु:। णौ चङि औदिदत्‌। उन्दिष्यतीत्यादि।

अञ्जू व्यक्तिम्लक्षणगतिषु। अनक्ति। अनक्त:। अञ्जन्ति। त्वामध्ये लङि आनक्‌। आङ्क्ताम्‌। आञ्जन्‌। अनक्तु अङ्क्ताद्वा। अङ्क्ताम्‌। अञ्जन्तु। अञ्ज्यात्‌। अञ्ज्याताम्‌। अञ्ज्यु:। आशिषि नलोप: अज्यात्‌। अज्यास्ताम्‌। अज्यासु:। लिटि तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ आनञ्ज। आनञ्जतु:। आनञ्जु:। उदित्वादिड्विकल्प: आनञ्जिथ। आनञ्जथु:। तथा वस्मसोरपि लुङि अञ्जे: सिचि (पा०सू० ७/२/७१) इति नित्यमिट्‌ आञ्जीत्‌। आञ्जिष्टाम्‌। आञ्जिषु:। आञ्जिष्यति। आङ्क्ष्यतीत्यादि। सनि स्मिपूङ्‌रञ्ज्वशां सनि (पा०सू० ७/२/७४) इति नित्यमिड्‌ अञ्जिजिषति।

तञ्जू संकोचने।

ओविजी भयचलनयो:।

वृजि वर्जने।

पृचि संपर्के। तनङ्क्ति। विनङ्क्ति। वृणक्ति।

।। शिषादयो भुजिपर्यन्ता भुजपर्यन्ता अनिट: सर्वे परस्मैभाषा:।।

इति हरियोगिन: प्रोलनाचार्यस्य कृतौ शाब्दिकाभरणे श्नंविकरण रुधादय: समाप्ता:।
अथ तनादिप्रकरणम्‌
तनु विस्तारे। प्रागेवलडादय: तनादिकृञ्भ्य उ: (पा०सू०३/१/७९) इत्युप्रत्यय: शपोपवाद: सार्वधातुके गुण: तनोति। ङित्वाद् गुणाभाव: तनुत:। इको यणचि (पा०सू० ६/१/७७) इति यणादेश: तन्वन्ति। अतनोत्‌। तनोतु। तनुयात्‌। आशिषि तन्यात्‌। लिटि ततान। किति लिटि अत एकहल्मध्ये (पा०सू० ६/४/१२०) इत्यादिकार्यम्‌ तेनतु:। तेनु:। तेनिथ ततन्थेति। निगमे लङि अतनीत्‌ अतानीत्‌। तनिष्यति। अतनिष्यत्‌। तनिता। सनि पतिदरिद्रणाम्‌ इतीड्‌विकल्प: तितनिषति इडभावे अज्झनगमां सनि (पा०सू० ६/४/१६) इत्यधिकृत्य तनोतेर्विभाषा (पा०सू० ६/४/१७) इति दीर्घविकल्प: तितांसति तितंसति। यङि नुगतोऽनुनासिकान्तस्य (पा०सू० ७/४/८५) इति नुक्‌ तंतन्यते। टेरेत्वं तनुते। अतनुत। अतनुताम्‌। लिङः सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सकारलोप: यणादेश: तन्वीत। तन्वीयाताम्‌। आशिषि तनिषीष्ट। तेने। लुङि अतनिष्ट। तनादिभ्यस्तथासो: (पा०सू० २/४/७९) इति सिचो लुक्‌ पक्षे अनुदात्तोपदेश (पा०सू० ६/४/३७) इत्यनुनासिकलोप: अतत। अतनिषाताम्‌। अतनिषत। अतथा:। अतनिष्ठा:। इत: परमागणपरिसमाप्तेस्तमादिभ्यस्तथासोरिति तथासो परत: सिचोलुग्विधिरनुसंधेय:। तत्र यथा संभवम्‌ अनुनासिकलोपश्च तनिष्यत इत्यादि पूर्ववत्‌।

षणु दाने। षत्वं णत्वनिवृत्ति: सनोतीत्यादि पूर्ववत्‌। सनिमीमा० (पा०सू० ७/४/५४) इति इड्‌विकल्प: सिसनिषति इडभावे जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) इत्यात्वं सकारस्य स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमाभावात्‌ इण्को: (पा०सू० ८/३/५७) इति षत्वं यत्‌ सिषासति। सोमायटियेनिभाषा इत्यात्वं सासायते। आत्वाभावे अभ्यासस्य नुक्‌ संसन्यते। तथा सनुते। असनुतेत्यादि। लुङि तनादिभ्यस्तथासो: (पा०सू० २/४/७९) इति सिचो वा लुक्‌ जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) नित्यात्वम्‌ असान लुगभावे असनिष्ट। असनिषाताम्‌। असनिषत। असाथा:। असनिष्ठा:।

क्षिणु हिंसायाम्‌। क्षिणोति। अक्षिणोत्‌। क्षिणोतु। क्षिणुयात्‌। क्षिण्यात्‌। लिटि चिक्षेण। चिक्षिणतु:। चिक्षिणु:। चिक्षेणिथ इत्यादि। क्षिणुते। अक्षिणुत। क्षिणुताम्‌। क्षिण्वीत इत्यादि। लुङि सिचोऽनुनासिकलोप: अक्षिणित। अक्षेणिष्ट। अक्षिथा:। अक्षेणिष्ठा:। लिटि चक्षण। चक्षणतु:। चक्षणु:। चक्षणिथ। लुटि ह्म्यंन्तक्षण० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: क्षणिष्यति इत्यादि। क्षणुते। अक्षणुत। क्षणुताम्‌। क्षण्वीत। आशिषि क्षणिषीष्ट। विचक्षणे। लुङि अक्षणिष्ट। अक्षणिषाताम्‌। अक्षणिषत। अक्षथा:। अक्षणिष्ठा: इत्यादि।

ऋणु गतौ। ऋण: उयत्‌। अर्णोति। अर्णोत्‌। अर्णोतु। अर्णुयात्‌। आशिषि ऋणुयात्‌। अत आदे: (पा०सू० ७/४/७०) तस्मान्नुड्‌ द्विहल: (पा०सू० ७/४/७१) आनर्ण। आनृणतु:। आनृणु:। आनर्णिथ। लुङि लघूपधगुण: मा भवानार्णीत्‌ इत्यादि योज्यम्‌। अर्णुते । आर्णुत। आर्णुताम्‌। अर्ण्वीत। आर्णिषीष्ट। लिटि आनृणे। आनृणाते। लुङि आर्णिष्ट। आर्णिषाताम्‌। आर्णिषत्‌। आर्था: आर्णिष्ठा:। णौ चङि आर्णिणत्‌। आर्णिष्यते। आर्णिष्यत। आर्णितासे। आर्णिणिषते।

तृणु अदने।

घृणु दीप्तौ। तनादिकार्यसहितमनयोरुदाहरणमूह्यम्।

सेट उभयतोभाषा:।

वनु याचने। वनुते। अवनुत। वनुताम्‌। वन्वीत। वनिषीष्ट। लिटि ववने। ववनाते। लुङि अवनिष्ट। अवथा: अवनिष्ठा:। वनिष्यते। वनिता। विवनिषते।

मनु अवबोधने। मनुते। अमनुत। मनुताम्‌। मन्वीत। मनिषीष्ट। मेने। मेनाते। लुङि अमत। अमनिष्ट। अमनिषाताम्‌। अमनिषताम्‌। अमथा: अमनिष्ठा:। मनिष्यते। अमनिष्यत। मनितासे। मिमनिषते। मंमन्यते।

।। सेटावात्मनेभाषौ।।

डुकृञ् करणे। उभयत्र सार्वधातुकयोरिति गुण: करोति। सुट्‌कात्पूर्व: अडभ्यासव्यवायेपीत्यनुवृत्तौ सम्परिभ्यां करोतौ भूषणे समवाये च उपात्प्रतियत्नवैकृत वाक्याध्याहारेषु च (पा०सू० ६/१/१३९) इति सुटागम: सुटमिति समो सकारस्य कुत्वं विसर्जनीय: तस्य वा शरि (पा०सू० ८/३/३६) इति विसर्जनीय: एवं सर्वत्र प्राप्ते संपुकानां सत्ववचनमिति नित्यं सत्वं पूर्वस्य वर्णस्य विकल्पेनानुस्वारानुनासिकौ संस्करोति। सार्वधातुकस्य ङित्वाद् गुणाभाव: अत उत्सार्वधातुके (पा०सू० ६/४/११०) इत्युत्वं संस्कुरुते। यणादेश: संस्कुर्वीत। वस्मसोर्नित्यं करोतेत्युकारलोप: संस्कुर्व:। संस्कुर्म:। लङि अड्‌व्यवायेपि इति सुट्‌ नमस्करोत्‌। लोटि संस्करोतु। मध्यमैकवचने सेर्हि: अतो हे: (पा०सू० ६/४/१०५) उतश्च प्रत्ययादसंयोगपूर्वात्‌ (पा०सू० ६/४/१०६) इति हेर्लुक्‌ संस्कुरु। एवं सर्वत्र तनादिषु लिङि ये चेत्युकारलोप: हलि च (पा०सू० ८/२/७७) इति दीर्घे प्राप्ते न भकुर्छुराम्‌ (पा०सू० ८/२/७९) इति प्रतिषेध: संस्कुर्यात्‌। आशिषि रिङ्शयग्लिङ्क्षु (पा०सू० ७/४/२८) इति रिङादेश: ननु सुटि सति गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: कस्मान्नभवति सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद्भक्तत्वाद्वा सुट: संस्क्रियात्‌ लिट्यभ्यासव्यवासे सुट्‌ संचस्कार। ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/१०) इत्यत्र संयोगादेर्गुणविधीनेसंयोगोपधग्रहणं कृञर्थमिव वलाद्गुण: संचस्करतु:। संचस्करु:। थलि ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इतीट्‌ प्रतिषेध: कृञोसुट एवेष्यते। संचस्करिथ। असुट्‌कस्य चक्रतु:। चक्रु:। चकर्थ। लु समस्कार्षीत्‌। णौ चङि अकर्त्रभिप्राये क्रियाफले मिथ्योपपदात्‌ कृञोभ्याम्‌ इत्यस्मिन्विषये आत्मनेपदम्‌। मिथ्या अचीकरत्‌। कर्त्रभिप्राये सर्वत्र णिचश्च (पा०सू० १/३/७४) इति अचीकरत। इतरत्र शेषत्वात्‌ परस्मैपदं अचीकरत्‌। संस्करिष्यति। समस्कसिष्यत्‌। संस्कर्ता। संचिस्कीर्षति। संचेस्यिते। गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि च (पा०सू० ७/४/३०) इति गुणो न भवति पूर्वोक्तदेव हेतो: परिष्करोतीत्यत्र परिनिविभ्य: सेवसितसयसिवुसहसुट्‌सुस्वञ्जाम्‌ (पा०सू० ८/३/७०) इति षत्वं अकर्त्रभिप्राये क्रियाफले गन्धनादिष्वर्थे करोतेरात्मनेपदं विहितं तत्र तु परापूर्वात्‌ अनुपराभ्यां कृञ: (पा०सू० १/३/७९) इति परस्मैपदं कर्त्रभिप्राये तु स्वरितञित० (पा०सू० १/३/७२) इत्यात्मनेपदं संस्कुरुते। समस्कुरुत। संस्कुर्वीत। आशिषि पूर्वं धातु: साधनेन युज्यते पश्चादुपसर्गेणेतस्मिन्दर्शने सुटो बहिरङ्गलक्षणस्यासिद्धत्वाद् ऋतश्च संयोगादे: (पा०सू० ७/४/१०) इति न भवति उश्च (पा०सू० १/२/१२) इति कित्वाद्गुणाभाव: संस्कृषीष्ट। सुडभावे कृषीष्ट। लिटि पूर्ववत्‌ गुण: संचस्करे। लुङि समस्कृत। समकृथा इत्यादि।

इति स्नाविकरणास्तनादय:
क्र्यादिप्रकरणम्‌
डुक्रीञ् द्रव्यविनिमये। धातुसंज्ञा। ञिकार: स्वरितञित (पा०सू० १/३/७२) इति कर्त्रभिप्राये क्रियाफले इत्यात्मनेपदार्थ:। लस्य स्थाने अन्तरङ्गत्वात्‌ तिबादय: ततो गुणत्वं प्राप्नोति। विकरणश्च कृताकृतप्रसङ्गित्वेन नित्यत्वाद्विकरण: श्ना प्रत्यय: शपोपवाद:। रषाभ्याम्‌ (पा०सू० ८/४/१) इति णत्वं क्रीणाति। सार्वधातुकमपित्‌ (पा०सू० १/२/४) इति ङित्वं श्नाभ्यस्तयोरात: (पा०सू० ६/४/११२) ई हल्यघो: (पा०सू० ६/४/११३) इतीत्वं क्रीणीत:। अजादौ श्नाभ्यस्तयोराल्लोप: एवमुत्तरत्रापि क्रीणन्ति। अक्रीणीत्‌। अक्रीणीताम्‌। अक्रीणन्‌। लोटि क्रीणातु क्रीणीताद्वा। क्रीणीताम्‌। क्रीणन्तु। क्रीणीहि। लिङि क्रीणीयात्‌। क्रीणीयाताम्‌। क्रीणीयु:। आशिषि क्रीयात्‌। क्रीयास्ताम्‌। क्रीयासु:। अचो ञ्णिति (पा०सू० ७/२/११५) वृद्धि: चिक्राय। चिक्रियतु:। चिक्रियु:। अत्र संयोगपूर्वत्वाद् एरनेकाचो (पा०सू० ६/४/८२) इति यण्‌ भवति चिक्रेथ। चिक्रयिथ लुङि सिज्वृद्धि: अक्रैषीत्‌। अक्रैष्टाम्‌। अक्रैषु:। णौ चङि क्रीन्दीत णावित्यात्वं पुक्‌ उपधाह्रस्वादि अचिक्रयत्‌। क्रेष्यति। अक्रेष्यत। क्रेता। सनि चिक्रीषति। चेक्रीयते। ञित्वादात्मनेपदं क्रीणीते। क्रीणाते क्रीणते। अक्रीणीत। अक्रीणाताम्‌। अक्रीणत। क्रीणीताम्‌। क्रीणाताम्‌। क्रीणताम्‌। लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/७९) इति सीयुट्‌ सलोप: क्रीणीत। क्रीणीयाताम्‌। क्रीणीरन्‌। आशिषि क्रेषीष्ट। लिटि चिक्रिये। चिक्रियाते। लुङि अक्रेष्ट। अक्रेषाताम्‌। अक्रेषत। क्रेष्यत इत्यादि। कर्त्रभिप्राये क्रियाफले परिव्ययपूर्वात्‌ परिव्यविभ्य: क्रिय: (पा०सू० १/३/१८) इत्यात्मनेपदम्‌।

प्रीञ् तर्पणे कान्तौ च। पूर्ववत्‌। णौ चङि अपिप्रीणात्‌। धृञ् प्रीतौ लुग्वक्तव्य: इति लुक्‌।

श्रीञ् पाके। श्रीणाति। अश्रीणादित्यादि योज्यम्‌।

मीञ् हिसायाम्‌। पूर्ववद्यथायोगम्‌ इत्वम्‌ आल्लोपश्च उपसर्गात्परस्य हिनुमीना (पा०सू० ८/४/१५) इति तिप्यभिगमे तु प्वादीनां ह्रस्व: (पा०सू० ७/३/८०) मीनातेर्भिगम इति ह्रस्वत्वं राजानं मित्रम्‌ प्रमिनाति। भाषायां तु प्रमीणाति। प्रमीणीत:। प्रमीणन्तीत्यादि। आशिषि प्रमीयात्‌। प्रमीयास्ताम्‌। लिटि विषये मीनातिमीनोतिदीङाम्‌ (पा०सू० ६/१/५०) इत्यादि आत्वं प्रममौ। आत औ णल: (पा०सू० ७/१/३४) किति लिडि आत्वाभाव: प्रमिमातु:। प्रमिम्यु:। थलि भारद्वाजीय इट्याल्लोप: प्रममिथ प्रममाथ। लुङि अगिटौ प्रामासीत्‌। प्रामासिष्टाम्‌। णौ चङि प्रमिम्ये। प्रमिम्याते। प्रामास्त। प्रामासाताम्‌। प्रामासत। प्रमास्यते इत्यादि।

षिञ् बन्धने। सिनाति। असिनात्‌। सिनातु। सिनीयात्‌। आशिषि सीयात्‌। लिटि सिषाय। लुङि सिचि वृद्धि: असैषीत्‌। सेष्यतीत्यादि। तथा सिनाते। असिनीत। सिनीताम्‌। सिनीत। आशिषि सेषीष्ट। सिचो लुक्‌ असेष्ट। असेष्यत इत्यादि।

षुञ् आप्लवे।

मुञ् बन्धने।

कुञ् शब्दे।

दुञ् गतौ। एतेषामुदाहणमूह्यम्‌।

पूञ् पवने। पूवादीनां प्ली गतौ इत्येतदन्तानां शिद्विषये प्वादीनां ह्रस्व: (पा०सू० ७/३/८०) इति ह्रस्व:। पुनाति। ङिति पूर्ववद्यथायोगमीत्वाल्लोपौ पुनीत:। पुनन्तीत्यादि। आशिषि पूयात्‌। पूयास्ताम्‌। पूयासु:। लिटि पुपाव। पुपुवतु:। पुपुवु:। पुपविष्ट। लुङि सिचिवृद्धि: शेषं नेयम्‌ अपावीत्‌। अपाविष्टाम्‌। णौ चङि अपीपवत्‌। पविष्यति। अपविष्यत्‌। पविता। सनि श्र्युक: किति सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: इको झल्‌ (पा०सू० १/२/९) इति कित्वं पुपूषति। यङि पोपूयते। तथा पुनीते। अपुनीत। पुनीयाताम्‌। पुनीत। आशिषि पविषीष्ट। पविषीयास्ताम्‌। लिटि पुपुवे। पुपुवाते। अपविष्ट। अपीपवत। पविष्यत इत्यादि।

लूञ् छेदने। पूर्ववत्‌।

स्तृञ् आच्छादने। स्तृणाति। स्तृणीत:। स्तृणन्ति। लङि अस्तृणात्‌। अस्तृणीताम्‌। अस्तृणन्‌। स्तृणातु स्तृणीताद्वा। स्तृणीताम्‌। स्तृणन्तु। लिङि स्तृणीयात्‌। स्तृणीयाताम्‌। स्तृणीयु:। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इति कित्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: यकारस्य द्वित्वं स्तीर्यात्‌। स्तीर्यास्ताम्‌। स्तीर्यासु:। लिटि अजन्तवृद्धि: तस्तार किति लिटि ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: तस्तरतु:। तस्तरु:। तस्तरिथ। लुङि सिचि इडागम: स्तृवा इति इटो दीर्घ: पक्षे प्राप्त: लिटि सिचि च परस्मैपदेषु (पा०सू० ७/२/४०) इति प्रतिषिध्यते सिचि वृद्धि: अस्तारीत्‌। अस्तारिष्टाम्‌। अस्तारिषु:। णौ चङि अतस्तरत्‌। लृलुटो: वॄतो वा (पा०सू० ७/२/३८) इतीट्‌ पक्षे दीर्घ: स्तरिष्यति स्तरीष्यति। अस्तरिष्यत्‌ अस्तरीष्यत्‌। स्तरिता स्तरीता। इट्‌ सनि वा (पा०सू० ७/२/४१) इतीड्विकल्प: इट्‌ पक्षे दीर्घ: तिस्तरिषति तिस्तरीषति। इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वम्‌। तथा स्तृणीते। स्तृणाते। स्तृणते। अस्तृणीतेत्यादि। आशिषि वॄतो वा (पा०सू० ७/२/३८) इतीटो वा दीर्घ: लटीति प्रतिषिध्यते अस्तरिषीष्ट अस्तारिषीष्ट। असंयोगाल्लिट्‌ कित्‌ (पा०सू० १/२/५) इति लिट: कित्वं ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: आतस्तरे। आतस्तराते। आतस्तरिरे। वॄतो वा (पा०सू० ७/२/३८) इतीट: पक्षे दीर्घ: लुङि अस्तरिष्ट अस्तीर्ष्ट। अस्तरिषाताम्‌। अस्तीर्षाताम्‌। अस्तरिष्यत इत्यादि शेषं नेयम्‌।

कृञ् हिसायाम्‌।

वृञ् वरणे। कृणाति। वृणातीत्यादि पूर्ववत्‌।

धूञ् कम्पने। धुनाति। अधुनात्‌। धुनीयात्‌। आशिषि धूयात्‌। धूयास्ताम्‌। लिटि दुधाव। दुधुवतु:। स्वरति (पा०सू० १/३/७२) इत्यादिनेड्विकल्प: दुधोथ। दुधविथ। लुङि इड्विकल्पे प्राप्ते अञ्जे: स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इति नित्यमिट्‌ अधावीत्‌। अधाविष्टाम्‌। णौ चङि अदूधुवत्‌। धूञवीञार्भुग्वक्तव्य: इति लुक्‌ लृलुटो: स्वरति० (पा०सू० १/३/७२) इत्यादिनेड्विकल्प: धोष्यति। अधोष्यत्‌। अधविष्यत्‌। धोता धविता। सनि श्र्युक: किति सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: दुधूषति। दोधूयते ञित्वादात्मनेपदम्‌। धुनीते। अधुनीत। धुनीताम्‌। धुनीत। आशिषि पूर्ववद्विकल्प: धोषीष्ट। धविषीष्ट। धोषीयास्ताम्‌। धविषीयास्ताम्‌।

दॄ विदारणे। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) शॄदॄप्रां ह्रस्वो वा (पा०सू० ७/२/१२) इति गुण: ह्रस्वौ ह्रस्व पक्षे यणादेश: विदद्रतु:। विदद्रु:। विददरतु:। लुङि अदारीत्‌। अदारिष्टाम्‌। अत्र सिचि च परस्मैपदेषु (पा०सू० ७/२/४०) इतीटो दीर्घप्रतिषेध:। अभ्यासस्य अत्वं अददरत्‌। वॄतो वा (पा०सू० ७/२/३८) इति इट: पक्षे दीर्घ: दरिष्यति दरीष्यति। अदरिष्यत्‌ अदरीष्यत्‌। दरिता दरीता। सनि इघ्रति वा इति इट्‌ वा दीर्घश्च तेन त्रैरूप्यम्‌। दिदरिषति दिदरीषति इडभावे इको झल्‌ (पा०सू० १/२/९) इति कित्वं दिदीर्षति। यङि देदीर्यते।

ॠ हिंसायाम्‌।

पॄ पालनपूरणयो:। पूर्ववत्‌।

वॄ वरणे। णौ चङि अत्ववर्जं वृणातेस्तु इडभावे पक्षे उदे: पूर्वस्य इत्युत्वं विशेष: वुवूर्षति।

मॄ मरणे।

भॄ भर्जने।

झॄ भये।

नॄ नये।

शॄ पाके। एषां धातूनां पूर्वानुसारणोदाहरणमूह्यम्‌।

ज्या वयोहानौ। ग्रहिज्या० (पा०सू० ६/१/१६) इत्यादि सूत्रेण संप्रसारणं हल इति दीर्घ: तत: प्वादिलक्षणेन ह्रस्व: जिनाति। जिनीत:। जिनन्ति इत्यादि। आशिषि ग्रहिज्यादिसंप्रसारणं हल इति दीर्घ: दीर्यात्‌। लिटि जिज्यौ। किति संप्रसारणं द्विर्वचनम्‌ एरनेकाचो (पा०सू० ६/४/८२) इति जिज्यतु:। जिज्यु:। लुङि पूर्ववत्‌ सगिटौ अज्यासीत्‌। अज्यासिष्टाम्‌। णौ चङि अजिज्यपत्‌। ज्यास्यति।अज्यास्यत्‌। सनि जिज्यासति। यङि जेजीयते।

गॄ शब्दे। गृणाति। अगृणात्‌। गृणातु। गृणीयात्‌। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं रपरत्वं दीर्घ: गीर्यात्‌। गीर्यास्ताम्‌। गीर्यासु:। लिटि णलि वृद्धि: जगार। जगरतु:। ऋच्छत्यॄताम्‌ (पा०सू० ७/४/११) इति गुण: जगरु:। जगरिथ। लुङि अगारीत्‌। अगारिष्टाम्‌। अगारिषु:। णौ चङि अजीगरत्‌। वॄतो वा (पा०सू० ७/२/३८) इति इट: पक्षे दीर्घ: गरिष्यति गरीष्यति। सनि पूर्ववत्त्रैरूप्यम्‌ जिगरिषति जिगरीषति जिगीर्षति। यङि ऋत इत्वं परत्वं यो यङीति लत्वं जेगिल्यते इति केचित्‌। अन्ये त्वनभिधानाद्यङ्‌ नास्तीति सङ्गिरते।

जॄ वयोहानौ। पूर्ववत्‌।

वॄ वरणे। वृणातीत्यादि। णौ चङि अर्तिह्रीव्ली० (पा०सू० ७/३/३६) इत्यादिना पुक्‌ पुगन्तलक्षणगुण: उपधाह्रस्व: अविव्रियत्‌।

री गतिरेषणयो:। रिणाति। रिणीत:। रिणन्ति। लङि अरिणात्‌ अरिणीताम्‌। अरिणत्‌। रिणातु। रिणीताम्‌। रिणन्तु। रिणीयात्‌। रिणीयाताम्‌। रिणीयु:। आशिषि रिणीयात्‌। रिणीयास्ताम्‌। रिणीयासु:। लिटि रिराय। एरनेकाचो० (पा०सू० ६/४/८२) इति यण द्वित्वं रिरियतु:। रिरियु:। रिरेथ। रिरयिथ। लुङि अरैषीत्‌। अरैष्टाम्‌। अरैषु:। णौ चङि पूर्ववत्‌ पुगादय: अरीरिपत्‌। रेष्यतीत्यादि।

ली श्लेषणे। लिनाति। अलिनात्‌। लिनातु। लिनीयात्‌। आशिषि लीयात्‌। लिटि इट्‌ परमेद्विषये विभाषा लीयते: (पा०सू० ६/१/५१) इति वा आत्वं णलि ललौ। लिलाय। लिल्यतु:। लिल्यु:। लिलेथ। लिलाथ लिलयिथ। लुङि अलासीत्‌। लेष्यतीत्यादि।

प्ली गतौ। प्लीनाति इत्यादि। प्वादीनां पूर्वोविधि:।

व्ली वरणे। व्लीनाति। अव्लीनात्‌। व्लीनात्‌। व्लीनीयात्‌ इत्याद्युह्यम्‌।

भ्री भये। भ्रीणाति। अभृणात्‌। भृणात्‌। भृणीयात्‌। इत: परं जॄ वयोहानावित्यनेन तुल्य:।

क्षिष्‌ हिंसायाम्‌। षकारोङर्थ:। क्षिणाति इत्यादि शेषं नेयम्‌।

ज्ञा अवबोधने। शिद्विषये ज्ञाजनोर्जा (पा०सू० ७/३/७९) इति जादेश:। जानाति। पूर्ववत्‌ यथायोगमीत्वाल्लोप:। जानीत:। जानन्ति। लङि अजानात्‌। अजानीताम्‌। अजानन्त। लोटि जानातु जानीतात्‌। जानीताम्‌। जानन्तु। लिङि जानीयात्‌। जानीयाताम्‌। जानीयु:। आशिषि एर्लिङि (पा०सू० ६/४/६७) वान्यस्य संयोगादे: (पा०सू० ६/४/६८) इत्येत्वं ज्ञेयात्‌। ज्ञायात्‌। जज्ञौ। जज्ञाथ। जज्ञथाम्‌। लुङि पूर्ववत्‌ आकारान्तलक्षणे सगिडागमौ अज्ञासीत्‌। अज्ञासिष्टाम्‌। अज्ञासिषु:। घटादित्वात्वारणादिष्वर्थेषु मितां ह्रस्व: (पा०सू० ६/४/९२) अन्यत्र णौ चङि उपधाया: ह्रस्व: अजिज्ञपत्‌। ज्ञास्यति। अज्ञास्यत्‌। ज्ञाता। सनि ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदम्‌ जिज्ञासति जानाते: कर्तृगामिनिक्रियाफले अनुपसर्गात्‌ अनुपसर्गाज्ज्ञ: (पा०सू० १/३/४४) इत्यात्मनेपदं विहितम्‌। सामान्येन सोपसर्गादपह्नवे अपह्नवे ज्ञ: (पा०सू० १/३/४४) इति केवलादि वाकर्मकात्‌ अकर्मकाच्चेति (पा०सू० १/३/४५) संप्रतिभ्यामनाध्याने (पा०सू० १/३/४६) च तत्र इत्येव सिद्धमात्मनेपदम्‌। अनुपूर्वात्सनन्तात्‌ नानोर्ज्ञ (पा०सू० १/३/५८) इति तन्निसिध्यात्‌। संग्रहश्लोकौ-

क्रियाफले कर्तृगतेनुसृष्टादपह्नवे सोपसर्गा:।
अकर्मकस्थात्‌ संप्रतिभ्यां चय: पर:।।
सनन्तादपि जानीयात्‌ जानातेरात्मनेपदम्‌।
नानुपूर्वात्‌ सनंतात्‌ प्रत्याभ्यां श्रव एव च।।

बन्ध बन्धने। स्नाप्रत्ययस्य ङित्वात्‌ अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप:। शेषं पूर्ववत्‌। बध्नाति। बध्नीत:। बध्नन्ति। लङि अबध्नात्‌। अबध्नीताम्‌। अबध्नन्‌। लोटि बध्नातु बध्नीतात्‌। बध्नीताम्‌। बध्नन्तु। हल: श्न: शानज्झौ (पा०सू० ३/१/८३) इति श्नरादेश: बध्यात्‌। बध्नीयात्‌। बध्नीयाताम्‌। बध्नीयु:। आशिषि पूर्ववन्नलोप: बध्यात्‌। बध्यास्ताम्‌। बध्यासु:। लिटि बबन्ध। बबन्धतु:। बबन्धु:। बबन्धिथ। धत्वजश्त्वे बबन्ध। लुङि च्ले: सिच्‌ भष्त्वचर्त्वे हलन्तलक्षणावृद्धि: अभान्त्सीत्‌। झलि सलोप: अबाद्धाम्‌। अभान्त्सु:। भत्स्यतीत्यादि।

।। ऋदन्ता: सेट्‌ इति अनिट: परस्मैभाषा:।।

वृङ्‌ सम्भक्तौ। वृणीते। वृणाते। वृणीषे। लङि अवृणीत। अवृणाताम्‌। अवृणत। लोटि वृणीताम्‌। वृणाताम्‌। वृणताम्‌। वृणीत। वृणीयाताम्‌। वृणीरन्‌। आशिषि वॄतो वा (पा०सू० ७/२/३८) इतीट: पक्षे दीर्घविधिं च। लिङीति निषिध्यते वरिषीष्ट। वरिषीयास्ताम्‌। वरिषीरन्‌। उश्च (पा०सू० १/२/१२) इति लिटो कित्वन्नभवति अज्झलादित्वात्‌ लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इतीड्विकल्पादिड्‌भावे उश्च (पा०सू० १/२/१२) इति कित्वं वृषीष्ट। वृषीयास्ताम्‌। वृषीरन्‌। वव्रे। वव्राते। वव्रिरे। क्रादिसूत्रेण प्रतिषेध: ववृषे। ध्वमि नित्यमूर्धन्य: ववृढ्‌वे। ववृवहि। लिङि इट्‌सनि वा लिङ्‌सिचोरात्मनेपदेषु (पा०सू० ७/२/४२) इतीड्विकल्प: इट्‌पक्षे वा दीर्घ: अवरिष्ट अवरीष्ट। इडभावे उश्च (पा०सू० १/२/१२) इति कित्वं ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सलोप: अवृत। अवृषाताम्‌। अवृषत। वरिष्यते वरीष्यते। अवरिष्यत अवरीष्यत। वरिता वरीता। सनि इट्‌ सनि वेतीट्‌पक्षे वॄतो वा (पा०सू० ७/२/३८) इत वा दीर्घ: तेन त्रैरूप्यं विवरिषते विवरीषते। इडभावे कित्वदीर्घत्वोत्वानि वुवूर्षते। यङि रीङृत: वेव्रीयते।

मन्थ विलोडने। अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: मथ्नाति। अमथ्नात्‌। मथ्नातु। मथ्नीयात्‌। आशिषि नलोप: मथ्यात्‌। लिटि ममन्थ। ममन्थतु:। ममन्थु:। ममन्थिथ। लुङि अमथ्नीत्‌। अमन्थिष्टाम्‌। अमन्थिषु:। मथिष्यतीत्यादि।

श्रन्थ मोचनप्रतिहर्षयो:।

श्रन्थ ग्रन्थ सन्दर्भे।

कुथ संक्लेशने। उदाहरणमूह्यम्‌। एषाम्‌ आदौ श्रन्थिग्रन्थिदन्भिष्वञ्जीनाञ्च इति वचनात्कित्वं अनुनासिकलोप: अत एकहल्मध्य (पा०सू० ६/४/१२०) इत्यधिकारे तृफलभजत्रपश्च (पा०सू० ६/४/२२) इत्यत्र चकारस्य अनुक्तसमुच्चयार्थत्वात्‌ अनेकहल्मध्यगतस्यापि एत्वाभ्यासलोपौ श्रेथतु:। श्रेथु:। श्रेथिथ। इतरत्र मन्थिना तुल्यं रूपम्‌।

मृद क्षोदे। मृद्‌नाति। अमृद्‌नात्‌। मृद्‌नातु। मृद्‌नीयात्‌। आशिषि मृद्यात्‌। लिटि ममर्द। ममृदतु:। ममृदु:। लुङि अमर्दीत्‌। अमर्दिष्यतीत्यादि।

मृड सुखने।

गुद रोषे।

क्षुभ सञ्चलने।

नभ तुभ हिंसायाम्‌। एषामुदाहरणमूह्यम्‌।

कुष निष्कर्षे। कुष्णाति। अकुष्णात्‌। कुष्णातु। कुष्णीयात्‌। आशिषि कुष्यात्‌। चुकोष। चुकुषतु:। चुकुषु:। चुकोषिथ। लुङि च्ले: सिच्‌ निर्‌पूर्वं निर: कुष: (पा०सू० ७/२/४६) इति वलादेरार्द्धधातुकस्येड्विकल्प: निरकोषीत्‌। इडभावे च्ले: क्स: कत्वषत्वे निरकुषत्‌। निरकुषताम्‌। लृलुटो: सनि च निष्कोषिषति। निष्कोष्यति। निरकोषिष्यत्‌। निरकोक्ष्यत्‌। निष्कोषिता निष्कोष्टा। निष्कुषिषति निष्कोषिषति। चुकुक्षति चोकुष्यते।

क्लिशू विबाधने। क्लिश्नाति। अक्लिश्नात्‌। क्लिश्नातु क्लिश्नीतात्‌। क्लिश्नीताम्‌। क्लिश्नन्तु। अक्लिश्नात्‌। क्लिश्नीयात्‌। आशिषि क्लिश्यात्‌। लिटि चिक्लेश। चिक्लिशतु:। चिक्लिशु:। ऊदित्वादिड्विकल्प:। चिक्लेशिथ। चिक्लेश। लुङि अक्लेशीत्‌। इडभावे इगुपधादि च्ले: क्स: षत्वकत्वचर्त्वादि अक्लिक्षत्‌। क्लेशिष्यति। क्लेक्ष्यति इत्यादि योज्यम्‌।

अश भोजने। अश्नाति। अश्नीत:। अश्नन्ति। अश्नात्‌। अश्नीताम्‌। अश्नन्‌। अश्नातु अश्नीतात्‌। अश्नीताम्‌। अश्नन्तु। अशान। लिङि अश्नीयात्‌। आशिषि अश्यात्‌। अश्यास्ताम्‌। अश्यासु:। लिटि आश। आशतु:। आशु:। आशिथ। लुङि आशीत्‌। आशिष्टाम्‌। आशिषु:। णौ चङि आशिशत्‌। आशिष्यति। आशिष्यत्‌। आशिता। आशिशिषति। सूचिसूत्रिमूत्र्यसूणोतीनामूपसंख्यानम्‌ इति यङ्‌ अशाश्यात्‌।

इष आभीक्ष्ये। इष्णाति।

विष विप्रयोगे। विष्णाति।

पुषु प्लुषु स्नेहनपूरणयो:। पुष्णाति। प्लुष्नाति।

कष पूतिप्रादुर्भावे। कष्णातीत्युदाहरणमूह्यम्‌।

मुष स्तेये। मुष्णाति। मुष्णीत:। मुष्णन्ति। लङि अमुष्णात्‌। अमुष्णीताम्‌। अमुष्णन्‌। मुष्णातु। मुष्णीतात्‌। मुष्णीताम्‌। मुष्णन्तु। मुषाण। लिङि मुष्णीयात्‌। मुष्णीयाताम्‌। मुष्णीयु:। आशिषि मुष्ण्यात्‌। मुष्ण्यास्ताम्‌। मुष्ण्यासु:। लिटि मुमोष। मुमुषतु:। मुमुषु:। लुङि अमोषीत्‌। अमोषिष्टाम्‌। अमोषिषु:। णौ चङि अमूमुषत्‌। लृलुटो: मोषिष्यति। अमोषिष्यत्‌। मोषिता। सनि लट्युपधाकित्वविकल्पे प्राप्ते रुदविद (पा०सू० १/२/८) इति नित्यं सन: कित्वम्‌। मुमुषिषति। यङि मोमुष्यते।

पुष पुष्टौ। पुष्णातीत्यादि पूर्ववत्‌। सनि रलो व्युपधात्‌ (पा०सू० १/२/२६) इति वा कित्वं पुपुषिषति पुपोषिषति।

।। सेट: परस्मैभाषा:।।

ग्रह उपादाने। ग्रहिज्यादि संप्रसारणं गृह्णाति। गृह्णीत:। गृह्णन्ति। गृह्णासि। गृह्णीथ:। गृह्णामि। गृह्णीव:। गृह्णीम:। लङि अगृह्णात्‌। अगृह्णीताम्‌। अगृह्णन्‌। अगृह्णा:। अगृह्णीतम्‌। अगृह्णीत। अगृह्णाम्‌। अगृह्णीव। अगृह्णीम। आशिषि संप्रसारणम्‌ गृह्यात्‌। गृह्यास्ताम्‌। गृह्यासु:। गृह्या:। गृह्यास्तम्‌। गृह्यास्त। गृह्यासम्‌। गृह्यास्व। गृह्यास्म। जग्राह। जगृहतु:। जगृहु:। जग्रहिथ। जगृहथु:। जगृह। जग्राह। जगृहिव। जगृहिम। जगृहेति निगमे लुङि ग्रहोऽलिटि दीर्घ: (पा०सू० ७/२/३७) इति इटो दीर्घ: अग्रहीत्‌। अग्रहिष्टाम्‌। अग्रहिषु:। अग्रही:। अग्रहिष्टम्‌। अग्रहिष्ट। अग्रहिषम्‌। अग्रहिष्व। अग्रहिष्म। णौ चङि अजिग्रहत्‌। अजिग्रहताम्‌। अजिग्रहन्‌। अजिग्रह:। अजिग्रहतम्‌। अजिग्रहत। अजिग्रहम्‌। अजिग्राव। अजिग्रहाम। लृटि ग्रहिष्यति। ग्रहीष्यत:। ग्रहीष्यन्ति। ग्रहीष्यसि। ग्रहीष्यथ:। ग्रहीष्यथ। ग्रहीष्यामि। ग्रहीष्याव:। ग्रहीष्याम:। अग्रहीष्यत्‌। अग्रहीष्यताम्‌। अग्रहीष्यन्‌। अग्रहीष्य:। अग्रहीष्यतम्‌। अग्रहीष्यत। अग्रहीष्यम्‌। अग्रहीष्याव। अग्रहीष्याम। ग्रहीता। ग्रहीतारौ। ग्रहीतार:। ग्रहीतासि। ग्रहीतास्थ:। ग्रहीतास्थ। ग्रहीतास्मि। ग्रहीतास्व:। ग्रहीतास्म:। सनि रुदविदमुषग्रहि (पा०सू० १/२/८) इत्यादिना सन: कित्वं सनिग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्‌ प्रतिषेध: जिघृक्षति। अजिघृक्षत। जिघृक्षतु। जिघृक्षेत्‌। जिघृक्ष्यात्‌। जिघृक्षाञ्चकार। अजिघृक्षीत्‌। अजिघृक्षेत्‌। जिघृक्षिष्यति। अजिघृक्षिष्यत्‌। जिघृक्षिता। यङि जरीगृह्यते इत्यादि। स्वरितेत्वादात्मनेपदम्‌। गृह्णीते। गृह्णाते। गृह्णते। गृह्णीषे। गृह्णाथे। गृह्णीध्वे। गृह्णे। गृह्णीवहै। गृह्णीमहै। अगृह्णीत। अगृह्णाताम्‌। अगृह्णत। अगृह्णीथा:। अगृह्णीथाम्‌। अगृह्णीध्वम्‌। अगृहि। अगृह्णीवहि। अगृह्णीमहि। लोटि गृह्णीताम्‌। गृह्णाताम्‌। गृह्णताम्‌। गृह्णीष्व। गृह्णीथाम्‌। गृह्णीध्वम्‌। गृह्णै। गृह्णावहै। गृह्णामहै। लिङि गृह्णीत। गृह्णीयाताम्‌। गृह्णीरन्‌। गृह्णीथा:। गृह्णीयाथाम्‌। गृह्णीध्वम्‌। गृह्णीय। गृह्णीवहि। गृह्णीमहि। आशिषि ग्रहो लिटि दीर्घ: ग्रहीषीष्ट। ग्रहीषीयास्ताम्‌। ग्रहीषीरन्‌। ग्रहीषीष्ठा:। ग्रहीषीयास्थाम्‌। ग्रहीषीध्वम्‌। ग्रहीषीय। ग्रहीषीवहि। ग्रहीषीमहि। जगृहे। जगृहाते। जगृहिषे। अजृहाथे। जगृहिध्वे। जगृहे। जगृवहे। जगृमहे। इटो दीर्घो न भवति अलिटीति प्रतिषेधात्‌ अग्रहीष्ट। अग्रहिषाताम्‌। अग्रहीषत। अग्रहीष्ठा:। अग्रहिषाथाम्‌। धि च (पा०सू० ८/२/२५) इति सलोप: अग्रहीध्वम्‌। अग्रहीढ्वम्‌। अग्रहीषि। अग्रहीवहि। अग्रहीमहि। लृटि ग्रहीष्यति। ग्रहीष्यते। ग्रहीष्येते। ग्रहीष्यन्ते। ग्रहीष्यसे। ग्रहीष्येथे। ग्रहीष्यध्वे। ग्रहीष्ये। ग्रहीष्यावहे। ग्रहीष्यामहे। लृङि अग्रहीष्यत्‌। अग्रहीष्येताम्‌। अग्रहीष्यन्त। अग्रहीष्यथा:। अग्रहीष्येथाम्‌। अग्रहीष्यध्वम्‌। अग्रहीष्ये। अग्रहीष्यावहि। अग्रहीष्यामहि। लुटि ग्रहीता। ग्रहीतारौ। ग्रहीतार:। ग्रहीतासे। ग्रहीतासाथे। ग्रहीताध्वे। ग्रहीताहे। ग्रहीतास्वहे। ग्रहीतास्महे। तथा कर्मणिलकारा: गृह्यते। अगृह्यत। अगृह्यताम्‌। गृह्येत। आशिषि चिण्वदिड्विकल्प: ग्राहिषीष्ट। चिण्वदिडभावे वलादिलक्षणस्य लिङि दीर्घ:। एवमितरत्रापि ग्रहीषीष्ट। लिटि जगृहे। लुङि त शब्दे परत: चिण्भावकर्मणो: (पा०सू० ३/१/६६) इति चिण्‌ चिणो लुग्‌ (पा०सू० ६/४/१०४) इति शब्दस्य लुक्‌ अग्राहि। इतरत्र सिचो वा चिण्वदिट्‌ अग्राहिषाताम्‌। अग्राहिषताम्‌। लृटि ग्राहिष्यते ग्रहिष्यते। लृङि अग्राहिष्यत अग्रहिष्यत। लुटि ग्राहिता ग्रहीता।


इति श्नाविकरणक्र्यादय:।
चुरादिप्रकरणम्‌
चुर् स्तेये। सत्यापपाश० (पा०सू० ३/१/२५) इत्यादिना स्वार्थे णिच्‌। सनाद्यन्ता धातव: (पा०सू० ३/१/३२) इति धातुसंज्ञा पूर्ववल्लडादय:। कर्तरि शप्‌ (पा०सू० ३/१/६८) गुणायादेशौ। चोरयति। लङि चोरयत्‌। लोटि चोरयतु। लिङि चोरयेत्‌। आशिषि णेरनिटि (पा०सू० ६/४/५१) इति णिलोप: चोर्यात्‌। कास्प्रत्यया० (पा०सू० ३/१/३५) इत्यादिना आम्‌ णिलोपे प्राप्ते अयामन्ताल्वायेत्विष्णुषु (पा०सू० ६/४/५५) इति णेरयादेश:। चोरयाञ्चकार। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना च्लेरङ्‌ णिलोप:। उपधाह्रस्व: द्विर्वचनम्‌ हलादिशेष: भत्वक्षभावे दीर्घो लघो: (पा०सू० ७/४/९४) इति दीर्घ:। अचूचुरत्‌ लृलुटो: चोरयिष्यति। अचोरयिष्यत्‌। चोरयिता। सनि चुचोरयिषति। यङ्‌ नात्यलोकाच्चत्वात्‌ कर्तभिप्राये क्रियाफले णिचश्च (पा०सू० १/३/७४) इत्यात्मनेपदम्‌। चोरयते। अचोरयत। चोरयताम्‌। चोरयेत। आशिषि इडागम: चोरयिषीष्ट। चोरयाञ्चक्रे। लुङि अचूचुरत्‌। चोरयिष्यत्‌ इत्यादि। एवमुत्तरत्रापि आगणपरिप्राप्ते वेदितव्यम्‌।
कण्ड्‌वादिप्रकरणम्‌
कण्डूञ् आशिषि अतो लोप: कण्डूयात्‌ कण्डुयिषीष्ट कण्डूयाञ्चकार कण्डूयाञ्चक्रे लुङि अकण्डूयीत अकण्डूयिष्ट णौ चङि कण्ड्‌वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यमिति वचनात्‌ य इत्येतस्य द्विर्वचन अकण्डूयियत्‌ कण्डूयिष्यति कण्डूयिष्यते अकण्डूयिष्यत्‌ अकण्डूयिष्यत कण्डूयिता कण्डूयितासि कण्डूयितासे सनि कण्डूयियिषति कण्डूयियिषते यङ्‌ नास्ति अनेकाच्त्वात्‌।

व्रीणीङ्‌ व्रीणीयते।

महीङ्‌ महीपते।

तिरस्‌ तिरस्येति।

दु:ख अतो लोप: दु:ख्यति।

सुख सुख्यति।

भिषक्‌ भिषज्यति।

इति कण्ड्‌वादय:।
सौत्रा: धातव:
स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्य: (पा०सू० ३/१/८२) श्नु: श्नाप्रत्ययौ भवत: तयोङित्वानुनासिकलोप: उपसर्गादिण उत्तरस्य स्तन्भे: (पा०सू० ८/३/६७) इति षत्वं विष्टभ्नोति विष्टभ्नाति अड्‌व्यवायेपि व्यष्टभ्नोत्‌ व्यष्टभ्नात्‌ विष्टभ्नोतु विष्टभ्नातु विष्टभ्नुयात्‌ विष्टभ्नीयात्‌ आशिषि नलोप: विष्टभ्यात्‌ लिटि वितस्तम्भ लुङि व्यष्टम्भीत्‌ व्यष्टम्भिषु: णौ चङि स्तम्भुसिवुसहां चङि (पा०सू० ८/३/११६) इति षत्वप्रतिषेध: व्यतस्तम्भत्‌ लृटि विष्टम्भिष्यति विष्टम्भिष्यते व्यष्टम्भिष्यति व्यष्टम्भिष्यत विष्टम्भिता सनि वितस्तम्भिषति यङि विताष्टभ्यते उत्पूर्वस्य उद: स्थास्तम्भो: पूर्वस्य (पा०सू० ८/४/६१) इति पूर्वसवर्ण: उत्तभ्नाति इत्यादि योज्यम्‌ एवमितरेषामप्युदाहार्यम्‌ स्कभ्नाते: परस्य वे: स्कभ्नातेर्नित्यम्‌ (पा०सू० ८/३/७७) इति षत्वं विष्कभ्नाति इतरस्य न भवति परिस्कभ्नाति विस्कभ्नोति स्कुभ्नोति श्कुभ्नोति इत्याद्यूह्यम्‌।

इति हरियोगिन: प्रोलनाचार्यस्य कृतौ शाब्दिकाभरणे धातुप्रत्ययपञ्चकायां सौत्र धातव: समाप्ता:।

वाच्य ऊर्णोणुवद्भावो यङ्‌प्रसिद्धि: प्रयोजनम्‌।
आमश्च प्रतिषेधार्थमेकाचश्चेत्युपग्रहात्‌।।

अस्यायमर्थ:। ऊर्णुञ् छादने इत्यस्य णु स्तवने इत्यनेन तुल्यत्वं वाच्यमित्यर्थ:। किं प्रयोजनम्‌ यङ्‌प्रसिद्धि: प्रयोजनम्‌ धातोरेकाचो हलादे: क्रियासमभिहारे यङित्यनेन एकाचो हलादे क्रियासमभिहारे यङ्‌ क्रियते नौतिस्तु एकाच्‌ हलादिश्च ततश्च यङ्‌ प्राप्नोति। तस्मादूर्णोतेरपि यङ्‌सिद्धये णुवद्भावो वाच्य: किञ्चान्यच्चापि प्रयोजनं इजादेश्च गुरुमतोऽनृच्छ इति इजादेर्गुरुमतोराम्‌ प्रत्ययो विधीयते लिटि परत: ऊर्णोतिश्च गुरुमान्‌ इजादिश्च तत आम्प्रत्यय: प्राप्नोति अतस्तत्प्रेतिषेधाय धातोर्णुवद्भावो वाच्य:। अन्यदपि प्रयोजनमस्ति एकाचश्चेडुपग्रहात्‌ इडुपग्रहादिति ल्यब्लोपे पञ्चमी प्रासादात्‌ प्रेक्षत इत्यादिवत्‌ कर्मणि ल्यब्लोपे पञ्चमी वक्तव्येत्यनेन इडुपग्रह: इट्‌प्रतिषेध: इट्‌प्रतिषेधं समीक्ष्य णुवद्भावो वाच्यं इत्यर्थ:। ननु च नौत्यूर्णोती द्वावपि सेटावेव तथा ह्यनिट्‌कारिकायामुकारान्तेषु द्वौ पठितावेव ऊर्णोतिमथोयनुक्ष्णुव इति। तत्‌ कथं नौतितुल्यतया ऊर्णोतेरनिट्‌त्वं प्रतिपाद्यते सिद्धमसिद्धेन साध्यते। नैष दोष: योऽयमिट्‌प्रतिषेधार्थोणुवद्भाव: सतु सामान्यविषयो न भवति अपि तु विशेषनिषय:। श्र्यु कितीत्यनेन एकाच इत्यधिकारादिगन्तस्यैकाच: कित्सु इट्‌प्रतिषेध: क्रियते यौतेर्यथा भवति नुनुतवानिति ऊर्णुतवानित्यत्रापि यथा स्यादित्येवमपि णुवद्भावे वाच्य इत्यर्थ:।।

इति हरियोगिना विरचितं शाब्दिकाभरणं संपूर्णम्‌।
शब्लुकौ श्लुश्यनौ श्नुश्श श्नमुश्ना स्वार्थणिच तथा।
इति वैकरणा भेदा दश तिङ्‌प्रत्यये शपो।।
विशिष्टः पाठः
वाच्य ऊर्णोणुवद्भावो यङ्‌प्रसिद्धि: प्रयोजनम्‌।
आमश्च प्रतिषेधार्थमेकाचश्चेत्युपग्रहात्‌।।

अस्यायमर्थ:। ऊर्णुञ् छादने इत्यस्य णु स्तवने इत्यनेन तुल्यत्वं वाच्यमित्यर्थ:। किं प्रयोजनम्‌ यङ्‌प्रसिद्धि: प्रयोजनम्‌ धातोरेकाचो हलादे: क्रियासमभिहारे यङ् इत्यनेन एकाचो हलादे क्रियासमभिहारे यङ्‌ क्रियते नौतिस्तु एकाच्‌ हलादिश्च ततश्च यङ्‌ प्राप्नोति। तस्मादूर्णोतेरपि यङ्‌सिद्धये णुवद्भावो वाच्य: किञ्चान्यच्चापि प्रयोजनं इजादेश्च गुरुमतोऽनृच्छ इति इजादेर्गुरुमतोराम्‌ प्रत्ययो विधीयते लिटि परत: ऊर्णोतिश्च गुरुमान्‌ इजादिश्च तत आम्प्रत्यय: प्राप्नोति अतस्तत्प्रेतिषेधाय धातोर्णुवद्भावो वाच्य:। अन्यदपि प्रयोजनमस्ति एकाचश्चेडुपग्रहात्‌ इडुपग्रहादिति ल्यब्लोपे पञ्चमी प्रासादात्‌ प्रेक्षत इत्यादिवत्‌ कर्मणि ल्यब्लोपे पञ्चमी वक्तव्येत्यनेन इडुपग्रह: इट्‌प्रतिषेध: इट्‌प्रतिषेधं समीक्ष्य णुवद्भावो वाच्यं इत्यर्थ:। ननु च नौत्यूर्णोती द्वावपि सेटावेव तथा ह्यनिट्‌कारिकायामुकारान्तेषु द्वौ पठितावेव ऊर्णोतिमथोयनुक्ष्णुव इति। तत्‌ कथं नौतितुल्यतया ऊर्णोतेरनिट्‌त्वं प्रतिपाद्यते सिद्धमसिद्धेन साध्यते। नैष दोष: योऽयमिट्‌प्रतिषेधार्थोणुवद्भाव: सतु सामान्यविषयो न भवति अपि तु विशेषनिषय:। श्र्यु कितीत्यनेन एकाच इत्यधिकारादिगन्तस्यैकाच: कित्सु इट्‌प्रतिषेध: क्रियते यौतेर्यथा भवति नुनुतवानिति ऊर्णुतवानित्यत्रापि यथा स्यादित्येवमपि णुवद्भावे वाच्य इत्यर्थ:।।

इति हरियोगिना विरचितं शाब्दिकाभरणं संपूर्णम्‌।
शब्लुकौ श्लुश्यनौ श्नुश्श श्नमुश्ना स्वार्थणिच तथा।
इति वैकरणा भेदा दश तिङ्‌प्रत्यये शपो।।

"https://sa.wikisource.org/w/index.php?title=शाब्दिकाभरणम्‌&oldid=402347" इत्यस्माद् प्रतिप्राप्तम्