सदाचारस्मृतिः
[[लेखकः :|]]

॥ श्रीः ॥

श्रीमदानन्दतीर्थभगवत्पादप्रणीतसर्वमूलग्रन्थाः
----------------------------

सदाचारस्मृतिः
॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मिहयग्रीवाय नमः ॥

(1)यस्मिन्सर्वाणि (2)कर्माणि संन्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो याति परं जयति सोऽच्युतः ॥ 1 ॥

(3)स्मृत्वा विष्णुं समुत्थाय कृतशौचो यथाविधि ।
धौतदन्तः समाचम्य स्नानं कुर्याद्विधानतः ॥ 2 ॥

(4)उद्धृतेति मृदालिप्य (5)द्विषडष्टषडक्षरैः ।
त्रिर्निमज्याप्यसूक्तेन प्रोक्षयित्वा (6)पुनस्ततः ॥ 3 ॥

मृदालिप्य निमज्य त्रिस्त्रिर्जपेदघमर्षणम्(7)
स्रष्टारं सर्वलोकानां स्मृत्वा नारायणं परम् ॥ 4 ॥

यतश्वासो (8)निमग्नोऽप्सु प्रणवेनोत्थितस्ततः ।
(9)सिञ्चयेत्पुरुषसूक्तेन स्वदेहस्थं हरिं स्मरन् ॥ 5 ॥

वसित्वा वास आचम्य प्रोक्ष्याचम्य च मन्त्रतः ।
गायत्र्या (10)चाञ्जलिं दत्वा ध्यात्वा सूर्यगतं हरिम् ॥ 6 ॥

मन्त्रतः परिवृत्याथ समाचम्य सुरादिकान् ।
तर्पयित्वा निपीड्याथ वासो (11)विस्तृत्य(12) चाञ्जसा ॥ 7 ॥

अर्कमण्डलगं विष्णुं ध्यात्वैव त्रिपदीं जपेत् ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ 8 ॥

आसूर्यदर्शनात्तिष्ठेत्ततस्तूपविशेत्तु(13) वा ।
पूर्वां सन्ध्यां सनक्षत्रामुत्तरां(14) सदिवाकराम् ।
उत्तरामुपविश्यैव वाग्यतः सर्वदा जपेत्(15) ॥ 9 ॥

(16)ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः(17) ॥ 10 ॥

गायत्र्यास्त्रिगुणं विष्णुं ध्यायन्नष्टाक्षरं जपेत् ।
प्रणम्य देवान्विप्रांश्च गुरूंश्च हरिपार्षदान् ॥ 11 ॥

एवं सर्वोत्तमं विष्णुं ध्यायन्नेवार्चयेद्धरिम् ।
(18)ध्यानप्रवचनाभ्यां च यथायोग्यमुपासनम् ॥ 12 ॥

(19)धर्मेणेज्यासाधनानि साधयित्वा विधानतः ।
स्नात्वा सम्पूजयेद्विष्णुं वेदतन्त्रोक्तमार्गतः ।
वैश्वदेवं बलिं चैव (20)कुर्यान्नित्यं (21)तु तर्पणम् ॥ 13 ॥

(22)इष्टं दत्तं हुतं जप्तं पूर्तं यच्चात्मनः प्रियम् ।
दारान्सुतान्प्रियान्प्राणान् (23)परस्मै सननिवेदयेन् ॥ 14 ॥

(24)भुक्तशेषं भगवतो भृत्यातिथिपुरस्सरः ।
भिञ्जीत हृद्गतं विष्णुं स्मरंस्तद्गतमानसः ॥ 15 ॥

(25)आचम्य मूलमन्त्रेण कोष्ठं स्वमभिमन्त्रयेत् ।
(26)वेदशास्त्रविनोदेन प्रीणयन्पुरुषोत्तमम् ॥ 16 ॥

अहः शेषं नयेत्सन्ध्यामुपासीताथ पूर्ववत् ।
(27)यामात्परत एवाथ (28)स्वपेद्ध्यायञ्जनार्दनम् ।
(29)अन्तराले ततो बुद्ध्वा स्मरेत बहुशो हरिम्(30) ॥ 17 ॥

(31)कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना (32)वा प्रकृतिस्वभावात् ।
(33)करोति यद्यत्सकलं परस्मै नारायणायेति (34)समर्पयेत्तत् ॥ 18 ॥

(35)`द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ 19 ॥

(36)उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ 20 ॥

(37)यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः(38) ॥ 21 ॥

(39)यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥ 22 ॥

(40)इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत' ॥ 23 ॥

(41)`रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ।
ब्रह्मा मामाश्रितो नित्यं नाहं कञ्चिदुपाश्रितः' ॥ 24 ॥

(42)`ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 25 ॥

(43)ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढास्तान्विद्धि नष्टानचेतसः' ॥ 26 ॥

(44)`द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
(45)विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः' ॥ 27 ॥

(46)`स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः' ॥ 28 ॥

(47)`धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाच्युत ।
पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेः'(48) ॥ 29 ॥

(49)`मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
नित्यं भवेच्च मन्निष्ठो बुभूषुः पुरुशस्सदा'(50) ॥ 30 ॥

एष (51)नित्यः सदाचारो गृहिणो वनिनस्तथा ।
(52)वैश्वदेवं बलिं दन्तधावनं चाप्यृते वटोः(53) ॥ 31 ॥

एवमेव यतेः स्वीयवित्तेन तु विना सदा ।
मूलमन्त्रैः सदा स्नानं विष्णोरेव च तर्पणम् ॥ 32 ॥

विशेषो (54)निष्क्रिययतेरजलाञ्जलिता तथा ।
तर्पणं तु हरेरेव (55)यतेरन्यत्र चोदितम् ॥ 33 ॥

समिद्धोमो बटोश्चैव स्मृत्वा विष्णुं हुताशने ।
(56)सर्ववर्णाश्रमैर्विष्णुरेक एवेज्यते सदा ।
रमाब्रह्मादयस्तस्य (57)परिवारत(58) एव तु ॥ 34 ॥

(59)`कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः(60) ।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात्' ॥ 35 ॥

`वेदाहमेतं पुरुषं महान्तं आदित्यवर्णं तमसस्तु पारे ।
सर्वाणि रूपाणि (61)विचिन्त्य धीरः नामानि (62)कृत्वाभिवदन्यदास्ते ॥ 36॥

धाता पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान्प्रदिशश्चतस्रः ।
तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते' ॥ 37 ॥

आनन्दतीर्थमुनिना व्यासवाक्यसमुद्धृतिः ।
सदाचारस्य विषये कृता सङ्क्षेपतः शुभा ॥ 38 ॥

अशेषकल्याणगुणनित्यानुभवसत्तनुः ।
अशेषदोषरहितः प्रीयतां पुरुषोत्तमः ॥ 39 ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः सदाचारस्मृतिः समाप्ता ॥

॥ इति सदाचारस्मृतिः ॥

॥ श्रीकृष्णार्पणमस्तु ॥

"https://sa.wikisource.org/w/index.php?title=सदाचारस्मृतिः&oldid=399743" इत्यस्माद् प्रतिप्राप्तम्