अग्निपुराणम्
















कौमुदव्रतं

अग्निरुवाच
कौमुदाख्यं मयोक्तञ्च चरेदाश्वयुजे सिते ।२०७.००१
हरिं यजेत्मासमेकमेकादश्यामुपोषितः ॥२०७.००१
आश्विने शुक्लपक्षेहमेकाहारी हरिं जपन् ।२०७.००२
मासमेकं भुक्तिमुक्त्यै करिष्ये कौमुदं व्रतं ॥२०७.००२
उपोष्य विष्णुं द्वादश्यां यजेद्देवं विलिप्य च ।२०७.००३
चन्दनागुरुकाश्मीरैः कमलोत्पलपुष्पकैः ॥२०७.००३
कल्हारैर्वाथ मालत्या दीपं तैलेन वाग्यतः ।२०७.००४
अहोरात्रं च नैवेद्यं पायसापूपमोदकैः ॥२०७.००४
ओं नमो वासुदेवाय विज्ञाप्याथ क्षमापयेत् ।२०७.००५
भोजनादि(१) द्विजे दद्याद्यावद्देवः प्रबुद्ध्यते ॥२०७.००५
तावन्मासोपवासः स्यादधिकं फलमप्यतः ।२०७.००६

इत्याग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमोऽध्यायः ॥
टिप्पणी
१ भोजनानि इति ग.. , ज.. च