अग्निपुराणम्
















श्रीरामावतारकथनम् सम्पाद्यताम्

नारद उवाच
रामः पस्पासरो गत्वा शोचन् स शर्वरीं ततः।
हनूमता स सूग्नीवं मित्रञ्चकार ह ।। १ ।।

सप्त तालन् विनिर्भिद्य शरेणैकेन पश्यतः।
पादेन दुन्दुभेः कायञ्चिक्षेप दशयोजनम् ।। २ ।।

तद्रिपुं बालिनं हत्वा भ्रातरं वैरसारिणम्।
किष्किन्धां कपिरज्यञ्च रुमान्तारां समर्पयत् ।। ३ ।।

ऋष्यमूकेहरीशायकिष्किन्धेशोऽब्रवीत्सच ।
सीतां त्वं प्राश्यसेयद्वत् तथा राम करोमिते ।। ४ ।।

तछ्रुत्वा माल्यवत्पृष्ठे चातुर्मास्यं चकारसः।
किष्किन्धायाञ्च सुग्रीवो यदा नायाति दर्शनम् ।। ५ ।।

तदाऽब्रवीत्तं रामोक्तं लक्षमणो व्रज राघवम्।
न स सङ्कुचितः पन्था येन बाली हतो गतः ।। ६ ।।

समये तिष्ठ सुग्रीव मा बालिपथमन्वगः।
सुग्रीव आह संसक्तो गतं कालं न बुद्धवान् ।। ७ ।।

इत्युक्त्वा स गतो रामं नत्वोवाच हरीश्वरः।
आनीता वानराः सर्वे सीतायाश्च गवेषणे ।। ८ ।।

त्वन्मतात् प्रेषयिष्यामि विचिन्वन्तु च जानकीम् ।
पूर्वादौ मासमायान्तु मासादूर्ध्वं निहन्मि तान् ।। ९ ।।

इत्युक्ता वानराः पूर्वपश्चमोत्तरमार्गगाः।
जग्मू रामं ससुग्रीवमपशयन्तस्तु जानकीम् ।। १० ।।

रामाङ्गुलीयं संगृह्य हनूमान् वानरैः सह।
दक्षिणे मागयामास सुप्रभाया गुहान्तिके ।। ११ ।।

मासादूर्ध्वञ्च विन्यस्ता अपश्यन्तस्तु जानकीम्।
ऊचुर्वृथामरिष्यामो जटायुर्द्धन्य एव सः ।। १२ ।।

सीतार्थे योऽत्यजत् प्राणान्रावणेन हतो रणे।
तच्छ्रु त्वा प्राह सम्पातिर्विहाय कपिभक्षणम् ।। १३ ।।

भ्राताऽसौ मे जटायुर्वै मयोड्डीनोऽर्कमण्डलम्।
अर्क तापाद्रक्षितोऽगाद् दग्धपक्षोऽहमभ्रगः ।। १४ ।।

रामवार्त्ताश्रवात् पक्षौ जातौ भूयोऽथ जानकीम्।
पश्याम्यशोकवनिकागतां लङ्कागतां किल ।। १५ ।।

शतयोजनचविश्तीर्णे लवणाब्धौ त्रिकूटके।
ज्ञात्वा रामं ससुग्रीवं वानराः कथयन्तु वै ।। १६ ।।

इत्यादिमहापुराणे आग्नेये रामायणे किष्किन्धाकाण्डर्णनं नाम अष्टमोऽध्यायः ।।