अष्टाध्यायी/सप्तमः अध्यायः

(अष्टाध्यायी ७ इत्यस्मात् पुनर्निर्दिष्टम्)
← अष्टाध्यायी ६ अष्टाध्यायी ७
अष्टाध्यायी
पाणिनि
अष्टाध्यायी ८ →
  1. अष्टाध्यायी १
  2. अष्टाध्यायी २
  3. अष्टाध्यायी ३
  4. अष्टाध्यायी ४
  5. अष्टाध्यायी ५
  6. अष्टाध्यायी ६
  7. अष्टाध्यायी ७
  8. अष्टाध्यायी ८

भाग ७.१ सम्पाद्यताम्


७.१.१ युवोरनाकौ ।
७.१.२ आयनेय्- ईणीयियः फढखछघां प्रत्यय आदीणाम् ।
७.१.३ झः अन्तः ।
७.१.४ अत् अभ्यस्तात् ।
७.१.५ आत्मनेपदेषु अनतः ।
७.१.६ शीङः रुट् ।
७.१.७ वेत्तेर्विभाषा ।
७.१.८ बहुलं छन्दसि ।
७.१.९ अतः भिसः ऐः ।
७.१.१० बहुलं छन्दसि ।
७.१.११ न इदम् अदसोरकोः ।
७.१.१२ टा- ङसि- ङसां इन आत्स्याः ।
७.१.१३ ङेर्यः ।
७.१.१४ सर्वनाम्नः स्मै ।
७.१.१५ ङसि- ङ्योः स्मात्स्मिनौ ।
७.१.१६ पूर्व आदिभ्यः नवह्यः आ ।
७.१.१७ जसः शी ।
७.१.१८ औङः आपः ।
७.१.१९ नपुंसकात् च ।
७.१.२० जः शसोः शिः ।
७.१.२१ अष्टाभ्यः औश् ।
७.१.२२ षड्भ्यः लुक् ।
७.१.२३ सु अमोर्नपुंसकात् ।
७.१.२४ अतः अं ।
७.१.२५ अद्ड् डतर आदिभ्यः पञ्चभ्यः ।
७.१.२६ न इतरात् छन्दसि ।
७.१.२७ युष्मद् अस्मद्भ्यां ङसः अश् ।
७.१.२८ ङेप्रथमयोरं ।
७.१.२९ शसः न ।
७.१.३० भ्यसः भ्यं ।
७.१.३१ पञ्चम्याः अत् ।
७.१.३२ एकवचनस्य च ।
७.१.३३ सामः आकं ।
७.१.३४ आतः औ णलः ।
७.१.३५ तुह्योः तातङ् आशिषि न्यारयां ।
७.१.३६ विदेः शतुर्वसुः ।
७.१.३७ संआसे अनञ्पूर्वे क्त्वः ल्यप् ।
७.१.३८ क्त्वा अपि छन्दसि ।
७.१.३९ सुपां सुलुक्पूर्वसवर्ण आआत्शेया- डा- ड्यायाच् आलः ।
७.१.४० अमः मश् ।
७.१.४१ लोपः तः आत्मनेपदेषु ।
७.१.४२ ध्वमः ध्वात् ।
७.१.४३ यजध्वैनं इति च ।
७.१.४४ तस्य तात् ।
७.१.४५ तप्तनप्तनथणाः च ।
७.१.४६ इत् अन्तः मसि ।
७.१.४७ क्त्वः यक् ।
७.१.४८ इष्- ट्वीनं इति च ।
७.१.४९ स्नात्वी आदयः च ।
७.१.५० आत् जसेरसुक् ।
७.१.५१ अश्वक्षीरवृषलवणाणां आत्मप्रीतौ क्यचि ।
७.१.५२ आमि सर्वनाम्नः सुट् ।
७.१.५३ त्रेः त्रयः ।
७.१.५४ ह्रस्वनदी आपः नुट् ।
७.१.५५ षट्चतुर्भ्यः च ।
७.१.५६ श्रीग्रामण्योः छन्दसि ।
७.१.५७ गोः पाद अन्ते ।
७.१.५८ इत् इतः नुं धातोः ।
७.१.५९ शे मुचादीणां ।
७.१.६० मस्जिनशोर्झलि ।
७.१.६१ रधिजभोरचि ।
७.१.६२ न इटि अलिटि रधेः ।
७.१.६३ रभेरशप् लिटोः ।
७.१.६४ लभेः च ।
७.१.६५ आङः यि ।
७.१.६६ उपात् प्रशंशायां ।
७.१.६७ उपसर्गात् खल्घञोः ।
७.१.६८ न सुदुर्भ्यां केवलाभ्यां ।
७.१.६९ विभाषा चिण्- णमुलोः ।
७.१.७० उक् इतचां सर्वनामस्थाने अधातोः ।
७.१.७१ युजेरसंआसे ।
७.१.७२ नपुंसकस्य झल् अचः ।
७.१.७३ इकः अचि विभक्तौ ।
७.१.७४ तृतीया आदिषु भाषितपुंस्कात् पुंवत् आलवस्य ।
७.१.७५ अस्थिदधिसक्थि अक्ष्- णां अनङ् उदात्तः ।
७.१.७६ छन्दसि अपि दृश्यते ।
७.१.७७ ई च द्विवचने ।
७.१.७८ न अभ्यस्तात्शतुः ।
७.१.७९ वा नपुंसकस्य ।
७.१.८० आत् शीनद्योर्नुं ।
७.१.८१ शप्श्यनोर्नित्यं ।
७.१.८२ सौ अनडुहः ।
७.१.८३ दृश् स्ववः स्वतवसां छन्दसि ।
७.१.८४ दिवः औत् ।
७.१.८५ पथि(न्)मथि(न्)ऋभुक्षां आत् ।
७.१.८६ इतः अत् सर्वनामस्थाने ।
७.१.८७ थः न्थः ।
७.१.८८ भस्य टेर्लोपः ।
७.१.८९ पुंसः असुङ् ।
७.१.९० गोतः ण्- इत् ।
७.१.९१ णल् उत्तमः वा ।
७.१.९२ सख्युरसम्बुद्धौ ।
७.१.९३ अनङ् सौ ।
७.१.९४ ऋत् उशनः पुरुदंशसनेहसां च ।
७.१.९५ तृच् वत् क्रोष्- टुः ।
७.१.९६ स्त्रियां च ।
७.१.९७ विभाषा तृतीयाआदिषु अचि ।
७.१.९८ चतुरनडुहोरां उदात्तः ।
७.१.९९ अं सम्बुद्धौ ।
७.१.१०० ॠतः इत् धातोः ।
७.१.१०१ उपधायाः च ।
७.१.१०२ उत् ओष्ठ्यपूर्वस्य ।
७.१.१०३ बहुलं छन्दसि ।

भाग ७.२ सम्पाद्यताम्


७.२.१ सिचि वृद्धिः परस्मैपदेषु ।
७.२.२ अतः र्ल अन्तस्य ।
७.२.३ वदव्रजहलन्तस्य अचः ।
७.२.४ न इटि ।
७.२.५ ह्म्य् अन्त क्षणश्वसजागृ- णिश्वि एत् इतां ।
७.२.६ ऊर्णोतेर्विभाषा ।
७.२.७ अतः हलादेर्लघोः ।
७.२.८ न इट् वशि कृति ।
७.२.९ तितुत्रतथसिसुसरकसेषु च ।
७.२.१० एक अचः उपदेशे अनुदात्तात् ।
७.२.११ श्रि उकः किति ।
७.२.१२ सनि ग्रहगुहोः च ।
७.२.१३ कृसृभृवृस्तुद्रुस्रुश्रुवः लिटि ।
७.२.१४ श्वि ईत् इत् अः निष्ठायां ।
७.२.१५ यस्य विभाषा ।
७.२.१६ आत् इत् अः च ।
७.२.१७ विभाषा भाव आदिकर्मणोः ।
७.२.१८ क्षुब्धस्वान्तध्वान्तलग्नम्लिष्- टविरिब्धफाण्- टबा- ढानि मन्थमनः तमः सक्त अविस्पष्- टस्वर अणायासभृशेषु ।
७.२.१९ धृसिशसी वैयात्ये ।
७.२.२० दृ- ढः स्थूलबलयोः ।
७.२.२१ प्रभौ परिवृ- ढः ।
७.२.२२ कृच्छ्र गहनयोः कषः ।
७.२.२३ घुषिरविशब्दने ।
७.२.२४ अर्देः सम् निविभ्यः ।
७.२.२५ अभेः च आविदूर्ये ।
७.२.२६ णेरध्ययने वृत्तं ।
७.२.२७ वा दान्तशान्तपूर्- णदस्तस्पष्- टछन्नज्ञप्ताः ।
७.२.२८ रुषि अमत्वरसंघुष आस्वणां ।
७.२.२९ हृषेर्लोमसु ।
७.२.३० अपचितः च ।
७.२.३१ ह्रु ह्वरेः छन्दसि ।
७.२.३२ अपरिह्वृतः च ।
७.२.३३ सोमे ह्वरितः ।
७.२.३४ ग्रसितस्कभितस्तभित उत्तभित चत्तविकस्तविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीर्- उज्ज्वलितिक्षरितिक्षमितिवमिति अमिति इतिच ।
७.२.३५ आर्धधातुकस्य इट् वलादेः ।
७.२.३६ स्नुक्रमोरणात्मनेपदनिमित्ते ।
७.२.३७ ग्रहः अलिटि दीर्घः ।
७.२.३८ वृ ॠतः वा ।
७.२.३९ न लिङि ।
७.२.४० सिचि च परस्मैपदेषु ।
७.२.४१ इट् सनि वा ।
७.२.४२ लिङ्सिचोरात्मनेपदेषु ।
७.२.४३ ऋतः च संयोग आदेः ।
७.२.४४ स्वरतिसूतिसूयतिधूञ् ऊत् इतः वा ।
७.२.४५ रध आदिभ्यः च ।
७.२.४६ निरः कुषः ।
७.२.४७ इट् निष्ठायां ।
७.२.४८ ति इषसहलुभरुषरिषः ।
७.२.४९ सनि इव् अन्त ऋधभ्रस्जदन्भुश्रिस्वृयु ऊर्णुभरज्ञपिसणां ।
७.२.५० क्लिशः क्त्वानिष्ठयोः ।
७.२.५१ पूङः च ।
७.२.५२ वसति क्षुधोरिट् ।
७.२.५३ अञ्चेः पूजायां ।
७.२.५४ लुभः विमोचने ।
७.२.५५ जृलपॄव्रश्च्योः क्त्वि ।
७.२.५६ उत् इतः वा ।
७.२.५७ से असिचि कृतचृतछृदतृदनृतः ।
७.२.५८ गमेरिट् परस्मैपदेषु ।
७.२.५९ न वृत् भ्यश्चतुर्भ्यः ।
७.२.६० तासि च क्ल्पः ।
७.२.६१ अचः तस्वत् थलि अनिटः नित्यं ।
७.२.६२ उपदेशे अत् वतः ।
७.२.६३ ऋतः भारद्वाजस्य ।
७.२.६४ बभूथ आततन्थजगृभ्मववर्थ ति निगमे ।
७.२.६५ विभाषा सृजिदृषोः ।
७.२.६६ इट् अत्ति अर्ति व्ययतिणां ।
७.२.६७ वसु एक अच् आत् घसां ।
७.२.६८ विभाषा गमहनविदविशां ।
७.२.६९ सनिंससनिवांसं ।
७.२.७० ऋत् हनोः स्ये ।
७.२.७१ अञ्जेः सिचि ।
७.२.७२ स्तुसुधूञ्भ्यः परस्मैपदेषु ।
७.२.७३ यमरमनम आतां सक् च ।
७.२.७४ स्मिपूङ् ऋ अञ्जू अशां सनि ।
७.२.७५ किरः च पञ्चभ्यः ।
७.२.७६ रुदादिभ्यः सार्वधतुके ।
७.२.७७ ईशः से ।
७.२.७८ ईड जनोर्ध्वे च ।
७.२.७९ लिङः सलोपः अनन्त्यस्य ।
७.२.८० अतः या इयः ।
७.२.८१ आतः ङ्- इतः ।
७.२.८२ आने मुक् ।
७.२.८३ ईत् आसः ।
७.२.८४ अष्तनः आ विभक्तौ ।
७.२.८५ रायः हलि ।
७.२.८६ युष्मद् अस्मदोरणादेशे ।
७.२.८७ द्वितीयायां च ।
७.२.८८ प्रथमायाः च द्विवचने भाषायां ।
७.२.८९ यः अचि ।
७.२.९० शेषे लोपः ।
७.२.९१ मपर्यन्तस्य ।
७.२.९२ युव आवौ द्विवचने ।
७.२.९३ यूववयौ जसि ।
७.२.९४ त्व अहौ सौ ।
७.२.९५ तुभ्यमह्यौ ङयि ।
७.२.९६ तवममौ ङसि ।
७.२.९७ त्वमौ एकवचने ।
७.२.९८ प्रतय उत्तरपदयोः च ।
७.२.९९ त्रिचतुरोः स्त्रियां तिसृचत्सृ ।
७.२.१०० अचि र ऋतः ।
७.२.१०१ जरायाः जरसन्यतरस्यां ।
७.२.१०२ त्यदादीणां अः ।
७.२.१०३ किमः कः ।
७.२.१०४ कु तिहोः ।
७.२.१०५ क्व अति ।
७.२.१०६ तदोः सः सौ अनन्त्ययोः ।
७.२.१०७ अदसः औ सुलोपः च ।
७.२.१०८ इदमः मः ।
७.२.१०९ दः च ।
७.२.११० यः सौ ।
७.२.१११ इदः अय् पुंसि ।
७.२.११२ अन आपि अकः ।
७.२.११३ हलि लोपः ।
७.२.११४ मृजेर्वृद्धिः ।
७.२.११५ अचः ञ्- ण्- इति ।
७.२.११६ अतः उपधायाः ।
७.२.११७ तद्धितेषु अचां आदेः ।
७.२.११८ किति च ।

भाग ७.३ सम्पाद्यताम्


७.३.१ देविकाशिंशपादित्यवाह्दीर्घसत्त्रश्रेयसां आत् ।
७.३.२ केकयमित्रयुप्रलयाणां य आदेरियः ।
७.३.३ न य्वाभ्यां पद अन्ताभ्याम् पूर्वौ तु ताभ्याम् ऐच् ।
७.३.४ द्वार आदीणां च ।
७.३.५ न्यग्रोधस्य च केवलस्य ।
७.३.६ न कर्मव्यतिहारे ।
७.३.७ सु आगत आदीणां च ।
७.३.८ श्व(न्)आदेरिञि ।
७.३.९ पद अन्तस्य अन्यतरस्यां ।
७.३.१० उत्तरपदस्य ।
७.३.११ अवयवात् ऋतोः ।
७.३.१२ सुसर्व अर्धात् जनपदस्य ।
७.३.१३ दिशः अमद्रा- णां ।
७.३.१४ प्राचां ग्रामनगरा- णां ।
७.३.१५ संख्यायाः संवत्सरसंख्यस्य च ।
७.३.१६ वर्षस्य अभविष्यति ।
७.३.१७ परिमाण अन्तस्य असंज्ञाशाणयोः ।
७.३.१८ जे प्रोष्ठपदाणां ।
७.३.१९ हृद्भगसिन्धु अन्ते पूर्वादय च ।
७.३.२० अनुशतिक आदीनां च ।
७.३.२१ देवताद्वंद्वे च ।
७.३.२२ न इन्द्रस्य परस्य ।
७.३.२३ दीर्घात् च वरुणस्य ।
७.३.२४ प्राचां नगर अन्ते ।
७.३.२५ जङ्गलधेनुवलज अन्तस्य विभाषितं उत्तरम् ।
७.३.२६ अर्धात् परिमा- णस्य पीर्वस्य तु वा ।
७.३.२७ न अतः परस्य ।
७.३.२८ प्रवाहणस्य ढे ।
७.३.२९ तत्प्रत्ययस्य च ।
७.३.३० नञः शुचि ईश्वरक्षेत्रज्ञकुशलनिपुणाणां ।
७.३.३१ यथातथयथापुरयोः पर्याये ।
७.३.३२ हनः तः अचिण्- णलोः ।
७.३.३३ आतः युक् चिण्कृतोः ।
७.३.३४ न उदात्त उपदेशस्य म न्तय अणाअमेः ।
७.३.३५ जनिवध्योः च ।
७.३.३६ अर्तिह्रीव्लीरीक्नूयीक्स्मायी आतां पुक् णौ ।
७.३.३७ शाछासाह्वाव्यावेपां युक् ।
७.३.३८ वः विधूनने जुक् ।
७.३.३९ लीलोर्नुक् लुकौ न्यारयां स्नेहैपातने ।
७.३.४० भियः हेतुभये षुक् ।
७.३.४१ स्फायः वः ।
७.३.४२ शदेरगतौ तः ।
७.३.४३ रुहः पः अन्यतरस्यां ।
७.३.४४ प्रत्ययस्थात् कात् पूर्वस्य तः इत् आपि असुपः ।
७.३.४५ न यासयोः ।
७.३.४६ उदीचां आतः स्थाने यकपूर्वायाः ।
७.३.४७ भस्त्रा एषा अजा- ज्ञाद्वास्वा नञ्- ऊर्वा- णां अपि ।
७.३.४८ अभाषितपुंस्कात् च ।
७.३.४९ आत् आचार्या- णां ।
७.३.५० ठस्य इकः ।
७.३.५१ इसुसुक्त अन्तात् कः ।
७.३.५२ चजोः कु घ् इत् ण्यतोः ।
७.३.५३ न्यङ्कु आदीणां च ।
७.३.५४ हः हन्तेर्ञ्- ण्- इत्नेषु ।
७.३.५५ अभ्यासात् च ।
७.३.५६ हेरचङि ।
७.३.५७ सन्लिटोर्जेः ।
७.३.५८ विभाषा चेः ।
७.३.५९ न कु आदेः ।
७.३.६० अजिवृज्योः च ।
७.३.६१ भुजन्युब्जौ पाणि उपतापयोः ।
७.३.६२ प्रयाज अनुयाजौ यज्ञ ङ्गे ।
७.३.६३ वञ्चेर्गतौ ।
७.३.६४ ओकः उचः के ।
७.३.६५ ण्ये आवश्यके ।
७.३.६६ यजयाचरुचप्रवच ऋचः च ।
७.३.६७ वचः अशब्दसंज्नायां ।
७.३.६८ प्रयोज्यनियोज्यौ शक्य अर्थे ।
७.३.६९ भोज्यं भक्ष्ये ।
७.३.७० घोर्लोपः लेटि वा ।
७.३.७१ ओतः श्यनि ।
७.३.७२ क्सस्य अचि ।
७.३.७३ लुक् वा दुहदिहलिहगुहां आत्मनेअदे दन्त्ये ।
७.३.७४ शंआं अष्टाणां दीर्घः श्यनि ।
७.३.७५ ष्ठिवुक्लमिआचंआं श्- इति ।
७.३.७६ क्रमः परस्मपदेषु ।
७.३.७७ इषुगमियंआं छः ।
७.३.७८ पाघ्राध्मास्थाम्नादाण्दृशि अर्तिसर्तिशदसदां पिबजिघ्रधमतिष्थमनयच्छपश्यऋच्छधौशीयसीदाः ।
७.३.७९ ज्ञाजनोर्जा ।
७.३.८० पूआदीणां ह्रस्वः ।
७.३.८१ मीनातेर्निगमे ।
७.३.८२ मिदेर्गुणः ।
७.३.८३ जुसि च ।
७.३.८४ सार्वधातुक आर्धहातुअयः ।
७.३.८५ जाग्रः अविचिण्- णल्- ङ्- इत्सु ।
७.३.८६ पुक् अन्तलघु उपधस्य च ।
७.३.८७ न अभ्यस्तस्य अचि पिति सार्वधातुके ।
७.३.८८ भूसुवोः तिङि ।
७.३.८९ उतः वृद्धिर्लुकि हलि ।
७.३.९० ऊर्णोतेर्विभाषा ।
७.३.९१ गुणः अपृक्ते ।
७.३.९२ तृणहः इं ।
७.३.९३ ब्रुवः ईट् ।
७.३.९४ यङः वा ।
७.३.९५ तुरुस्तुशमि अमः सार्वधातुके ।
७.३.९६ अस्तिसिचः अपृक्ते ।
७.३.९७ बहुलं छन्दसि ।
७.३.९८ रुदः च पञ्चभ्यः ।
७.३.९९ अट् गार्ग्यगालवयोः ।
७.३.१०० अदः सर्वेषां ।
७.३.१०१ अतः दीर्घः यञि ।
७.३.१०२ सुपि च ।
७.३.१०३ बहुवचने झलि एत् ।
७.३.१०४ ओसि च ।
७.३.१०५ आङि च आपः ।
७.३.१०६ सम्बुद्धौ च ।
७.३.१०७ अम्बा अर्थनद्योर्ह्रस्वः ।
७.३.१०८ ह्रस्वस्य गुणः ।
७.३.१०९ जसि च ।
७.३.११० ऋतः ङिसर्वनामस्थानयोः ।
७.३.१११ घेर्ङ्- इति ।
७.३.११२ आट् नद्याः ।
७.३.११३ याट् आपः ।
७.३.११४ सर्वनाम्नः स्याट् ह्रस्वः ह् च ।
७.३.११५ विभाषा द्वितीयातृ- ईयाह्यां ।
७.३.११६ ङेरां नदी आप् नीभ्यः ।
७.३.११७ इत् उत् भ्यां ।
७.३.११८ औत् ।
७.३.११९ अत् च घेः ।
७.३.१२० आङः ना अस्त्रियां ।

भाग ७.४ सम्पाद्यताम्


७.४.१ णौ चङि उपधायाः ह्रस्वः ।
७.४.२ न अच् लोपि(न्)शासु ऋत् इतां ।
७.४.३ भ्राजभासभाषदीपजीवमीलपीडां अन्यारयाम् ।
७.४.४ लोपः पिबतेरीत् च अभ्यासस्य ।
७.४.५ तिष्ठतेरित् ।
७.४.६ जिघ्रतेर्वा ।
७.४.७ उरृत् ।
७.४.८ नित्यं छन्दसि ।
७.४.९ दयतेर्दिगि लिटि ।
७.४.१० ऋतः च संयोग आदेर्गुणः ।
७.४.११ ऋच्छति ऋ ॠतां ।
७.४.१२ शॄदॄपॄआं ह्रस्वः वा ।
७.४.१३ के अणः ।
७.४.१४ न कपि ।
७.४.१५ आपः अन्यतरस्यां ।
७.४.१६ ऋदृशः अङि गुणः ।
७.४.१७ अस्यतेः थुक् ।
७.४.१८ श्वयतेरः ।
७.४.१९ पतः पुं ।
७.४.२० वचः उं ।
७.४.२१ शीङः सार्वध्दातुके गुणः ।
७.४.२२ अयङ् यि क्- ङ्- इति ।
७.४.२३ उपसर्गात् ह्रस्वः ऊहतेः ।
७.४.२४ एतेर्लिङि ।
७.४.२५ अकृत्सार्वधातुकयोः दीर्घः ।
७.४.२६ च्व् औ च ।
७.४.२७ रीङ् ऋतः ।
७.४.२८ रिङ् श्सयक्लिङ्क्षु ।
७.४.२९ गुणः अर्तिसंयोगआद्योः ।
७.४.३० यङि च ।
७.४.३१ ई घ्राध्मोः ।
७.४.३२ अस्य च्वौ ।
७.४.३३ खचि च ।
७.४.३४ अशनाय उदन्यध्दनायाः बुभ्क्षापिपासागर्धेषु ।
७.४.३५ न छन्दसि अपुत्रस्य ।
७.४.३६ दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति ।
७.४.३७ अश्व अघस्य आत् ।
७.४.३८ देवसुम्नयोर्यजुषि काठके ।
७.४.३९ कवि अध्वरपृतनस्य ऋचि लोपः ।
७.४.४० द्यतिस्यतिमास्थां इत् ति किति ।
७.४.४१ शाछोरन्यतरस्यां ।
७.४.४२ दधातेर्हिः ।
७.४.४३ जहातेश्च क्त्वि ।
७.४.४४ विभाषा छन्दसि ।
७.४.४५ सुधितवसुधितनेमधितधिष्वधिषीय च ।
७.४.४६ दः दद् घोः ।
७.४.४७ अचः उपसर्गात् तः ।
७.४.४८ अपः भि ।
७.४.४९ सः सि आर्धधातुके ।
७.४.५० तासस्त्योर्लोपः ।
७.४.५१ रि च ।
७.४.५२ ह एति ।
७.४.५३ यि इवर्णयोर्दीधीवेव्योः ।
७.४.५४ सनि मीमा- घुरभलभशकपतपदां अचः इः ।
७.४.५५ आप्- ज्ञपि ऋधां ईत् ।
७.४.५६ दम्भः इत् च ।
७.४.५७ मुचः अकर्मकस्य गुणः वा ।
७.४.५८ अत्र लोपः अभ्यासस्य ।
७.४.५९ ह्रस्वः ।
७.४.६० हलादिः शेषः ।
७.४.६१ शर्पूर्वाः खयः ।
७.४.६२ कुहोः चुः ।
७.४.६३ न कवतेर्यङि ।
७.४.६४ कृषेश् छन्दसि ।
७.४.६५ दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्ते अलर्षिआपणीफणत्संसनिष्यदत्करिक्रत्कनिक्रदत्भरिभ्रत्दविध्वतः दविद्युतत्तरित्रतः सरीसृपतम्वरीवृजत्मर्मृज्य आगनीगन्ति इति च ।
७.४.६६ उरत् ।
७.४.६७ द्युतिस्वाप्योः सम्प्रसारणं ।
७.४.६८ व्यथः लिटि ।
७.४.६९ दीर्घः इणः किति ।
७.४.७० अतः आदेः ।
७.४.७१ तस्मात् नुट् द्विहलः ।
७.४.७२ अश्नोतेः च ।
७.४.७३ भवतेरः ।
७.४.७४ ससूव इति निगमे ।
७.४.७५ निजां त्रया- णां गुणः श्लौ ।
७.४.७६ भृञां इत् ।
७.४.७७ अर्तिपिपर्त्योश्च ।
७.४.७८ बहुलं छन्दसि ।
७.४.७९ सनि अतः ।
७.४.८० ओः पुयण् जि अपरे ।
७.४.८१ स्रवतिशृ- णोतिद्रवतिप्रवतिप्लवतिच्यवतीणां वा ।
७.४.८२ गुणः यङ्लुकोः ।
७.४.८३ दीर्घः अकितः ।
७.४.८४ नीक् वञ्चुस्रन्सुध्वन्सुभ्रन्शुकसपतपदस्कन्दां ।
७.४.८५ नुक् अतः अनुनासिक न्तस्य ।
७.४.८६ जपजभदहदशभञ्जपश्सां च ।
७.४.८७ चरफलोः च ।
७.४.८८ उत् परस्य अतः ।
७.४.८९ ति च ।
७.४.९० रीक् ऋत् उपधस्य च ।
७.४.९१ रुक् रिकौ च लुकि ।
७.४.९२ ऋतः च ।
७.४.९३ सन्वत् लघुनि चङ्परे अनच् लोपे ।
७.४.९४ दीर्घः लघोः ।
७.४.९५ अत् स्मृद् ऋलपॄत्वरप्रथम्रदस्त् ऋलपॄस्पशां ।
७.४.९६ विभाषा वेष्टिचेष्ट्योः ।
७.४.९७ ई च गणः ।