← सूक्तं ९.११ ऋग्वेदः - मण्डल ९
सूक्तं ९.१२
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१३ →
दे. पवमानः सोमः। गायत्री।


सोमा असृग्रमिन्दवः सुता ऋतस्य सादने ।
इन्द्राय मधुमत्तमाः ॥१॥
अभि विप्रा अनूषत गावो वत्सं न मातरः ।
इन्द्रं सोमस्य पीतये ॥२॥
मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
सोमो गौरी अधि श्रितः ॥३॥
दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
सोमो यः सुक्रतुः कविः ॥४॥
यः सोमः कलशेष्वाँ अन्तः पवित्र आहितः ।
तमिन्दुः परि षस्वजे ॥५॥
प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
जिन्वन्कोशं मधुश्चुतम् ॥६॥
नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः ।
हिन्वानो मानुषा युगा ॥७॥
अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति ।
विप्रस्य धारया कविः ॥८॥
आ पवमान धारय रयिं सहस्रवर्चसम् ।
अस्मे इन्दो स्वाभुवम् ॥९॥


सायणभाष्यम्

‘सोमा असृग्रम्' इति नवर्चं द्वादशं सूक्तम् । ऋष्यायाः पूर्ववत् । ‘सोमा असृग्रम्' इत्यनुक्रान्तम् । उक्तो विनियोगः ।।


सोमा॑ असृग्र॒मिंद॑वः सु॒ता ऋ॒तस्य॒ साद॑ने ।

इंद्रा॑य॒ मधु॑मत्तमाः ॥१

सोमाः॑ । अ॒सृ॒ग्र॒म् । इन्द॑वः । सु॒ताः । ऋ॒तस्य॑ । सद॑ने ।

इन्द्रा॑य । मधु॑मत्ऽतमाः ॥१

सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । सदने ।

इन्द्राय । मधुमत्ऽतमाः ॥१

“सुताः अभिषुताः “मधुमत्तमाः अतिशयेन मधुमन्तः “इन्दवः “सोमाः “ऋतस्य यज्ञस्य “सादने गृहे "इन्द्राय इन्द्रार्थम् “असृग्रं सृज्यन्ते ।।


अ॒भि विप्रा॑ अनूषत॒ गावो॑ व॒त्सं न मा॒तरः॑ ।

इंद्रं॒ सोम॑स्य पी॒तये॑ ॥२

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । गावः॑ । व॒त्सम् । न । मा॒तरः॑ ।

इन्द्र॑म् । सोम॑स्य । पी॒तये॑ ॥२

अभि । विप्राः । अनूषत । गावः । वत्सम् । न । मातरः ।

इन्द्रम् । सोमस्य । पीतये ॥२

“विप्राः मेधाविनः “सोमस्य “पीतये पानाय “इन्द्रं “मातरः जनयित्र्यः “गावः “वत्सं “न यथा वत्सं प्रति तद्वत् "अभि “अनूषत अभिशब्दयन्ति ।।


म॒द॒च्युत्क्षे॑ति॒ साद॑ने॒ सिंधो॑रू॒र्मा वि॑प॒श्चित् ।

सोमो॑ गौ॒री अधि॑ श्रि॒तः ॥३

म॒द॒ऽच्युत् । क्षे॒ति॒ । सद॑ने । सिन्धोः॑ । ऊ॒र्मा । वि॒पः॒ऽचित् ।

सोमः॑ । गौ॒री इति॑ । अधि॑ । श्रि॒तः ॥३

मदऽच्युत् । क्षेति । सदने । सिन्धोः । ऊर्मा । विपःऽचित् ।

सोमः । गौरी इति । अधि । श्रितः ॥३

“मदच्युत् मदकरस्य रसस्य च्यावयिता सोमः “सादने । संहितायां दीर्घश्छान्दसः । स्थाने “क्षेति निवसति । एतदेव विवृणोति । “सिन्धाः नद्याः “ऊर्मा ऊर्मौ तरङ्गे। वसतीवरीष्वित्यर्थः । “विपश्चित् विद्वान् “सोमः “गौरी “अधि गौर्यामधि । अधीति सप्तम्यर्थानुवादः। माध्यमिकायां वाचि । ‘गौरी गान्धर्वी ' इति वाङ्नामसु पाठात् । “श्रितः निवसति ॥


दि॒वो नाभा॑ विचक्ष॒णोऽव्यो॒ वारे॑ महीयते ।

सोमो॒ यः सु॒क्रतुः॑ क॒विः ॥४

दि॒वः । नाभा॑ । वि॒ऽच॒क्ष॒णः । अव्यः॑ । वारे॑ । म॒ही॒य॒ते॒ ।

सोमः॑ । यः । सु॒ऽक्रतुः॑ । क॒विः ॥४

दिवः । नाभा । विऽचक्षणः । अव्यः । वारे । महीयते ।

सोमः । यः । सुऽक्रतुः । कविः ॥४

"यः “सुक्रतुः सुप्रज्ञः “कविः क्रान्तकर्मा “विचक्षणः विद्रष्टा सः “सोमः “दिवः अन्तरिक्षस्य “नाभा नाभौ नाभिभूते “अव्यः अवेः “वारे वाले “महीयते पूज्यते । पूयमानः स्तूयत इत्यर्थः ॥


यः सोमः॑ क॒लशे॒ष्वाँ अं॒तः प॒वित्र॒ आहि॑तः ।

तमिंदुः॒ परि॑ षस्वजे ॥५

यः । सोमः॑ । क॒लशे॑षु । आ । अ॒न्तरिति॑ । प॒वित्रे॑ । आऽहि॑तः ।

तम् । इन्दुः॑ । परि॑ । स॒स्व॒जे॒ ॥५

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आऽहितः ।

तम् । इन्दुः । परि । सस्वजे ॥५

“यः “सोमः “कलशेषु कुम्भेषु “आ आस्ते यश्च “पवित्र पवित्रस्य “अन्तः मध्ये “आहितः निहितः “तं स्वांशभूतं सोमम् “इन्दुः सोमो देवः “परि “षस्वजे प्रविशति ॥ ॥ ३८ ॥


प्र वाच॒मिंदु॑रिष्यति समु॒द्रस्याधि॑ वि॒ष्टपि॑ ।

जिन्व॒न्कोशं॑ मधु॒श्चुतं॑ ॥६

प्र । वाच॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । स॒मु॒द्रस्य॑ । अधि॑ । वि॒ष्टपि॑ ।

जिन्व॑न् । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥६

प्र । वाचम् । इन्दुः । इष्यति । समुद्रस्य । अधि । विष्टपि ।

जिन्वन् । कोशम् । मधुऽश्चुतम् ॥६

“इन्दुः सोमः “मधुश्चुतं मधुनश्च्यावकं “कोशं मेघम् । असुरः कोशः' इति मेघनामसु पाठात् । “जिन्वन् प्रीणयन् “समुद्रस्य अन्तरिक्षस्य “अधि “विष्टपि विष्टब्धे स्थाने “वाचं “प्र “इष्यति प्रेरयति । पवित्रे पूयमानः शब्दं करोतीत्यर्थः ॥


नित्य॑स्तोत्रो॒ वन॒स्पति॑र्धी॒नामं॒तः स॑ब॒र्दुघः॑ ।

हि॒न्वा॒नो मानु॑षा यु॒गा ॥७

नित्य॑ऽस्तोत्रः । वन॒स्पतिः॑ । धी॒नाम् । अ॒न्तरिति॑ । स॒बः॒ऽदुघः॑ ।

हि॒न्वा॒नः । मानु॑षा । यु॒गा ॥७

नित्यऽस्तोत्रः । वनस्पतिः । धीनाम् । अन्तरिति । सबःऽदुघः ।

हिन्वानः । मानुषा । युगा ॥७

“नित्यस्तोत्रः संततस्तोत्रः "सबर्दुघः अमृतस्य दोग्धा “वनस्पतिः वनानां पालयिता सोमः “मानुषा मानुषाणि "युगा युगानि अहीनैकाहात्मकानि “हिन्वानः प्रीणयन् “धीनां कर्मणाम् “अन्तः मध्ये निवसतीत्यर्थः ॥


अ॒भि प्रि॒या दि॒वस्प॒दा सोमो॑ हिन्वा॒नो अ॑र्षति ।

विप्र॑स्य॒ धार॑या क॒विः ॥८

अ॒भि । प्रि॒या । दि॒वः । प॒दा । सोमः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ ।

विप्र॑स्य । धार॑या । क॒विः ॥८

अभि । प्रिया । दिवः । पदा । सोमः । हिन्वानः । अर्षति ।

विप्रस्य । धारया । कविः ॥८

“कविः क्रान्तकर्मा “सोमः “दिवः अन्तरिक्षात् “हिन्वानः प्रेर्यमाणः “विप्रस्य मेधाविनः स्वस्य “धारया “प्रिया प्रियाणि "पदा पदानि स्थानानि “अभि “अर्षति अभिगच्छति ॥


आ प॑वमान धारय र॒यिं स॒हस्र॑वर्चसं ।

अ॒स्मे इं॑दो स्वा॒भुवं॑ ॥९

आ । प॒व॒मा॒न॒ । धा॒र॒य॒ । र॒यिम् । स॒हस्र॑ऽवर्चसम् ।

अ॒स्मे इति॑ । इ॒न्दो॒ इति॑ । सु॒ऽआ॒भुव॑म् ॥९

आ । पवमान । धारय । रयिम् । सहस्रऽवर्चसम् ।

अस्मे इति । इन्दो इति । सुऽआभुवम् ॥९

हे "पवमान “इन्दो सोम त्वं सहस्रवर्चसं बहुदीप्तिं "स्वाभुवं शोभनभवनं “रयिं धनम् “अस्मे अस्मासु “धारय । प्रक्षिपेत्यर्थः ॥ ॥ ३९ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये षष्ठाष्टके सप्तमोऽध्यायः ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१२&oldid=208514" इत्यस्माद् प्रतिप्राप्तम्