← सूक्तं ९.१७ ऋग्वेदः - मण्डल ९
सूक्तं ९.१८
कश्यपोऽसितो देवलो वा।
सूक्तं ९.१९ →
दे. पवमानः सोमः। गायत्री।


परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
मदेषु सर्वधा असि ॥१॥
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
मदेषु सर्वधा असि ॥२॥
तव विश्वे सजोषसो देवासः पीतिमाशत ।
मदेषु सर्वधा असि ॥३॥
आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।
मदेषु सर्वधा असि ॥४॥
य इमे रोदसी मही सं मातरेव दोहते ।
मदेषु सर्वधा असि ॥५॥
परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।
मदेषु सर्वधा असि ॥६॥
स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।
मदेषु सर्वधा असि ॥७॥


सायणभाष्यम्

‘ परि सुवानः' इति सप्तर्चमष्टादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘परि सुवानः सप्त' इत्यनुक्रान्तम् । गतो विनियोगः ॥


परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः ।

मदे॑षु सर्व॒धा अ॑सि ॥१

परि॑ । सु॒वा॒नः । गि॒रि॒ऽस्थाः । प॒वित्रे॑ । सोमः॑ । अ॒क्षा॒रिति॑ ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥१

परि । सुवानः । गिरिऽस्थाः । पवित्रे । सोमः । अक्षारिति ।

मदेषु । सर्वऽधाः । असि ॥१

अयं “सोमः “पवित्रे “परि “अक्षाः परिक्षरति । “सुवानः सूयमानः “गिरिष्ठाः गिरिस्थायी । ग्रावसु वर्तमान इत्यर्थः । स त्वं “मदेषु मादकेषु सोतृषु “सर्वधा “असि सर्वस्य धाता दाता वा भवसि ॥


त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमंध॑सः ।

मदे॑षु सर्व॒धा अ॑सि ॥२

त्वम् । विप्रः॑ । त्वम् । क॒विः । मधु॑ । प्र । जा॒तम् । अन्ध॑सः ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥२

त्वम् । विप्रः । त्वम् । कविः । मधु । प्र । जातम् । अन्धसः ।

मदेषु । सर्वऽधाः । असि ॥२

हे सोम “त्वं “विप्रः विविधं प्रीणयिता विप्रसदृशो वा “त्वं च “कविः मेधावी । अतस्त्वम् “अन्धसः अन्नात् "जातं “मधु मधुररसं “प्र यच्छसीति शेषः । ।


तव॒ विश्वे॑ स॒जोष॑सो दे॒वासः॑ पी॒तिमा॑शत ।

मदे॑षु सर्व॒धा अ॑सि ॥३

तव॑ । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । पी॒तिम् । आ॒श॒त॒ ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥३

तव । विश्वे । सऽजोषसः । देवासः । पीतिम् । आशत ।

मदेषु । सर्वऽधाः । असि ॥३

हे सोम “तव “पीतिं पानं “विश्वे “देवासः देवाः “सजोषसः समानप्रीतयः सन्तः “आशत प्राप्नुवन् ॥


आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे ।

मदे॑षु सर्व॒धा अ॑सि ॥४

आ । यः । विश्वा॑नि । वार्या॑ । वसू॑नि । हस्त॑योः । द॒धे ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥४

आ । यः । विश्वानि । वार्या । वसूनि । हस्तयोः । दधे ।

मदेषु । सर्वऽधाः । असि ॥४

“यः सोमः “विश्वानि “वार्या वरणीयानि “वसूनि धनानि स्तोतुः “हस्तयोः “आ “दधे करोति । प्रयच्छतीत्यर्थः । “मदेषु “सर्वधा “असि इति । अथवा स शुष्मी इत्युत्तरत्र संबन्धः ॥


य इ॒मे रोद॑सी म॒ही सं मा॒तरे॑व॒ दोह॑ते ।

मदे॑षु सर्व॒धा अ॑सि ॥५

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । म॒ही इति॑ । सम् । मा॒तरा॑ऽइव । दोह॑ते ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥५

यः । इमे इति । रोदसी इति । मही इति । सम् । मातराऽइव । दोहते ।

मदेषु । सर्वऽधाः । असि ॥५

“यः सोमः “इमे “मही महत्यौ “रोदसी द्यावापृथिव्यौ “सं “दोहते। उभयोः सारं परिगृह्णातीत्यर्थः । "मातरेव यथा द्वे मातरावेको वत्सो दोहते तद्वत् ॥


परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति ।

मदे॑षु सर्व॒धा अ॑सि ॥६

परि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥६

परि । यः । रोदसी इति । उभे इति । सद्यः । वाजेभिः । अर्षति ।

मदेषु । सर्वऽधाः । असि ॥६

“यः सोमः “उभे “रोदसी द्यावापृथिव्यौ “सद्यः तदानीमेव “वाजेभिः अन्नैः “परि “अर्षति परिगच्छति । सोमाहुत्या द्यावापृथिव्यावन्नवत्यौ करोतीत्यर्थः ॥


स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् ।

मदे॑षु सर्व॒धा अ॑सि ॥७

सः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् ।

मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥७

सः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् ।

मदेषु । सर्वऽधाः । असि ॥७

उक्तरीत्या महान् “सः सोमः “शुष्मी बलवान् “पुनानः पूयमानः सन् “आ “अचिक्रदत् शब्दं करोति । अत्र सर्वत्र यथोचितमुत्तरपादो नेयः ॥ ॥ ८ ॥

सम्पाद्यताम्

टिप्पणी

वैदन्वतानि (ग्रामगेयः)

आद्यं वैदन्वतम् (ऊहगानम्)

तृतीयं वैदन्वतम् (ऊहगानम्)

चतुर्थं वैदन्वतम् (ऊहगानम्)

द्र. आभ्राजम् (ऊह्यगानम्)

परिस्वानो गिरिष्ठा इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै- पञ्च.ब्रा. १३.११.१

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१८&oldid=314492" इत्यस्माद् प्रतिप्राप्तम्