← सूक्तं ९.५९ ऋग्वेदः - मण्डल ९
सूक्तं ९.६०
अवत्सारः काश्यपः
सूक्तं ९.६१ →
दे. पवमानः सोमः। गायत्री, ३ पुरउष्णिक्।


प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
इन्दुं सहस्रचक्षसम् ॥१॥
तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् ।
अति वारमपाविषुः ॥२॥
अति वारान्पवमानो असिष्यदत्कलशाँ अभि धावति ।
इन्द्रस्य हार्द्याविशन् ॥३॥
इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे ।
प्रजावद्रेत आ भर ॥४॥


सायणभाष्यम्

‘प्र गायत्रेण' इति चतुर्ऋचं षट्त्रिंशं सूक्तं काश्यपस्यावत्सारस्यार्षम्। तृतीया पुरउष्णिगाद्यद्वादशका द्व्यष्टका । शिष्टा गायत्र्यः । पवमानः सोमो देवता । तथा चानुक्रान्तं- प्र गायत्रेणोपान्त्या पुरउष्णिक्' इति । उक्तो विनियोगः ॥


प्र गा॑य॒त्रेण॑ गायत॒ पव॑मानं॒ विच॑र्षणिं ।

इन्दुं॑ स॒हस्र॑चक्षसं ॥१

प्र । गा॒य॒त्रेण॑ । गा॒य॒त॒ । पव॑मानम् । विऽच॑र्षणिम् ।

इन्दु॑म् । स॒हस्र॑ऽचक्षसम् ॥१

प्र । गायत्रेण । गायत । पवमानम् । विऽचर्षणिम् ।

इन्दुम् । सहस्रऽचक्षसम् ॥१

“विचर्षणिं विद्रष्टारं “सहस्रचक्षसं बहुदर्शनं “पवमानं पूयमानम् “इन्दुं सोमं “गायत्रेण गायत्रनामधेयेन साम्ना “प्र “गायत हे स्तोतारः गानं कुरुते । स्तुतेत्यर्थः ॥


तं त्वा॑ स॒हस्र॑चक्षस॒मथो॑ स॒हस्र॑भर्णसं ।

अति॒ वार॑मपाविषुः ॥२

त्वम् । त्वा॒ । स॒हस्र॑ऽचक्षसम् । अथो॒ इति॑ । स॒हस्र॑ऽभर्णसम् ।

अति॑ । वार॑म् । अ॒पा॒वि॒षुः॒ ॥२

त्वम् । त्वा । सहस्रऽचक्षसम् । अथो इति । सहस्रऽभर्णसम् ।

अति । वारम् । अपाविषुः ॥२

हे सोम "सहस्रचक्षसं बहुदर्शनम् “अथो अपि च “सहस्रभर्णसं बहुभरणं "तम् अभिषुतं “त्वा त्वां “वारं वालं दशापवित्रम् “अति “अपाविषुः ऋत्विजः पावयन्ति ॥


अति॒ वारा॒न्पव॑मानो असिष्यदत्क॒लशाँ॑ अ॒भि धा॑वति ।

इन्द्र॑स्य॒ हार्द्या॑वि॒शन् ॥३

अति॑ । वारा॑न् । पव॑मानः । अ॒सि॒स्य॒द॒त् । क॒लशा॑न् । अ॒भि । धा॒व॒ति॒ ।

इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् ॥३

अति । वारान् । पवमानः । असिस्यदत् । कलशान् । अभि । धावति ।

इन्द्रस्य । हार्दि । आऽविशन् ॥३

“पवमानः पूयमानः सोमः “वारान् अवेर्वालान् “अति अतिक्रम्य “असिष्यदत् स्यन्दते । अपि च “इन्द्रस्य "हार्दि हृदयम् “आविशन् “कलशान् द्रोणान् “अभि “धावति अभिगच्छति ॥


इन्द्र॑स्य सोम॒ राध॑से॒ शं प॑वस्व विचर्षणे ।

प्र॒जाव॒द्रेत॒ आ भ॑र ॥४

इन्द्र॑स्य । सो॒म॒ । राध॑से । शम् । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ ।

प्र॒जाऽव॑त् । रेतः॑ । आ । भ॒र॒ ॥४

इन्द्रस्य । सोम । राधसे । शम् । पवस्व । विऽचर्षणे ।

प्रजाऽवत् । रेतः । आ । भर ॥४

हे “विचर्षणे विद्रष्टः त्वम् “इन्द्रस्य “राधसे राधनाय संसिद्ध्यै “शं सुखकरं रसं “पवस्व क्षर । अपि चास्मभ्यं “प्रजावत् पुत्राद्युपेतं "रेतः उदकमन्नं वा “आ “भर आहर । प्रयच्छेत्यर्थः॥ ॥१७॥ ॥२॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६०&oldid=324102" इत्यस्माद् प्रतिप्राप्तम्