ऋग्वेदः सूक्तं १.१३७

(ऋग्वेद: सूक्तं १.१३७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१३६ ऋग्वेदः - मण्डल १
सूक्तं १.१३७
परुच्छेपो दैवोदासिः
सूक्तं १.१३८ →
दे. मित्रावरुणौ। अतिशक्वरी।


सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।
आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥१॥
इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥२॥
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥३॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ द्वितीयाष्टके द्वितीयोऽध्याय आरभ्यते । ‘ सुषुमा यातम्' इति तृचात्मकं चतुर्थं सूक्तं पारुच्छेपम् अतिशाक्करं षट्यक्षरोपेतत्वात् । पूर्वत्र तुशब्दप्रयोगात् मैत्रावरुणम् । अत्र अत्यष्टिपरिभाषा नाश्रीयते ‘अतिशाक्वरम्' इति विशेषितत्वात् । अत्रानुक्रमणिका – सुषुम तृचमतिशाक्वरम्' इति ॥ दशरात्रस्य षष्ठेऽहनि प्रातःसवने प्रउगशस्त्रे इदं सूक्तं मित्रावरुणदेवत्यं तृतीयतृचम् । सूत्रितं च -- ‘ स्तीर्णं बर्हिरिति तृचौ सुषुमा यातमद्रिभिः' (आश्व. श्रौ. ८.१) इति । तथा अस्मिन्नेव मैत्रावरुणस्य प्रस्थितयाज्यायाः पुरस्तात् आद्या प्रक्षेपणीया । ‘ षष्ठस्य प्रातःसवने ' इति खण्डे सूत्रितं ‘ सुषुमा यातमद्रिभिः' ( आश्व. श्रौ. ८. १) इति ॥


सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।

आ रा॑जाना दिविस्पृशास्म॒त्रा ग॑न्त॒मुप॑ नः ।

इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒ः सोमा॑ः शु॒क्रा गवा॑शिरः ॥१

सु॒सु॒म । आ । या॒त॒म् । अद्रि॑ऽभिः । गोऽश्री॑ताः । म॒त्स॒राः । इ॒मे । सोमा॑सः । म॒त्स॒राः । इ॒मे ।

आ । रा॒जा॒ना॒ । दि॒वि॒ऽस्पृ॒शा॒ । अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ ।

इ॒मे । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । गोऽआ॑शिरः । सोमाः॑ । शु॒क्राः । गोऽआ॑शिरः ॥१

सुसुम । आ । यातम् । अद्रिऽभिः । गोऽश्रीताः । मत्सराः । इमे । सोमासः । मत्सराः । इमे ।

आ । राजाना । दिविऽस्पृशा । अस्मऽत्रा । गन्तम् । उप । नः ।

इमे । वाम् । मित्रावरुणा । गोऽआशिरः । सोमाः । शुक्राः । गोऽआशिरः ॥१

हे मित्रावरुणौ "आ "यातम् अस्मद्यज्ञं प्रति आगच्छतम् । आगमनाय किमस्तीति चेत् तत्राह। “अद्रिभिः अभिषवसाधनैर्ग्रावभिः “सुषुम सोमं सुतवन्तो वयम् ॥ सुनोतेर्लिटि रूपम् । अतः “गोश्रीताः । विकारे प्रकृतिशब्दः । पयोभिर्मिश्रिताः । तस्मान्मैत्रावरुणं पयसा श्रीणाति' (तै. सं. ६. ४. ८. १) इति हि ब्राह्मणम् । “मत्सराः तृप्तिहेतवः सोमाः ।' मत्सरः सोमो मन्दतेस्तृप्तिकर्मणः । (निरु. २. ५) इति यास्कः । “इमे पुरतो गृहीता वर्तन्ते । अतः आ यातम् । पुनस्त एव विशेष्यन्ते । “इमे “सोमासो “मत्सराः मदहेतवो मादने मात्सर्यवन्तो वा इतरयज्ञगतसोमेभ्यः सोमाः। कीदृशौ युवाम् । “राजाना राजनशीलौ “दिविस्पृशा द्युलोकवासिनौ ॥' हृद्यु्तभ्यां ङेरुपसंख्यानम् । (पा. सू. ६. ३. ९. १) इति अलुक् ॥ ईदृशौ युवाम् “अस्मत्रा अस्मासु मध्ये अस्मत्पालकौ वा युवां “नः अस्मत्संबन्धिनं यज्ञम् “उप “गन्तम् आगच्छतम् । किंच हे “मित्रावरुणा एतन्नामानौ देवौ “वां युवयोरर्थाय “इमे “सोमाः “गवाशिरः । पूर्ववत् विकारे प्रकृतिशब्दः । गोभिः क्षीरैः आशिरो मिश्रिताः संजाताः। किंच “गवाशिरः गोभिः उदकैः मिश्रिताः संजाताः । यद्वा । गोभिः स्तुतिलक्षणैर्मन्त्रैः मिश्रिताः । अत एव “शुक्राः दीप्ताः संजाताः। 'आशिरमव नयति सशुक्रत्वाय' (तै. सं. ६. १. ६. ५) इति श्रुतेः ॥


इ॒म आ या॑त॒मिन्द॑व॒ः सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।

उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ।

सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑रृ॒ताय॑ पी॒तये॑ ॥२

इ॒मे । आ । या॒त॒म् । इन्द॑वः । सोमा॑सः । दधि॑ऽआशिरः । सु॒तासः॑ । दधि॑ऽआशिरः ।

उ॒त । वा॒म् । उ॒षसः॑ । बु॒धि । सा॒कम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ।

सु॒तः । मि॒त्राय॑ । वरु॑णाय । पी॒तये॑ । चारुः॑ । ऋ॒ताय॑ । पी॒तये॑ ॥२

इमे । आ । यातम् । इन्दवः । सोमासः । दधिऽआशिरः । सुतासः । दधिऽआशिरः ।

उत । वाम् । उषसः । बुधि । साकम् । सूर्यस्य । रश्मिऽभिः ।

सुतः । मित्राय । वरुणाय । पीतये । चारुः । ऋताय । पीतये ॥२

हे मित्रावरुणौ “आ "यातम् आगच्छतम् । यतो युष्मदर्थम् “इन्दवः क्लेदनसमर्थाः “सोमासः सोमाः “दध्याशिरः दध्नाश्रयणवन्तः सन्तः “इमे पुरतो ग्रहेण गृहीता वर्तन्ते अतः आ यातम् । किंच “दध्याशिरः धीयमानाशिरः सोमाः “सुतासः मन्त्रेण ग्रावभिरभिषुताः संपन्नाः । अत आ यातमिति शेषः। आदित्यग्रहे दध्यवनयसद्भावात् तदपेक्षया दध्याशिर इत्युक्तम्। "उत अपि च “वां युवयोः प्रीतये पालनाय "उषसो “बुधि उषसः संबन्धिनि बोधे सति ॥ संपदादिलक्षणो भावे क्विप्। ‘ सावेकाचः । इति विभक्तेरुदात्तत्वम् ॥ प्रकाशे संजाते सति । न केवलमुषस एव बोधे अपि तु “सूर्यस्य “रश्मिभिः “साकं सूर्यकिरणैः सह प्रकाशे हविष्प्रदानाय संजाते सति “सुतः सोमोऽभिषुतः। इदानीं वियुज्य उच्यते । “मित्राय सर्वहिताय एतन्नामकाय अहरभिमानिदेवाय तथा “वरणाय आवरकाय रात्र्यभिमानिदेवाय च तदर्थं सोमः सुतः इति शेषः । किंच “ऋताय यज्ञाय तन्निर्वाहकाय तदर्थं “पीतये पानाय । यज्ञसिद्ध्यर्थं हि देवानां सोमपानम् । यद्वा ।। कर्तरि क्तिच् ॥ पीतये पात्रे ऋत्विगादये ऋताय यज्ञाय तन्निर्वाहकाय । “चारुः चरणीयो भक्षणीयः सोमः सुतोऽभिषुतः ॥


तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒ः सोमं॑ दुह॒न्त्यद्रि॑भिः ।

अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये ।

अ॒यं वां॑ मित्रावरुणा॒ नृभि॑ः सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥३

ताम् । वा॒म् । धे॒नुम् । न । वा॒स॒रीम् । अं॒शुम् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः । सोम॑म् । दु॒ह॒न्ति॒ । अद्रि॑ऽभिः ।

अ॒स्म॒ऽत्रा । ग॒न्त॒म् । उप॑ । नः॒ । अ॒र्वाञ्चा॑ । सोम॑ऽपीतये ।

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृऽभिः॑ । सु॒तः । सोमः॑ । आ । पी॒तये॑ । सु॒तः ॥३

ताम् । वाम् । धेनुम् । न । वासरीम् । अंशुम् । दुहन्ति । अद्रिऽभिः । सोमम् । दुहन्ति । अद्रिऽभिः ।

अस्मऽत्रा । गन्तम् । उप । नः । अर्वाञ्चा । सोमऽपीतये ।

अयम् । वाम् । मित्रावरुणा । नृऽभिः । सुतः । सोमः । आ । पीतये । सुतः ॥३

“वां युवयोः संबन्धिनम् “अंशुं वल्लीरूपं सोमं “दुहन्ति संपादयन्त्यध्वर्यवः । किमिव । “तां प्रसिद्धामग्निहोत्राद्यर्थां “वासरीं सर्वाङ्गाच्छादितपयस्कां बहुक्षीरामित्यर्थः । यद्वा । पयआदिनाच्छादयित्रीम् ॥ ‘वस आच्छादने'। औणादिकः अरिप्रत्ययः। ' कृतिकारादक्तिनः' इति ङीष् । यद्वा । केवलः औणादिकः अरप्रत्ययः स्वार्थिकः अण् ॥ “धेनुं “न प्रीणयित्रीं गामिव । केन साधनेनेति तदाह । “अद्रिभिः अभिषवसाधनैर्ग्रावभिः । किच "अद्रिभिः तैरेव साधनैः “सोमं युष्मदर्थमेव “दुहन्ति वल्लीरूपं सोमं युष्मदर्थमेव उदकेन आप्लाव्य रसं दुहन्ति। किंच “अर्वाञ्चा अस्मदभिमुखौ सन्तौ “सोमपीतये सोमपानाय "अस्मत्रा अस्मत्त्रातारौ युवां “नः अस्मदीयं यज्ञम् "उप “गन्तम् उपागच्छतम्। किंच “वां युष्मदर्थम् “अयं “सोमः “नृभिः नेतृभिर्यज्ञनिर्वाहकैर्ऋत्विग्भिः “सुतः अभिषुतः । किंच “आ “पीतये संपूर्णपानाय “सुतः अतः आगच्छतमित्यर्थः ॥ ॥ १ ॥


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३७&oldid=205439" इत्यस्माद् प्रतिप्राप्तम्