ऋग्वेदः सूक्तं ५.१९

(ऋग्वेद: सूक्तं ५.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.१८ ऋग्वेदः - मण्डल ५
सूक्तं ५.१९
वव्रिरात्रेयः।
सूक्तं ५.२० →
दे. अग्निः। गायत्री, ३-४ अनुष्टुप्, ५ विराड्रूपा


अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
उपस्थे मातुर्वि चष्टे ॥१॥
जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति ।
आ दृळ्हां पुरं विविशुः ॥२॥
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः ।
निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥३॥
प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।
घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥४॥
क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।
ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥५॥


सायणभाष्यम्

‘ अभ्यवस्थाः' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका--' अभ्यवस्था वव्रिर्गायत्र्यावनुष्टुभौ विराड्रूपा' इति । आत्रेयो वव्रिर्ऋषिः । प्रथमाद्वितीये गायत्र्यौ तृतीयाचतुर्थ्यावनुष्टुभौ पञ्चमी विराड्रूपा ‘एकादशिनस्त्रयोऽष्टकश्च विराड्रूपा' इत्युक्तलक्षणोपेतत्वात् ॥


अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।

उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१

अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।

उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥१

अभि । अवऽस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत ।

उपऽस्थे । मातुः । वि । चष्टे ॥१

“वव्रेः ऋषेः "अभि उत्तरोत्तरम् “अवस्थाः अशोभना दशाः “प्र “जायन्ते । तादृशीः “वव्रिः हविषां संभक्ता सोऽग्निः “प्र “चिकेत प्रजानीयात् । ज्ञात्वा चापनयत्विति भावः । योऽग्निः "मातुः पृथिव्याः “उपस्थे समीपे स्थितं पदार्थजातं “वि "चष्टे पश्यति ॥


जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।

आ दृ॒ळ्हां पुरं॑ विविशुः ॥२

जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।

आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥२

जुहुरे । वि । चितयन्तः । अनिऽमिषम् । नृम्णम् । पान्ति ।

आ । दृळ्हाम् । पुरम् । विविशुः ॥२

ये “वि “चितयन्तः तव प्रभावं जानन्तो जनाः "अनिमिषं सर्वदा "जुहुरे जुहुविरे यज्ञार्थं त्वामाह्वयन्ति, आहूय च "नृम्णं तव बलं हविर्भिः स्तोत्रैश्च "पान्ति रक्षन्ति ते “दृळ्हां शत्रुभिः साधयितुमशक्यां “पुरं पुरीम् “आ “विविशुः प्रविशन्ति । ‘ शतं पूर्भिरायसीभिर्नि पाहि' ( ऋ. सं. ७. ३. ७) इति निगमः ॥


आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टय॑ः ।

नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३

आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।

नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥३

आ । श्वैत्रेयस्य । जन्तवः । द्युऽमत् । वर्धन्त । कृष्टयः ।

निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥३

जायन्त इति "जन्तवः । “कृष्टयः मनुष्या ऋत्विजः "मध्वा “न मधुनेव “एना एनया स्तुत्या । यद्वा नकारश्चार्थे । मधुना च "श्वैत्रेयस्य । श्वित्रमन्तरिक्षम् । तत्र भवस्य वैद्युतस्याग्नेः “द्युमत् दीप्तिमत् बलम् “आ “वर्धन्त अभिवर्धयन्ति । किंविधाः कृष्टयः । "निष्कग्रीवः निष्केण सुवर्णेनालंकृतग्रीवाः ॥ व्यत्ययेनैकवचनम् ॥ “बृहदुक्थः बृहत्स्तोत्राः "वाजयुः अन्नकामाः ॥


प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।

घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒ः शश्व॑तो॒ दभ॑ः ॥४

प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।

घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥४

प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा ।

घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥४

“जाम्योः द्यावापृथिव्योः "सचा सहायभूतोऽग्निः "दुग्धं "न पय इव “काम्यं कमनीयम् “अजामि दोषरहितं "प्रियम् अस्मदीयं स्तोत्रं शृणोतु । किंविधोऽग्निः । “घर्मो “न प्रवर्ग्य इव “वाजजठरः । वाजोऽन्नं जठरे यस्य सः । घर्मो यथा हव्येनाज्येन पयसासिक्तो वाजजठरस्तद्वत् । हविर्जठर इत्यर्थः । "अदब्धः शत्रुभिः स्वयमहिंसितः "शश्वतः शाश्वतो नित्यः "दभः शत्रूणां हिंसकः ॥


क्रीळ॑न्नो रश्म॒ आ भु॑व॒ः सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।

ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥५

क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।

ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥५

क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः ।

ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥५

हे 'रश्मे रश्मिमन्नग्ने "क्रीळन् वनेषु क्रीडन् "भस्मना स्वकार्येण भसितेन "वायुना प्रेरकेण मरुता च "सं "वेविदानः सम्यक् ज्ञायमानस्त्वं "नः अस्माकम् “आ “भुवः । अभिमुखो भव । “वक्षणेस्थाः वक्षणे वह्नौ स्थिताः "वक्ष्यः । हविर्वहन्तीति वक्ष्यो ज्वालाः । "सुसंशिताः सुतीक्ष्णाः “धृषजः शत्रूणां धर्षिकाः “ताः ज्वालाः "अस्य यजमानस्य मम "न "तिग्माः न तीक्ष्णाः "सन् सन्तु ॥ अस्तेर्लेटि रूपम् ॥ ॥ ११ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.१९&oldid=199400" इत्यस्माद् प्रतिप्राप्तम्