ऋग्वेदः सूक्तं ७.४६

(ऋग्वेद: सूक्तं ७.४६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४५ ऋग्वेदः - मण्डल ७
सूक्तं ७.४६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४७ →
दे. रुद्रः। जगती, ४ त्रिष्टुप् ।


इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥१॥
स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।
अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥२॥
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥३॥
मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।
आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥४॥


सायणभाष्यम्

‘ इमा रुद्राय ' इति चतुर्ऋचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं रुद्रदेवताकम् । अन्त्या त्रिष्टुप् शिष्टा जगत्यः । तथा चानुक्रमणिका - इमा रौद्रं त्रिष्टुबन्तम् ' इति । शूलगवादिषु रौद्रयज्ञेष्वनेन सूक्तेनोदीची दिगुपस्थेया। सूत्र्यते हि - ‘ इमा रुद्राय स्थिरधन्वन इति सर्वरुद्रयज्ञेषु दिशामुपस्थानम् ' (आश्व. गृ. ४. ९. २१ ) इति ॥


इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिर॑ः क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ ।

अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ॥१

इ॒माः । रु॒द्राय॑ । स्थि॒रऽध॑न्वने । गिरः॑ । क्षि॒प्रऽइ॑षवे । दे॒वाय॑ । स्व॒धाऽव्ने॑ ।

अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ । ति॒ग्मऽआ॑युधाय । भ॒र॒त॒ । शृ॒णोतु॑ । नः॒ ॥१

इमाः । रुद्राय । स्थिरऽधन्वने । गिरः । क्षि॒प्रऽइषवे । देवाय । स्वधाऽव्ने ।

अषाळ्हाय । सहमानाय । वेधसे । तिग्मऽआयुधाय । भरत । शृणोतु । नः ॥१

हे अस्मदीयाः स्तोतारः यूयम् "इमाः “गिरः स्तुतीः "रुद्राय एतन्नामकाय "देवाय “भरत धारयत । कीदृशाय । “स्थिरधन्वने दृढधनुष्काय “क्षिप्रेषवे शीघ्रगामिबाणाय स्वधाव्ने अन्नवते “अषाळ्हाय केनाप्यनभिभूताय “सहमानाय शत्रूणामभिभवित्रे “वेधसे विधात्रे “तिग्मायुधाय तीक्ष्णास्त्राय । एवंभूताय रुद्राय स्तुतीः भरत । स च रुद्रः “नः अस्मदीयाः स्तुतीः “शृणोतु ॥


स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑न॒ः साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति ।

अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥२

सः । हि । क्षये॑ण । क्षम्य॑स्य । जन्म॑नः । साम्ऽरा॑ज्येन । दि॒व्यस्य॑ । चेत॑ति ।

अव॑न् । अव॑न्तीः । उप॑ । नः॒ । दुरः॑ । च॒र॒ । अ॒न॒मी॒वः । रु॒द्र॒ । जासु॑ । नः॒ । भ॒व॒ ॥२

सः । हि । क्षयेण । क्षम्यस्य । जन्मनः । साम्ऽराज्येन । दिव्यस्य । चेतति ।

अवन् । अवन्तीः । उप । नः । दुरः । चर । अनमीवः । रुद्र । जासु । नः । भव ॥२

“स “हि स खलु रुद्रो देवः “क्षम्यस्य । क्षमायां पृथिव्यां भवः। तस्य “जन्मनः जनस्य “क्षयेण ऐश्वर्येण “चेतति प्रज्ञायते । "दिव्यस्य जनस्य च "साम्राज्येन ऐश्वर्येण प्रज्ञायते । शेषः प्रत्यक्षकृतः । हे "रुद्र देव त्वं च "अवन्तीः त्वां स्तोत्रैस्तर्पयन्तीः “नः अस्मदीयाः प्रजाः "अवन् पालयन् “दुरः दुर्याणि अस्मदीयानि गृहाणि “उप “चर उपगच्छ। किंच त्वं “नः अस्मदीयासु प्रजासु “अनमीवः । अमीवा रोगः । तामकुर्वन् "भव ॥


या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः ।

स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥३

या । ते॒ । दि॒द्युत् । अव॑ऽसृष्टा । दि॒वः । परि॑ । क्ष्म॒या । चर॑ति । परि॑ । सा । वृ॒ण॒क्तु॒ । नः॒ ।

स॒हस्र॑म् । ते॒ । सु॒ऽअ॒पि॒वा॒त॒ । भे॒ष॒जा । मा । नः॒ । तो॒केषु॑ । तन॑येषु । रि॒रि॒षः॒ ॥३

या । ते । दिद्युत् । अवऽसृष्टा । दिवः । परि । क्ष्मया । चरति । परि । सा । वृणक्तु । नः ।

सहस्रम् । ते । सुऽअपिवात । भेषजा । मा । नः । तोकेषु । तनयेषु । रिरिषः ॥३

हे रुद्र "ते वैधुतात्मनस्तव संबन्धिनी “दिवस्परि अन्तरिक्षसकाशात् “अवसृष्टा विमुक्ता “या "दिद्युत् अशनिरूपा हेतिः "क्ष्मया क्षित्या क्षितौ वा "चरति वर्तते "सा दिद्युत् "नः अस्मान् “परि "वृणक्तु परित्यजतु । अपि च हे "स्वपिवात "ते तव "सहस्रं बहूनि “भेषजा भेषजानि यान्यौषधानि सन्ति तान्यस्मभ्यं प्रयच्छेति शेषः । "नः अस्माकं “तोकेषु पुत्रेषु "तनयेषु च "मा “रिरिषः हिंसां मा कृथाः ॥


मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ ।

आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥४

मा । नः॒ । व॒धीः॒ । रु॒द्र॒ । मा । परा॑ । दाः॒ । मा । ते॒ । भू॒म॒ । प्रऽसि॑तौ । ही॒ळि॒तस्य॑ ।

आ । नः॒ । भ॒ज॒ । ब॒र्हिषि॑ । जी॒व॒ऽशं॒से । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥४

मा । नः । वधीः । रुद्र । मा । परा । दाः । मा । ते । भूम । प्रऽसितौ । हीळितस्य ।

आ । नः । भज । बर्हिषि । जीवऽशंसे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४

हे "रुद्र त्वं "नः अस्मान् "मा “वधीः मा हिंसीः । तथा “मा "परा "दाः मा च त्याक्षीः । अपि च “हीळितस्य क्रुद्धस्य “ते तव “प्रसितौ प्रकर्षेण बन्धने वयं च "मा “भूम। किंच "जीवशंसे जीवैराशंसनीये “बर्हिषि यज्ञे “नः अस्मान् “आ “भज भागिनः कुरु । हे रुद्रप्रमुखाः देवाः "यूयं “नः अस्मान् कल्याणैः सर्वदा पालयत ॥ ॥ १३ ॥


सम्पाद्यताम्

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४६&oldid=274037" इत्यस्माद् प्रतिप्राप्तम्