ऋग्वेदः सूक्तं ८.५६

(ऋग्वेद: सूक्तं ८.५६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.५५ ऋग्वेदः - मण्डल ८
सूक्तं ८.५६
पृषध्रः काण्वः
सूक्तं ८.५७ →
दे. इन्द्रः, प्रस्कण्वश्च, ५ अग्निसूर्यौ। गायत्री, ५ पङ्क्तिः।
सूर्यः, अग्निः, ब्रह्मा, स्कन्दः

प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
द्यौर्न प्रथिना शवः ॥१॥
दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
नित्याद्रायो अमंहत ॥२॥
शतं मे गर्दभानां शतमूर्णावतीनाम् ।
शतं दासाँ अति स्रजः ॥३॥
तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
अश्वानामिन्न यूथ्याम् ॥४॥
अचेत्यग्निश्चिकितुर्हव्यवाट् स सुमद्रथः ।
अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥५॥


सायणभाष्यम्

प्रति ते ' इति पञ्चर्चमष्टमं सूक्तं काण्वस्य पृषध्रस्यार्षं गायत्रम् । अनुक्रान्तं च–प्रति ते पृषध्रोऽन्त्या अग्निसूर्यदेवत्या पङ्क्तिच्छन्दस्का । शेषा इन्द्रदेवत्या गायत्रीछन्दस्काः । विनियोगः सूत्रादवगन्तव्यः ।।


प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् ।

द्यौर्न प्र॑थि॒ना शवः॑ ॥१

प्रति॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ । राधः॑ । अ॒द॒र्शि॒ । अह्र॑यम् ।

द्यौः । न । प्र॒थि॒ना । शवः॑ ॥१

प्रति । ते । दस्यवे । वृक। राधः । अदर्शि । अह्रयम् ।

द्यौः । न । प्रथिना। शवः ॥ १ ॥

हे वृक शत्रुविकर्तनेन्द्र ते तव स्वभूतं राधो धनं दस्यवे उपक्षयित्रे शत्रवे प्रति प्रतिकूलम् अदर्शि दृष्टम् । शत्रुनापहतं सन् ( शत्रुणापहृतं सत्) न तस्य उपकाराय भवति प्रत्युतापकारायैव जायत इत्यर्थः । कीदृशं राधः । अयं लज्जारहितम् । शत्रुहनने प्रगल्भमिति यावत् । किंच ते शवः बलं प्रथिना पृथुत्वेन द्यौर्न द्युलोक इवास्ति । अतः सर्वोत्कृष्टं त्वामहं स्तौमीत्यभिप्रायः ॥


दश॒ मह्यं॑ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ ।

नित्या॑द्रा॒यो अ॑मंहत ॥२

दश॑ । मह्य॑म् । पौ॒त॒ऽक्र॒तः । स॒हस्रा॑ । दस्य॑वे । वृकः॑ ।

नित्या॑त् । रा॒यः । अ॒मं॒ह॒त॒ ॥२

दश । मह्यम् । पौतऽक्रतः । सहस्रा । दस्यवे । वृकः ।

नित्यात् । रायः। अमंहत ॥ २ ॥

हे पौतक्रतः पवित्रकर्मवन्निन्द्र मह्यं मदर्थं दश सहस्रा अयुतसंख्याकान् दस्यून उपक्षयितॄन् शत्रून् वृकः विवृत्तवान् छिन्नवानसि । अत एव नित्यात् शाश्वतात् त्वत्तः भीताः सन्तस्ते शत्रवः रायः धनानि अमंहत अदुः मह्यम् । मंहतिदानकर्मा तत्र तस्य पाठात् ।।


श॒तं मे॑ गर्द॒भानां॑ श॒तमूर्णा॑वतीनाम् ।

श॒तं दा॒साँ अति॒ स्रजः॑ ॥३

श॒तम् । मे॒ । ग॒र्द॒भाना॑म् । श॒तम् । ऊर्णा॑ऽवतीनाम् ।

श॒तम् । दा॒सान् । अति॑ । स्रजः॑ ॥३

शतम् । मे। गर्दभानाम् । शतम्। ऊर्णाऽवतीनाम् ।

शतम् । दासान् । अति । स्रजः ॥३॥

किंच हे इन्द्र त्वत्तो भीतास्ते मे मह्यमृषये पृषध्रिनाम्ने ( पृषध्र) गर्दभानां रासभाना शतम् । अमंहत अदुः इति पूर्वमन्त्रगतेनान्वयः सर्वत्र । अथ च ऊर्णावतीनां मेषीनां शतमदुः । तथा शतान् शतसंख्याकान् दासान् भृत्यान् अति अतिशयिताः सजो मालाश्च अदुः। एवंप्रभावस्त्वां (प्रभावं त्वां ) स्तौमीत्यर्थः । यद्वा उभयोर्मन्त्रयोरयमर्थः । पौतक्रतः । पूते पवित्रे स्थाने क्रतः पादविक्षेपो यस्याः सा पूतक्रता अदितिः । पवित्रदेशे पादन्यासः अदितेरुचित एव । ‘दृष्टिपूतं न्यसेत् पादम्' इति वचनात् । तस्या अपत्यं पौतक्रत इन्द्रः । दस्यवे। दस्युः कर्मोपक्षयिता ‘तमःसंघः । तं हन्तुं वृकश्चन्द्रमाः सन (सन् ) नित्यात् अनुपक्षीणात् स्वकोशात् सकाशात् दश सहसा अयुतसंख्याकानि रायः धनानि मह्यं पृषध्रनाम्ने अमंहत प्रादात् । किंच गर्दभमेषीदासमालाशतान्यपि मे मह्यं स एव प्रादात् इति । वृकश्चन्द्रमा भवति ' (निरु. ५. २०) इति यास्कः ॥


तत्रो॒ अपि॒ प्राणी॑यत पू॒तक्र॑तायै॒ व्य॑क्ता ।

अश्वा॑ना॒मिन्न यू॒थ्या॑म् ॥४

तत्रो॒ इति॑ । अपि॑ । प्र । अ॒नी॒य॒त॒ । पू॒तऽक्र॑तायै । विऽअ॑क्ता ।

अश्वा॑नाम् । इत् । न । यू॒थ्या॑म् ॥४

तत्र इति । अपि।प्र। अनीयत । पूतऽक्रतायै । विऽअक्ता।

अश्वानाम् । इत् । न । यूथ्याम् ॥४॥

किंच व्यक्ता विविधं गन्ता नानादेशेषु प्रचलन् इन्द्रः तत्र स्वर्गे वर्तमानैः ( वर्तमानायै ) पूतक्रतायै एतन्नामे (°न्नाम्न्यै ) समात्रेऽपि ( स्वमात्रेऽपि ) प्रानीयत प्रापितवान्। किमित्युच्यते । अश्वानां वडवानां यूथ्यां संहतिम् । न केवलं मह्यमेव प्रादादपि तु स्वजनन्या अपि वडवावृन्दं प्रापितवान् इतीयानिन्द्रः समर्थ इति भावः । इत् न इति निपातद्वयमनर्थकम् ॥


अचे॑त्य॒ग्निश्चि॑कि॒तुर्ह॑व्य॒वाट् स सु॒मद्र॑थः ।

अ॒ग्निः शु॒क्रेण॑ शो॒चिषा॑ बृ॒हत्सूरो॑ अरोचत दि॒वि सूर्यो॑ अरोचत ॥५

अचे॑ति । अ॒ग्निः । चि॒कि॒तुः । ह॒व्य॒ऽवाट् । सः । सु॒मत्ऽर॑थः ।

अ॒ग्निः । शु॒क्रेण॑ । शो॒चिषा॑ । बृ॒हत् । सूरः॑ । अ॒रो॒च॒त॒ । दि॒वि । सूर्यः॑ । अ॒रो॒च॒त॒ ॥५

अचेति । अग्निः । चिकितुः । हव्यऽवाट्। सः । सुमत्ऽरथः ।

अग्निः । शुक्रेण । शोचिषा। बृहत् । सूरः । अरोचत । दिवि। सूर्यः । अरोचत ॥५॥ ॥२७॥

अथानयाग्निसूर्यौ स्तूयेते । स प्रसिद्धोऽग्निः चिकितुः चेतनावतो यजमानस्य । कर्मणि षष्ठी । चेतनावन्तं यजमानम् अचेति जानाति । कीदृशः सः । हव्यवाट् हविषां वोढा सुमद्रथः स्वयमेव रंहणस्वभावः । ' सुमत् स्वयमित्यर्थः' (निरु. ६. २२) इति यास्कः । असहायगमनशील इत्यर्थः । किंच बृहत् महान् योऽग्निः शुक्रेण शुक्लेन शोचिषा तेजसा सूरः सुष्ठु ईरयिता प्रेरकः सन् रात्रौ भुवि अरोचत दीप्यते । अथ च दिवा दिवि () द्योतमाने स्वर्लोके सूर्यः सुष्ठु प्रेरयितादित्यः अरोचत दीप्यते । उभाभ्यामहोरात्रात्मकः सर्वः काल आक्रान्त इत्यभिप्रायः ॥ ॥ २७ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५६&oldid=209008" इत्यस्माद् प्रतिप्राप्तम्