ऋग्वेदः सूक्तं ८.६५

(ऋग्वेद: सूक्तं ८.६५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.६४ ऋग्वेदः - मण्डल ८
सूक्तं ८.६५
प्रगाथः काण्वः।
सूक्तं ८.६६ →
दे. इन्द्रः। गायत्री।


यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
आ याहि तूयमाशुभिः ॥१॥
यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
यद्वा समुद्रे अन्धसः ॥२॥
आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
इन्द्र सोमस्य पीतये ॥३॥
आ त इन्द्र महिमानं हरयो देव ते महः ।
रथे वहन्तु बिभ्रतः ॥४॥
इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।
एहि नः सुतं पिब ॥५॥
सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
इदं नो बर्हिरासदे ॥६॥
यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
तं त्वा वयं हवामहे ॥७॥
इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
जुषाण इन्द्र तत्पिब ॥८॥
विश्वाँ अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
अस्मे धेहि श्रवो बृहत् ॥९॥
दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
मा देवा मघवा रिषत् ॥१०॥
सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
शुक्रं हिरण्यमा ददे ॥११॥
नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
श्रवो देवेष्वक्रत ॥१२॥

सम्पाद्यताम्

सायणभाष्यम्

“यदिन्द्र प्राक्' इति द्वादशर्चं षष्ठं सूक्तं प्रगाथस्यार्षं गायत्रमैन्द्रम् । “यदिन्द्र' इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥


यदिं॑द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ ।

आ या॑हि॒ तूय॑मा॒शुभिः॑ ॥१

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।

आ । या॒हि॒ । तूय॑म् । आ॒शुऽभिः॑ ॥१

यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।

आ । याहि । तूयम् । आशुऽभिः ॥१

हे "इन्द्र त्वं “नृभिः कर्मनेतृभिरस्मदीयैरध्वर्य्वादिभिः "प्राक् वा “अपागुदक् वा “न्यग्वा यतः कुतश्चित् "हूयसे अतः “तूयं तूर्णम् "आशुभिः आशुगामिभिरश्वैः "आ “याहि आगच्छ ॥


यद्वा॑ प्र॒स्रव॑णे दि॒वो मा॒दया॑से॒ स्व॑र्णरे ।

यद्वा॑ समु॒द्रे अन्ध॑सः ॥२

यत् । वा॒ । प्र॒ऽस्रव॑णे । दि॒वः । मा॒दया॑से । स्वः॑ऽनरे ।

यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः ॥२

यत् । वा । प्रऽस्रवणे । दिवः । मादयासे । स्वःऽनरे ।

यत् । वा । समुद्रे । अन्धसः ॥२

"यद्वा अथवा “दिवः द्युलोकस्य "प्रस्रवणे अमृतनिष्यन्दनस्थाने "मादयासे माद्यसि । यद्वा “स्वर्णरे स्वर्गनयने वा भूलोकेऽन्यस्य यागदेशे माद्यसि । “यद्वा “अन्धसः। अन्धोऽन्नम्। तेन तत्कारणमुदकं लक्ष्यते । तस्य “समुद्रे समुन्दनापादानभूतेऽन्तरिक्षे माद्यसि । तत्र तत्र वर्तमानमपि हुव इत्युत्तरत्र संबन्धः ॥


आ त्वा॑ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से ।

इंद्र॒ सोम॑स्य पी॒तये॑ ॥३

आ । त्वा॒ । गीः॒ऽभिः । म॒हाम् । उ॒रुम् । हु॒वे । गाम्ऽइ॑व । भोज॑से ।

इन्द्र॑ । सोम॑स्य । पी॒तये॑ ॥३

आ । त्वा । गीःऽभिः । महाम् । उरुम् । हुवे । गाम्ऽइव । भोजसे ।

इन्द्र । सोमस्य । पीतये ॥३

हे “इन्द्र “त्वा त्वां “गीर्भिः स्तुतिभिः “हुवे आह्वयामि । कीदृशं त्वाम् । “महां महान्तम् “उरुं प्रभूतम् । किमर्थम् । “सोमस्य “पीतये पानाय । ह्वाने दृष्टान्तः। “भोजसे भोगाय “गामिव ॥


आ त॑ इंद्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ ।

रथे॑ वहंतु॒ बिभ्र॑तः ॥४

आ । ते॒ । इ॒न्द्र॒ । म॒हि॒मान॑म् । हर॑यः । दे॒व॒ । ते॒ । महः॑ ।

रथे॑ । व॒ह॒न्तु॒ । बिभ्र॑तः ॥४

आ । ते । इन्द्र । महिमानम् । हरयः । देव । ते । महः ।

रथे । वहन्तु । बिभ्रतः ॥४

हे "इन्द्र "ते तव "महिमानं माहात्म्यं “रथे “बिभ्रतः धारयन्तः "हरयः अश्वाः “आ “वहन्तु । तथा हे “देव “ते “महः तेजः रथे बिभ्रतोऽश्वा आ वहन्तु। अत्र महिम्नो महसश्च पृथगावहनासंभवात्ताभ्यां विशिष्टं वहन्त्वित्यर्थः । अथवा महिमानं बिभ्रतस्ते त्वां रथे वहन्तु महो बिभ्रतश्च त्वां वहन्विति योज्यम् ॥


इंद्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई॑शान॒कृत् ।

एहि॑ नः सु॒तं पिब॑ ॥५

इन्द्र॑ । गृ॒णी॒षे । ऊं॒ इति॑ । स्तु॒षे । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् ।

आ । इ॒हि॒ । नः॒ । सु॒तम् । पिब॑ ॥५

इन्द्र । गृणीषे । ऊं इति । स्तुषे । महान् । उग्रः । ईशानऽकृत् ।

आ । इहि । नः । सुतम् । पिब ॥५

हे इन्द्र त्वं “गृणीषे उच्यसे । इदं देहीदं कुर्विति । तथा “स्तुषे “उ स्तूयसे च । उ इति चार्थे । कीदृशस्त्वम्। “महान् गुणैः प्रवृद्धः “उग्रः उद्गूर्णबलः "ईशानकृत् ऐश्वर्यकर्ता । तादृशस्त्वम् “एहि आगच्छ । आगत्य च “नः “सुतं सोमं “पिब ॥


सु॒तावं॑तस्त्वा व॒यं प्रय॑स्वंतो हवामहे ।

इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥६

सु॒तऽव॑न्तः । त्वा॒ । व॒यम् । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ।

इ॒दम् । नः॒ । ब॒र्हिः । आ॒ऽसदे॑ ॥६

सुतऽवन्तः । त्वा । वयम् । प्रयस्वन्तः । हवामहे ।

इदम् । नः । बर्हिः । आऽसदे ॥६

“सुतावन्तः अभिषुतसोमवन्तः “प्रयस्वन्तः चरुपुरोडाशाद्यन्नवन्तश्च “वयं “त्वा त्वां “हवामहे आह्वयामः । किमर्थम् । “इदं “नः अस्मदीयं “बर्हिः बर्हिषि यज्ञे बर्हिषि वा “आसदे आसादनाय ॥ ॥ ४६ ॥


यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।

तं त्वा॑ व॒यं ह॑वामहे ॥७

यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥७

यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।

तम् । त्वा । वयम् । हवामहे ॥७

हे “इन्द्र “त्वं “यच्चिद्धि यस्मात् खलु “शश्वतां बहूनां यजमानानां “साधारणः “असि । चिदिति पूरणः । हीति प्रसिद्धौ । “तं तादृशं साधारणं “त्वा त्वां “वयं “हवामहे आह्वयामः । इतरेभ्यः पूर्वमिति भावः ॥


प्रातःसवने 'इदं ते सोम्यम्' इति होतुः प्रस्थितयाज्या । सूत्रितं च- इदं ते सोम्यं मधु मित्रं वयं हवामहे ' ( आश्व. श्रौ. ५. ५) इति ॥

इ॒दं ते॑ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ ।

जु॒षा॒ण इं॑द्र॒ तत्पि॑ब ॥८

इ॒दम् । ते॒ । सो॒म्यम् । मधु॑ । अधु॑क्षन् । अद्रि॑ऽभिः । नरः॑ ।

जु॒षा॒णः । इ॒न्द्र॒ । तत् । पि॒ब॒ ॥८

इदम् । ते । सोम्यम् । मधु । अधुक्षन् । अद्रिऽभिः । नरः ।

जुषाणः । इन्द्र । तत् । पिब ॥८

हे इन्द्र "ते त्वदर्थम् "इदं "सोम्यं सोमसंबन्धि "मधु “अधुक्षन् "अद्रिभिः ग्रावभिरभिषवसाधनैः "नरः अस्मदीया अध्वर्य्वादयः । हे “इन्द्र "तत् मधु "जुषाणः प्रीयमाणः "पिब ॥


विश्वाँ॑ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि ।

अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हत् ॥९

विश्वा॑न् । अ॒र्यः । वि॒पः॒ऽचितः॑ । अति॑ । ख्यः॒ । तूय॑म् । आ । ग॒हि॒ ।

अ॒स्मे इति॑ । धे॒हि॒ । श्रवः॑ । बृ॒हत् ॥९

विश्वान् । अर्यः । विपःऽचितः । अति । ख्यः । तूयम् । आ । गहि ।

अस्मे इति । धेहि । श्रवः । बृहत् ॥९

हे इन्द्र "अर्यः स्वामी त्वं "विश्वान् "विपश्चितः स्तोतॄन् “अति “ख्यः अतिक्रम्य पश्य । तदर्थं "तूयं क्षिप्रम् "आ “गहि । आगत्य च "अस्मे अस्मासु "बृहत् "श्रवः अन्नं यशो वा “धेहि ॥


दा॒ता मे॒ पृष॑तीनां॒ राजा॑ हिरण्य॒वीनां॑ ।

मा दे॑वा म॒घवा॑ रिषत् ॥१०

दा॒ता । मे॒ । पृष॑तीनाम् । राजा॑ । हि॒र॒ण्य॒ऽवीना॑म् ।

मा । दे॒वाः॒ । म॒घऽवा॑ । रि॒ष॒त् ॥१०

दाता । मे । पृषतीनाम् । राजा । हिरण्यऽवीनाम् ।

मा । देवाः । मघऽवा । रिषत् ॥१०

"हिरण्यवीनां हिरण्यवीतानां "पृषतीनां "राजा इन्द्रः "मे “दाता भवतु । हे "देवाः "मघवा इन्द्रः “मा "रिषत् रिष्टो मा भवतु ।।


स॒हस्रे॒ पृष॑तीना॒मधि॑ श्चं॒द्रं बृ॒हत्पृ॒थु ।

शु॒क्रं हिर॑ण्य॒मा द॑दे ॥११

स॒हस्रे॑ । पृष॑तीनाम् । अधि॑ । च॒न्द्रम् । बृ॒हत् । पृ॒थु ।

शु॒क्रम् । हिर॑ण्यम् । आ । द॒दे॒ ॥११

सहस्रे । पृषतीनाम् । अधि । चन्द्रम् । बृहत् । पृथु ।

शुक्रम् । हिरण्यम् । आ । ददे ॥११

अहं "पृषतीनां गवां "सहस्रे "अधि उपरि धारितं "बृहत् महत् “पृथु विस्तृतं "चन्द्रम् आह्लादकं “शुक्रं निर्मलं "हिरण्यमा "ददे स्वीकरोमीन्द्रेणानीतम् ॥


नपा॑तो दु॒र्गह॑स्य मे स॒हस्रे॑ण सु॒राध॑सः ।

श्रवो॑ दे॒वेष्व॑क्रत ॥१२

नपा॑तः । दुः॒ऽगह॑स्य । मे॒ । स॒हस्रे॑ण । सु॒ऽराध॑सः ।

श्रवः॑ । दे॒वेषु॑ । अ॒क्र॒त॒ ॥१२

नपातः । दुःऽगहस्य । मे । सहस्रेण । सुऽराधसः ।

श्रवः । देवेषु । अक्रत ॥१२

“नपातः अरक्षितस्य "दुर्गहस्य दुःखं गाहमानस्य "मे संबन्धिनो जनाः "सहस्रेण अपरिमितेनेन्द्रदत्तेन गवादिधनेन "सुराधसः सुधनाः सन्तः “देवेषु प्रीतेषु । इन्द्रे प्रीत इत्यर्थः । “श्रवः अन्नं यशो वा “अक्रत । अलभन्तेत्यर्थः ॥ ॥ ४७ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.६५&oldid=308766" इत्यस्माद् प्रतिप्राप्तम्