ऋग्वेदः सूक्तं ८.८७

(ऋग्वेद: सूक्तं ८.८७ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.८६ ऋग्वेदः - मण्डल ८
सूक्तं ८.८७
कृष्ण आङ्गिरसो, वासिष्ठो वा द्युम्नीकः, प्रियमेध आङ्गिरसो वा।
सूक्तं ८.८८ →
दे. अश्विनौ । प्रगाथः ( विषमा बृहती, समा सतोबृहती )


द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥१॥
पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥२॥
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥३॥
पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥४॥
आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥५॥
वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥६॥

सायणभाष्यम्

‘द्युम्नी वाम् ' इति षडृचं सप्तमं सूक्तम् । तथा चानुक्रम्यते- द्युम्नी षड्वासिष्ठो वा द्युम्नीकः प्रियमेधो वा प्रागाथं ह ' इति । वसिष्ठपुत्रो द्युम्नीक ऋषिराङ्गिरसः प्रियमेधो वा । उभयत्र वाशब्दाद्यदोभावपि न स्यातां तदा प्रकृत आङ्गिरसः कृष्ण एव ऋषिः । अयुजो बृहत्यो युजः सतोबृहत्यः । अश्विनौ देवता । प्रातरनुवाके आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च – ' द्युम्नी वां यत्स्थ इति बार्हतम् ' ( आश्व. श्रौ. ४. १५) इति ॥


द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तं ।

मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥१

द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् ।

मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥१

द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् ।

मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौऽइव । इरिणे ॥१

हे “अश्विना अश्विनौ अयमनुपक्षीणस्तोत्रो द्युम्नीक एतन्नामक ऋषिः "वां युवयोः “स्तोमः स्तोता भवति । युष्मत्स्तुतौ कृतायां स्तोत्राणि नाल्पीभवन्ति किंतु पुनर्वर्धन्त इत्यर्थः। तत्र दृष्टान्तः । “क्रिविर्न । क्रिविरिति कूपनाम । कूपो यथा “सेके उदकसेचने वृष्टौ भवन्त्यां नाल्पोदको' भवति तद्वत् । यद्वा । वां युवयोः स्तोमो युष्मद्विषया स्तुतिर्द्युम्न्यन्नवती खलु । स्तोत्रे कृते तस्मा अन्नादिकं प्रयच्छत इत्यर्थः । तस्माद्युवामस्मदीयं यज्ञं प्रति “आ “गतम् । स्तोत्राणि श्रोतुमागच्छतम् । हे “नरा नरौ नेतारावश्विनौ “सः अयं स्तोता दिवि द्योतमाने अस्मिन् यज्ञे “सुतस्य अभिषुतस्य “मध्वः मदकरस्य सोमस्य “प्रियः स्तोत्रकारित्वेन प्रियतमो भवति । ततस्तेन सुतं सोमं “पातं युवां शीघ्रमागत्य पिबतम् । तत्र दृष्टान्तः । “गौराविव यथा तृषितौ गौरावेतन्नामको मृगौ “इरिणे तटाकादिषूदकपानार्थं शीघ्रमागच्छतस्तद्वत् ॥


पिब॑तं घ॒र्मं मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।

ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥२

पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ।

ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒त॒म् । वेद॑सा । वयः॑ ॥२

पिबतम् । घर्मम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा ।

ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पातम् । वेदसा । वयः ॥२

हे अश्विना अश्विनौ “मधुमन्तं मदवन्तम् । मदकारिणमित्यर्थः। तादृशं रसवन्तं वा “घर्मम् । ‘घृ क्षरणदीप्त्योः ' । पात्रेषु क्षरन्तं सोमं “पिबतम् । यद्वा । मधुमन्तम् । मधुर्मदकरः सोमः तद्वन्तं घर्मं महावीरपात्रगतं क्षीरं पिबतं सोमं चेति । न तु साहचर्येण तदसंभवात् । हे “नरा नरौ नेतारौ सर्वस्य हे अश्विनौ “बर्हिः बर्हिषि यज्ञे “आ “सीदतम् उपविशतम् । यद्वा । पूर्वं द्वितीयं पादं व्याख्याय प्रथमपादो व्याख्येयः । उपसदनानन्तरं सोमपानं युक्तमिति । किंच “मनुषः मनुष्यस्य “दुरोणे गृहभूतेऽस्मिन् देवयजने “मन्दसाना सोमपानेन मोदमानौ “ता तौ पूर्वोक्तलक्षणौ युवां “वेदसा पुरोडाशादिलक्षणेन हविषा सह “वयः सोमरूपमन्नम् “आ आगत्य “नि “पातं निपिबतम् । यद्वा । वेदसा धनेन सह वयोऽस्माकमायुर्नि पातं नितरां रक्षतम् ॥


आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।

ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥३

आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।

ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥३

आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।

ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥३

हे अश्विनौ “प्रियमेधाः । मेधो यज्ञः । प्रियतमयज्ञा यजमानाः । यद्वा । प्रियमेधा एतन्नामक ऋषिः । पूजायां बहुवचनम् । यष्टार ऋषिर्वा “विश्वाभिरूतिभिः सर्वैः पालनैः सह । अथवा अवतिः याञ्चाकर्मा । सर्वैरभिलषितयाचनैः सहिताः "अहूषत आह्वासिषुः आह्वासीत् । आत्मनः पालनहेतुकत्वेन । यद्वाभिलषितदानाय वामाह्वयन्ति । “ता तौ युवां “वृक्तबर्हिषः आस्तरणार्थं छिन्नबर्हिषो यष्टुः संबन्धि जुष्टं सर्वैर्देवैः सेवितं पर्याप्तं वा “यज्ञं यजनीयं हविः प्रति “दिविष्टिषु दिवसानामह्नामागमनेषु प्रातःकालेषु यज्ञेषु वा “वर्तिः । वर्तन्तेऽत्रेति वर्तिगृहम् । तत् “उप “आ “यातं हविःस्वीकरणार्थं युवामागच्छतम् ॥


पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।

ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥४

पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।

ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥४

पिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् ।

ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥४

हे “अश्विना अश्विनौ “मधुमन्तं रसवन्तं मदवन्तं वा “सोमं युवां “पिबतम् । ततः "बर्हिः बर्हिषि यज्ञे “सुमत् शोभनम् “आ सीदतम् । पश्चात् "ववृधानौ सोमपानेन वृद्धौ "ता तौ युवां “दिवः द्युलोकात् "सुष्टुतिम् अस्माभिः क्रियमाणां शोभनां स्तुतिम् “उप गन्तं उपगच्छतम् । तत्र दृष्टान्तः । “गौराविव यथा गौरमृगावन्यस्माद्देशात् "इरिणं तटाकादिकं प्रति जलपानार्थमागच्छतस्तद्वत् ॥


आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।

दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥५

आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।

दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥५

आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सुऽभिः ।

दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥५

हे “अश्विना अश्विनौ युवां “प्रुषितप्सुभिः । प्सु इति रूपनाम । ' प्रुष स्नेहनसेचनपूरणेषु ' । स्निग्धरूपैः दीप्तरूपैरित्यर्थः । तादृशैः शीघ्रगामिभिरश्वैः सह “नूनम् इदानीम् "यातम् अस्मदीयं यज्ञं प्रत्यागच्छतम् । हे “दस्रा दस्रौ दर्शनीयावुपक्षपयितारौ वा हे “हिरण्यवर्तनी । वर्ततेऽत्रेति वर्तनी रथः । हिरण्मयरथौ हे “शुभस्पती उदकस्य कल्याणस्य वा पालयितारौ हे “ऋतावृधा सत्यस्य यज्ञस्य वा वर्धयितारौ हे अश्विनौ युवां शीघ्रमागत्य “सोमं “पातं पिबतम् ॥


व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।

ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तं ॥६

व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये ।

ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥६

वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये ।

ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥६

हे अश्विनौ “विपन्यवः स्तोतारः अत एव “विप्रासः विप्रा मेधाविनः “वयं “वाजसातये अन्नलाभाय “वाम् । हिरवधारणे । युवामेव “हवामहे स्तुतिभिराह्वयामः । ततः “वल्गू। वल्गनं कुशलगमनम् । कुशलगमनशीलौ “पुरुदंससा बहुकर्माणौ तौ युवां “धिया अस्मदीयया स्तुत्याहूतौ सन्तौ “श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रमस्मभ्यं धनादिदानाय “आ “गतम् आगच्छतम् ॥ ॥१०॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.८७&oldid=401036" इत्यस्माद् प्रतिप्राप्तम्