कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः ०५

← प्रश्नः ०४ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः ०५
हिरण्यकेशिः/सत्याषाढः
प्रश्नः ०६ →

5.1 अथ पञ्चमप्रश्ने प्रथमः पटलः ।
अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ।
तान्यालभमानः फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा पूर्वस्य पर्वण औपवसथ्येऽहनि पञ्चहोतारं मन साऽनुद्रुत्य सग्रहꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं चरुम् ।
प्राचीनप्रवणे वैश्वदेवेन यजते ।
उदवसायानुदवसाय वा ।
अग्नेरावृताऽग्निं प्रणीय ।
अग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्य ।
अग्नीनन्वाधायाऽऽभिज्ञायै वैश्वदेव्यै सायंदोहाय वत्सानपाकरोति
सप्तदश सामिधेन्यः ।
प्रसूनं बर्हिस्त्रीन्कलापान्संनह्यैकध्यं पुनः संनह्यति।
एवमिध्मम् ।
पुनःसंनहने धर्मः ।
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहूं द्वे चोपभृतौ पृषदाज्यधार्नी द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां पालाशं वाजिनपात्रꣳ स्रुचं चमसं वा ।
निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुमेतानि पञ्च संचराणि ।
मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमुत्तरेषु पर्वसु सावित्रमष्टाकपालमेके समामनन्ति ।
त्रिष्फलीकृतेषु विभागमन्त्रेण पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।
प्रातर्दोहस्याऽऽवृता प्रातर्दोहं दोहयति तप्ते प्रातर्दोहे सायंदोहमानयत्यामिक्षां करोति
सꣳहतामन्यस्मिन्पात्र उद्धृत्य वाजिनेनोपसिच्य प्रज्ञातां निधायोत्करे वाजिनशेषं निदधाति।। १।।
संयुतानां पिष्टानां विभागमन्त्रेण पौष्ण मपच्छिद्य चरुकल्पेन श्रपयति ।
उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमति ।
फाल्गुन्यां यथा पशावेवं पृषदाज्यं गृह्णाति ।
चैत्र्यां तु द्विराज्यस्योपस्तीर्य द्विर्दधि गृहीत्वा सकृदाज्येनाभिघारयति ।
उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।
अन्यस्मिन्पात्र एककपालमुद्वास्य प्रभूतेन सर्पिषाऽऽभ्यानीयाऽऽविष्पृष्ठं करोति ।
व्याहृतिभिर्हवीꣳष्यासादयति तथा संवत्सरे ।
निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरति ।
वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।
नव प्रयाजान्यजति चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।
सर्वत्रोपाꣳशु सावित्रैककपालयोर्देवता यजति ।
कृत्स्नमेककपालमवदायाऽऽशयमनुपर्यस्यर्जुं प्रतिष्ठितमपर्यावर्तयञ्जुहोति ।
यदि हुतः पर्यावर्तेत वरे दत्ते स्रुचोऽग्रेण कल्पयेत्प्रत्यादाय वा पुनर्जुहुयान्न पाणिनेत्येकेषाम् ।
मधुश्च माधवश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति मधवे स्वाहा माधवाय स्वाहेति वा ।
पृषदाज्येन नवानूयाजान्यजति ।। २ ।।
संवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।
प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरति ।
वाजिनपात्र उपस्तीर्य बर्हिषि विषिञ्चन्वा जिनं गृह्णाति पूरयित्वा नाभिघारयति ।
वाजिभ्योऽनुब्रूहि वाजिनो यजेति संप्रेष्यति ।
ऊर्ध्वज्ञुरासीनो होताऽनवानं यजति ।
वषट्कृते विषिच्यमानया जुहोति ।
वाजिनस्याग्ने वीहीत्यनुयजति ।
वाजिनोद्रेकेण दिशः प्रतियजति यथा वसाहोमोद्रेकेण ।
समुपहूय सर्वे वाजिनं भक्षयन्त्यन्योन्यस्मिन्नुपहवमिच्छन्त उपह्वयस्वेत्यामन्त्रण उपहूत इति प्रतिवचनः ।
वाजिनां भक्षो अवतु वाजो अस्मान्रेतः सिक्तममृतं बलाय । स न इन्द्र इन्द्रियं द्रविणं दधातु मा रिषाम बाजिनं भक्षयन्तस्तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति भक्षयन्ति ।
यजमानः प्रथम उत्तमो वा ।
श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा ।
प्रसूना देवेन सवित्रा दैव्या आप उन्दन्तु दीर्घायुत्वाय वर्चस इति शिरोऽभ्युनत्ति ।
ऋतमेव परमेष्ट्यृतं नात्येति किंचनर्ते समुद्र आहित ऋते भूमिरियꣳ श्रिताऽग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसर्तेनास्य निवर्तये सत्येन परिवर्तये तपसाऽ- स्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति त्रेण्या शलल्येक्षुशलाकया वा केशान्विनायन्।
लौहेन क्षुरेणौदुम्वरेण केशान्निवर्तयति ।
वपति श्मश्रूणि सर्वं वा वापयते ।। ३ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने प्रथमः पटलः ।। १ ।।

5.2 अथ पञ्चमप्रश्ने द्वितीयः पटलः ।
ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वा वरुणप्रघासैर्यजते ।
तेषां वैश्वदेवेन कल्पो व्याख्यातः ।
द्वावाहवनीयावुभयत्राऽऽवापः कृत्स्नमुत्तरे विहारे तन्त्रं क्रियते तथा दक्षिणे ।
अध्वर्युर्गार्हपत्यसंयुक्तानि ।
यानि साधारणानि ।
तत्रमङ्गानां हौत्रं तदध्वर्युः संप्रेष्यति ।
एकवदग्निसंयुक्तानि ।
सामिधेनीष्वग्निप्रणयनेऽग्निसंमार्जने च ।
उभौ ब्रह्माणमामन्त्रयेते द्विवद्ब्रह्माऽनुजानाति ।
यत्राग्नी प्रणेष्यन्तौ भवतस्तस्मिन्देशे समे प्राची वेदी कुरुतो द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन पृथमात्रेण वा श्रोण्यꣳसेष्वसंभिन्ने भवतः ।
यदध्वर्युः करोति तत्प्रतिप्रस्थाता करोति ।
उत्तरे विहारेऽध्वर्युः कर्माणि करोति दक्षिणे प्रतिप्रस्थाता ।
दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरुत्तरस्या वेदे र्दक्षिणमꣳसꣳ स्फ्येनैकस्फ्यामनुसंभिनत्ति ।
समान उत्करो ब्रह्मा होताऽऽग्नीध्रश्च ।
अग्रेणोत्तरं विहारं प्रतिप्रस्थातोत्कराय संचरति (यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा) । उत्तरवेद्याः कल्पेनोत्तरस्यामुत्तरवेदिं करोति ।
उभयत्र संभाराः पाशुकमग्निप्रणयनम् ।
अग्नीन्वाधाय ।
आमिक्षयोर्वत्सानपाकुरुतो मारुत्यै प्रतिप्रस्थाताऽध्वर्युर्वारुण्यै सायंदोहस्याऽऽवृता दधिनी कुरुतः ।
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुङ्क्तः शमीमय्यः स्रुचो भवन्ति ।। ४ ।। हिरण्मय्यो वा ।
निर्वपणकालेऽध्वर्युः पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपति ।
मारुत्यै मेष्यै प्रतिप्रस्थाता यवान्निर्वपति ।
अध्वर्युर्वारुणं मेषं निरुप्य कायमेककपालं निर्वपति ।
सर्वे वा रयवा भवन्ति ।
प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।
ऐन्द्राग्नपर्यन्तेषूपहितेषु प्रतिप्रस्थाता दक्षिणार्धे गार्हपत्यस्यैकादश द्वादश वा कपालान्युपदधाति ।
अष्टौ मेषस्योपधायाध्वर्युः कायस्योपदधाति ।
प्रातर्दोहस्याऽऽवृता प्रातर्दोहौ दोह यत आमिक्षे कुरुतो यथा पुरस्तात् ।
ऐन्द्राग्नपर्यन्तेष्वधिश्रितेषु मेषप्रतिकृती कुरुतः ।
'मारुतीं मेषीं प्रतिप्रस्थाता करोत्यध्वर्युर्वारुणं मेषꣳ स्त्रीव्यञ्जनानि स्त्रियाः करोति पुंव्यञ्जनानि पुंꣳसः ।
एकादशसु द्वादशसु वा कपालेषु प्रतिप्रस्थाता मेषीमधिश्र यस्यष्टसु मेषमधिश्रित्याध्वर्युः कायमेककपालमधिश्रयति ।
कुम्भीपाक्यौ वा मेषौ भवतः ।
अन्येषां लौकिकानामामपेषाणा
मीषदुपतप्तानां यवानां करम्भपात्राणि कुरुतो यजमानः पत्नी च ।
यावन्तो यजमानस्य प्रेष्यामात्याः सस्त्रीकास्तत एकाधिकानि ।
उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमतः ।
आषाढ्यां यथा फाल्गुन्यामेवं पृषदाज्यं गृह्णीतः ।
श्रावण्यां तु सकृदाज्यस्योपस्तीर्य द्वि- र्दधि गृहीत्वा सकृदाज्येनाभिघारयतः । उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते । ऐन्द्राग्नपर्यन्तेष्वलंकृतेष्वनैडकीभिरूर्णा- भिर्मेषप्रतिकृती लोमशौ कुरुतस्तास्ता- स्वविद्यमानासु कुशोर्णानि श्लेषयतः ।
मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ।। ५ ।।
उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति दक्षिणायां मारुतीं करम्भपात्राणि च ।
आसाद्य मेषप्रतिकृती विपरिहरतो मारु त्यां मेषीमवदधाति वारुण्यां मेषम् ।
.तयोः परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपनः करम्भपात्रेषु चाऽऽवपति ।
निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरतः ।
वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।
संमृष्ट उत्तरेऽग्नावसंमृष्टे दक्षिणे प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि कति ते जारा इति सा यावतः प्रब्रूयात्तान्वरुणो गृह्णात्विति निर्दिशति यज्जारꣳ सन्तं न प्रब्रूयात्प्रियं ज्ञातिꣳ रुन्ध्यात् ।
प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयति ।
ऐषीके शूर्पे करम्भपात्राण्युप्तानि पत्नी शीर्षन्नधि निधायान्तरा वेदी गत्वाऽग्रेण दक्षिण- मग्निं प्रत्यञ्चाववतिष्टेते यजमानः पत्नी च ।
मो षू ण इति यजमानः पुरोनुवाक्ययामन्वाह यद्ग्राय इत्युभौ संनिगद्य शूर्पेण दक्षिणेऽग्नौ जुहुतः ।
अध्वर्युर्वा जुहोत्यन्वारभेते इतरौ ।
अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः ।
संमार्ष्टि दक्षिणमग्निम् ।
ऐन्द्राग्नपर्यन्तैः प्रचरिते ।
प्रतिप्रस्थाता मारुत्याः पूर्वेण सहावदानेन कृत्स्नां मेषीमवद्यत्युत्तरेण शमीपर्णकरीराणि ।
अध्वर्युर्वारुण्याः पूर्वेण सहावदानेन कृत्स्नं मेषमवद्यत्युत्तरेण शमीपर्णकरीराणि ।
कायानुबूहि कं यजेति ।। ६ ।। एककपाले संप्रेष्यति ।
नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति नभसे स्वाहा नभस्याय स्वाहेति वा ।
परिवत्सरीणाꣳ स्वस्तिमाशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ।
प्रहृतेषु परिधिपु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरतः ।
यथा पुरस्तात् ।
यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः। यद्वा मे प्रतितिष्ठति तेन मा बाजिनं कुरु तेन सुप्रजसं कुरु तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति दक्षिणे विहारे भक्षयन्ति ।
आ मा विशन्त्विन्दव आगग्ला धमनीनाम् । रसेन मे रसं पृण तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्युत्तरे ।
सꣳस्थाप्य वारुण्या निष्कासेन तुषैश्चावभृथमव यन्ति तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ।
न साम गीयते ।
तूष्णीमेव परेत्य ।
वारुणस्य धर्मेण निष्कासं प्रतिपाद्य ।
तुषानृजीषधर्मेण प्रतिपादयति ।
अवभृथादुदेत्य वाससी यस्मै कामयेते तस्मै दत्तः ।
श्वो भूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दति ।
यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवोऽग्निरीशान ओजसा
वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्ति
ग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। ७ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमपश्ने द्वितीयः पटलः ।। २ ।।

5.3 अथ पञ्चमप्रश्ने तृतीयः पटलः ।
ततश्चतुर्षु मासेषु कार्तिक्यां मार्गशीर्ष्यां वा द्व्यहꣳ साकमेधैर्यजते ।
अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषां मरु- द्भ्यः सांतपनेभ्यो मध्यंदिने चरुं न बर्हिरनुप्रहरतीत्येकेषामपराह्णे गृहमेधीयाय वत्सानपाकरोति यावन्तो यजमानस्यायजुष्केण वत्सानपाकरोतीत्येकेषाम्।
सायꣳ हुतेऽग्निहोत्रे गृहमेधीयस्य तन्त्रं प्रक्रमयति ।
तत्र यावत्क्रियते तद्व्याख्यास्यामः ।
अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षा ल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।
कुम्भीं तिस्रश्च पात्रीः ।
निर्वपणकाले मरुद्भ्यो गृहमेधिभ्यः प्रभूतान्व्रीहीन्निर्वपति यावत्पयो मन्यते ।
पवित्रेण गां दोहयति ।
न तण्डुलानुत्पुनाति यजुरुत्पूतेनैव पयसा श्रपयतीत्येकेषाम् ।
दक्षिणाग्नौ प्रतिवेशमोदनं पचति ।
स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरति ।
उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।
यदन्यदिध्माबर्हिषः पत्नीसंनहनाश्च तत्संप्रेष्यति ।
यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षणावशेषं निनीय पवित्रे अपिसृज्प ध्रुवाꣳ स्रुवं च सादयति ।
एषाऽसददिति मन्त्रꣳ संनमति ।
विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते ।
यदानीकवतस्य बर्हिस्तत्सांतपनीयस्य तद्गृहमेधीयस्य तत्स्तीर्णमेवेत्येकेषाम् ।
उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।
शृतस्य हविषः सरमुद्धृत्य प्रज्ञातं निधाय ।
पात्रीषूपस्तीर्य त्रीनोदनानुद्धरति ।
निष्कासितां कुम्भीं निदधाति ।
अनिमृष्टं दर्व्युदायुवनमवधाय ।
अभिघार्योत्पूयालंकृत्यौदनानासादयति ।
ओढासु देवतास्वग्निमुपवाज्याऽऽज्यभागाभ्यां प्रचर्य ।
जुह्वामुपस्तीर्य सर्वेभ्य ओदनेभ्यः समवदायाभिघार्य मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि मरुतो गृहमेधिनो यजेति संप्रेष्यति ।
स्विष्टकृत्प्राशित्रमिडा च क्रियन्ते प्राशितायाममात्येभ्य ओदनानुपहरन्ति ये हविर्भोजना भवन्ति ।
प्रतिवेशपक्वस्य पत्न्यश्नाति ।
इडान्तो गृहमेधीयः संतिष्ठते।
आञ्जतेऽभ्यञ्जतेऽनु वत्सान्वासयन्ति ।
प्रतिवेशाश्च पचन्ते । गाश्च घ्नते ।
सुहिता एताꣳ रात्रिं वसन्ति प्रतीता अनमर्तिमुखिनः ।
पराचीनरात्रेऽभिवान्यवत्साया अऽग्निहोत्र्याश्च वत्सौ बध्नाति ।
पुरा प्रातरग्निहोत्रात्पूर्णदर्व्येण प्रचरन्ति ।
दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वी पूरयित्वा निमृष्टं दर्व्युदायुवनमवदायाभिघार्य ।
पूर्णा दर्वीत्यनुद्रुत्यर्षभमाहूय देहि म इति तस्य रवते गार्हपत्ये जुहोति ।
यदृषभो न रूयाद्ब्रह्माणमामन्त्र्य तेनानुज्ञातो जुहुयात् ।
मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषाम् ।। ꣳ ।।
तदानीमेव महाहविर्भिर्यजते ।
तेषां वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः ।
पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपत्यैन्द्रं चरुं वैश्वकर्मणमेककपालम् ।
असꣳसृष्टमैन्द्राग्नमवहत्य तस्य प्रज्ञाताꣳतुषान्निदधाति ।
कार्तिक्यां यथाऽऽषाढ्यामेवं पृषदाज्यं गृह्णाति मार्गशीर्ष्यां तु यथा श्रावण्याम् ।
अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरेष्ठा अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी अव स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारमाघारयति ।
सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति सहसे स्वाहा सहस्याय स्वाहेति वा ।
इदावत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।
ऐन्द्राग्नतुषैरवभृथमवयन्ति गमनसंयुक्तं तुषप्रतिपादनं च क्रियते ।। १० ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने तृतीयः पटलः ।। ३ ।।

5.4 अथ पञ्चमप्रश्ने चतुर्थः पटलः
तदानीमेव महापितृयज्ञेन यजते ।
दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्यजमानमात्रीं चतुरश्रां वेदिं करोति ।
तस्याः प्रतिदिशꣳ स्रक्तयो भवन्ति ।
अवान्तरदेशात्तनुमध्यानि ।
सर्वत्र देवप्रवादमन्त्रं देवपितृवत्संनमति ।
यथा पृथिवि देवपितृयजनि देवानां पितॄणां परिषूतमसि देवपितृबर्हिर्मा त्वाऽन्वङ्मा तिर्यक्कर्मणे मां देवेभ्यः पितृभ्यः शकेयमिति ।
उद्धूननान्तं कृत्वा सर्वतः परिश्रित्योत्तराꣳ स्रक्तिं द्वारं कृत्वा ।
दक्षिणाग्नेरङ्गारानाहृत्य मध्ये वेदेर्न्युप्योपसमादधाति ।
एषोऽत्राऽऽहवनीयः ।
आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधाय ।
इध्माबर्हिराहरति द्राघीयः माकृतात्समूलं बर्हिर्दात्युपमूललूनं वा ।
द्वौ परिधी सर्वान्वोपसंनह्यति ।
पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति ।
सोमाय पितृमते षट्कपालानि पितृभ्यो बर्हिषद्यो धानार्थं कपालम् ।
पितृभ्योऽग्निष्वात्तेभ्यो मन्थार्थं वारणं पात्रꣳ शरावं वा ।
निर्वपणकालेऽध्वर्युर्दक्षिणतः शकटमारुह्य प्राचीनावीती यवान्निर्वपति ।
उत्तरतो वा यज्ञोपवीती ।
सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपत्याज्यं वा ।
पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्यो मन्थं यमाय मन्थमित्येकेषाम् ।
प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।
त्रिष्फलीकृतेषु विभागमन्त्रेण षट्कपालमपच्छिद्य पिनष्टि ।
दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय प्रथमेन कपालमन्त्रेण दक्षिणाग्नौ भर्जनार्थं कपालमुपदधाति ।
षट्कपालमधिश्रित्याधिश्रयणमन्त्रेणोप्य धाना भर्जयति ।
अनुपदह्यमानाः परिशेरते ।। ११ ।।
अखाता वेदिर्भवत्युत्तरं परिग्राहं परिगृह्य ।
संप्रैषेण प्रतिपद्यते यदन्यत्पत्नीसंनहनात्तत्संप्रेष्यति ।
न पत्नीꣳ संनह्यति नान्वास्ते गृहेष्वेवाऽऽसीनाऽऽज्यमवेक्षते ।
यत्प्रागाज्यग्रणात्तत्कृत्वा प्रतिहृत्य गार्हपत्य आज्यानि गृह्णाति ।
सर्वाणि चतुर्गृहीतानि द्विर्वोपभृति ।
प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं बर्हिश्च प्रोक्ष- ण्यवशेषं निनीय पवित्रे अपिसृज्याग्रेषु बर्हिर्गृहीत्वा ।
त्रिः प्रसव्यमग्निं धून्वन्पर्येत्यौर्ध्वः प्रस्त रस्तं धारयमाणस्त्रिरधून्वन्प्रतिपर्येति ।
द्वौ परिधी सर्वान्वा परिदधाति । प्रतिषिद्धे विधृती तूष्णीं प्रस्तरं न्यस्य- त्युद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।
यत्प्रागलंकरणात्तत्कृत्वा ।
विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धान्सक्तून्कृत्वा ।
अभिवान्यवत्सायै दुग्धे वारणे पात्रेऽर्धशरावे वेक्षु. शलाकया दक्षिणासीनोऽनारभमाणस्त्रिः प्रसव्यं मन्थमुपमन्थति शलाकास्तम्बं मन्थं करोति ।
दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रेणाहवनीयं पर्याहृत्य दक्षिणेनाऽऽहवनीयमन्तर्वेदि निदधाति
अलंकृत्येकैकश आज्यानि हवीꣳषि चाऽऽसादयति ।
दक्षिणत आञ्जनमभ्यञ्जनं कशिपूप- बर्हणमुदकुम्भं च प्रतिष्ठापयति ।
यज्ञोपवीतं कुरुते यदि प्राचीनावीती भवति ।
अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति ।
उशन्तस्त्वा हवामह इत्येताꣳ सामिधेनीं त्रिरन्वाह।
त्रैधमिध्मं प्रतिविभज्य सर्वमादधाति ।
ओढासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति । संमृष्टे प्रवरं प्रवृणीते ।। १२ ।।
सीद होतरित्येतावान्प्रवरः ।
अपबर्हिषः प्रयाजान्यजति नोपभृतꣳ समानयते ।
जीवातुमन्तावाज्यभागौ ।
ताभ्यां प्रचर्य ।
विस्रस्य यवोपवीतानि प्राचीनावीतानि कुर्वते ।
आज्यानि हवीꣳषि च विपरिहरन्ति ।
विपरिक्रामन्त्यृत्विजः ।
दक्षिणतो जुह्वामु(उ)पभृतꣳ सादयति ।
दक्षिणत उपभृतं ध्रुवाम् ।
दक्षिणतः पुरोडाशं धानाः सादयति दक्षिणं धानाभ्यो मन्थम् ।
होताऽध्वर्युराग्नीध्रश्च दक्षिणा विपरिक्रामन्ति ।
उत्तरतो ब्रह्मा यजमानश्च ।
समानत्र जुहूः षट्कपालश्च ।
ब्रह्मयजमानावित्येकेषाम् ।।
सर्वेभ्यो हविर्भ्यः समवदायैकैकां देवतां यजति।
जुह्वामुपस्तीर्य पुरोडाशादवदाय धानानामुपसंगृह्णीतेऽथ मन्थस्य ।
द्विरभिघारयति चतुरवदानस्य त्रिः पञ्चावत्तिनः।
सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति द्वे पुरोनुवाक्ये अन्वाहैकैकां याज्याꣳ सप्रणवे स्याताम् ।
परिधीꣳरपोर्ण्वित्युच्यमाने दक्षिण मुत्तरं परिधिं मध्यममुपसमस्यति ।
उदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयति ।
अस्तु स्वधेति प्रत्याश्रावयति सोमं पितृमन्तꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्या- गूर्भवति स्वधा नम इति वषट्करोति ।
एतेनैव कल्पेनोत्तराभ्यां प्रचरति ।
दक्षिणाऽतिक्रम्य जुहूमुपर्स्तार्य धानानामवदाय पुरोडाशादुपसंगृह्णीतेऽथ मन्थस्य पितृभ्यो बर्हिषद्भ्योऽनु- स्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄन्बर्हिषदः स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य मन्थादवदाय पुरो- डाशादुपसंगृह्णीतेऽथ धानानां पितृभ्योऽग्निष्वात्तेभ्योऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वथेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄनग्निष्वात्तान्स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोत्येतेनैव कल्पेनाग्निं कव्यवाहनꣳ स्विष्टकृतं यजति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य पुरोडाशाद- वदाय धानानामुपसंगृह्णीतेऽथ मन्थस्याग्नये कव्यवा- हनाय स्बिष्टकृतेऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयत्यग्निं कव्यवाहनꣳ स्विष्टकृतꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति।। १३ ।।
मन्थमेके स्विष्टकृतꣳ समामनन्ति ।
न प्राशित्रमवद्यति
एवमेवेडामवद्यति ।
मन्तमिडामवद्यति मन्थादिडामवद्यतीत्येकेषाम् ।
मन्थमवघ्राणार्थं परिशिष्य ।
इडायाꣳ हविःशेषान्संश्लिष्य ।
एतत्ते ततेति तिसृषु स्रक्तीषु त्रीन्पिण्डान्निदधाति ।
पूर्वार्ध्यायां दक्षिणार्ध्यायां पश्चार्ध्यायाम् ।
लेपमुत्तरस्यां निमार्ष्टि ।
अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रामन्ति।
तत आहवनीयमुपायन्ति ।
सुसंदृशं त्वा वयमित्याहवनीयमुपतिष्ठन्ते ।
आतमितोस्तिष्ठन्ति ।
अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते ।
अक्षन्पितरोऽमीमदन्त पितर इति प्रतिपद्यन्ते ।
मन्थꣳ होताऽवजिघ्रति ।
अथाध्वर्युरथ ब्रह्माऽथाऽऽग्नीध्रोऽथ यजमानः ।
मन्थꣳ होताऽवघ्रायान्तर्वेदि निनयतीत्येकेषाम् ।
उदकुम्भमादायाया विष्ठा जनयन्कर्वराणीति त्रिः प्रदक्षिणं परिषिञ्चन्पर्येति ।
निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति ।
अत्राञ्जनाभ्यञ्जने वासोदानं नमस्कारानुत्थापनीयं प्रवाहणीꣳ सꣳसाधनीं मनस्वतीं पङ्क्तिप्राजापत्याश्च समामनन्ति ।
यथा पिण्डपितृयज्ञे ।
व्यवच्छादयन्ति परिश्रितम् ।
संप्रसारयन्ति परिधीन् ।
विस्रस्य प्राचीनावीतानि ।
यज्ञोपवीतानि कुर्वत आज्यानि हवीꣳषि च विपरिहरन्ति विपरिक्रामन्नृत्विजोऽपबर्हिषावनूयाजौ यजति देवौ यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरꣳ सूक्तवाकं प्रति होता निवीतं कुरुते न पत्नीः संयाजयन्ति
न समिष्टयजुर्जुहोति सर्वमन्यत्क्रियते ।। १४ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने चतुर्थः पटलः ।। ४ ।।

5.5 अथ पञ्चमप्रश्ने पञ्चमः पटलः ।
रौद्राꣳस्त्रैयम्बकान्प्रतिपूरुषमेककपालान्निर्वपति ।
यावन्तो यजमानस्यामात्याः सस्त्रीकास्तत एकाधिकान् ।
तूष्णीमुपचरिता भवन्ति ।
दक्षिणार्धे गार्हपत्यस्य श्रप्यन्ते ।
तानभिघार्यानभिघार्य वा ।
मूते मूतयोर्भूतेषु कोशापिधाने वोद्वास्य ।
दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रतो हरन्ति ।
यावन्तो गृह्याः स्म इति गार्हपत्यमुपतिष्ठते उत्तरपूर्वमवान्तरदेशं गच्छन्ति ।
आखुस्ते रुद्र पशुरिति व्रजन्नेयाऽऽखूत्कर एकं पुरोडाशमुपवपति ।
चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य ।
मध्यमेन पलाशपर्णेनान्तिमेन वा सर्वेभ्यः पुरोडाशेभ्यः समवदायाभिघार्यैष ते रुद्र भाग इति जुहोति ।
भेषजं गव इति द्वाभ्यामुपतिष्ठन्ते ।।
प्रतिपूरुषं पुरोडाशानादाय ।
त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणं चतुष्पथं परियन्ति ।
तानूर्ध्वानुदस्य भगवः स्थ भगस्य वो लिप्सीयेति प्रतिगृह्य परीत्य यजमानाय समावपन्ति ।
यदि यजमानस्य दुहिता पतिकामा स्यात्सा विपरीयात् ।
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा पतेरिति। परि क्रम्य जपति ।। १५ ।।
पूर्वयोः परिक्रमणयोर्यजमानाय समावपन्त्युत्तमे पतिकामायै ।
तस्यामविद्यमानायाꣳ सर्वत्र यजमानाय ।
तान्मूत उपनह्य परोगव्यूतिं गत्वा वृक्ष आसजति ।
एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोती ह्यवततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ।
अपः परिषिच्याप्रतीक्षमायन्ति ।
परोगोष्ठे मार्जयन्ते ।
एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधाति ।
अपो अन्वचारिषमित्युपतिष्ठन्ते । एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।
प्रत्येत्याऽऽदित्यं घृते चरुं निर्वपति ।
श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्ति । यो
अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान ओजसा वरुणो धीतिभिः
सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। १६ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने पञ्चमः पटलः ।। ५ ।।

5.6 अथ पञ्चमप्रश्ने षष्ठः पटलः
ततो द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास ऋतौ चतुर्षु वा मासेषु शुनासीरीयेण यजते तस्य वैश्वदेवेन कल्पो व्याख्यातः पञ्च संचराणि निरुप्यैन्द्राग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुमिन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालं वायव्या- यवागूः प्रतिधुग्वेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमुत्तममेके समामनन्ति ।
अनुवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति वत्सरीणामिति वा ।
अपरपक्षे समस्यन्स्वकाले पौर्णमास्ये(सेने)ष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्त्येकं मासमुदसृजत्परमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह आवहदमृतं मर्त्या- भ्यः प्रजामनु प्रजायसे तदु ते मर्त्यामृतं येन मासा अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन्तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसेऽग्नि- स्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।।१७।।
संतिष्ठन्ते चातुर्मास्यानि ५
नैनमनीजानतꣳ सोमेन फाल्गुनी प्राप्नुयात् ।
सोमाभावे पशुना ।
पश्वभावे पुनःप्रयोगश्चातुर्मास्यानाम् ।
वैश्वदेवेन पशुकामो यजेत यस्मिन्नस्य वसन्ते भूयिष्ठं पयः स्यात् ।
वैश्वदेवेन पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् ।
प्राप्ते सहस्रे स्वस्थानैरितरैर्यजते ।
शुनासीरीयेण यजेत ग्रामकाम प्रजाकामः पशुकामो वृष्टिकामोऽन्नाद्यकामो वा वर्ण्यमुदकमन्ववसाय तत उदकार्थान्कुर्वाणः । वर्षासु भवं वर्ष्यमुदकं यत्रास्ति तत्र गत्वा यजते तस्मादेवोदकादुदकप्रयोजनम् । पञ्चसंवत्सराणि व्याख्यास्यामस्तन्त्रं पञ्चहोता वैश्वानरपार्जन्यौ च फाल्गुन्यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा तृतीयस्य मासं न यजेत चैत्र्यां तु प्रयुज्य त्रीनृतून्संवत्सरानिष्ट्वा चतुर्थस्य मासं न
यजेतैवं विहितं द्व्यवरार्ध्यं त्र्यवरार्ध्यं वाऽभ्यस्येदभ्यस्येत् ।। १८ ।।
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने षष्ठः पटलः ।। ६ ।।
इति हिरण्यकेशिसूत्रे पञ्चमः प्रश्नः ।। ५ ।।


२ ५५०पटळ:] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४४७ प्रकरणिन एवेति सर्वेषामोपदेशिकमेवाऽऽध्वर्यवम् । उपाकरणमन्त्रादयस्तु निरूवाद. तिदिष्टास्तथा गैषविशेषा अपि ऎन्द्रे सारस्वत्या मैत्रावरुणप्रैषाभावश्च शास्त्रान्तरादेव । तथा शास्त्रान्तरवशात्प्रेषविशेषनियमो बहिर्विधृतिप्रस्तरकार्यमयपरिधिनियमोऽपि वचनादेवेत्युक्तम् । तस्मादग्नीषोमीयादयः पश्चापि सोमे तन्त्रान्तर्गतानां व्यवस्थिताः प्रकृतयः । सोमे तन्त्रबाहि नानां तु निरूद ऐन्द्राग्न एवेति । पञ्चापि पशवः प्रत्य. क्षधर्माणो हौत्रेण निरूढस्य विकृतय इतर आध्वर्यवेण वैशेषिकेण च होत्रमतिदेशा. समानमेव प्राप्तमपि शास्त्रान्तरादैन्द्रे सारस्वत्यां च मैत्रावरुणब्यापारप्रतिबन्धेनैव व्यवस्थापितमित्यछमतिप्रसङ्गेन । जैमिनीयस्तु पञ्चपशुप्रकृतित्वमाशय दूषितं न्यायेन तत्त्वस्मच्छाखोपदेशसूचितन्यायव्याख्याने सूत्रतात्पर्य दर्शितमतोऽस्मत्सूत्रेऽय. मेव प्रकारो ज्ञेयः। न्यायोपदेशयोः केचिद्विकल्पं ब्रुवते न तत् । युक्तं न्यायोऽनुमानं तु श्रुतितुल्यं कथं मवेत् ॥ इति सत्यापादहिरण्यकशिसूत्रव्याख्यार्या महादेवकृतायां प्रयोगवैजयन्त्यां चतुर्थे पशुभने पञ्चमः पटलः ॥५॥ इति हिरण्यकेशिसूत्रव्याख्यायां चतुर्थः प्रश्नः ॥ ४ ॥

5.1 अथ पञ्चमप्रश्ने प्रथमः पटलः ।

यद्यपि राजसूये हि चातुर्मास्यानि पठ्यन्ते तेषां हि दर्श पूर्णमासी चातुर्मास्यानीति नित्येष्वपि पाठ उपलभ्यते स्मृतावपि चातुर्मास्यानि चैव होत्यादौ तत्र तेषां राजसूये पठितानामत्र नित्यफलवत्त्वान्नित्यान्यपीत्यर्थः ।

अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ।

चातुर्मास्यर्यजते स तथा तस्य सुकृतमक्षय्यफलत्वादक्षम्य ह वै शब्दौ श्रुतिगतावेव वे पठितौ । हशब्दः प्रसिद्धमित्यर्थे । वैशब्दो ह्यर्थः । तस्माचातुर्मास्यैरवश्यं यष्टन्यमि- त्यर्थः । न चार्थवादात्फलकल्पनेति वाच्यम् । पक्ष एतेषामम्याप्तस्य विधास्यमानत्वात् । न च काम्येष्वम्यासोऽस्ति । अयं प्रयोगो नित्यानामेव काम्यप्रयोगस्याने स्वयमेव वक्ष्यमाणत्वात् । चतुर्पु चतुर्षु मास्यानीति यागानां गृहमेधीयत्रैयम्बकपरिचर्याम्यां दविहोमाम्यां सहितानां नामधेयं यजतिचोदितत्वेन यागानां समुदायस्य । तया चातु- मस्यैिर्यक्ष्ये तैर्यज्ञनारायणं प्रीणयानीति संकल्पः । भन्वारम्भणीषार्थमृविवरणम् । -- ४४८ सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रभ--

तान्यालभमानः फाल्गुन्यां पौर्णमास्यां चैत्र्यां वा पूर्वस्य पर्वण औपवसथ्येऽहनि पञ्चहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वाऽन्वारम्भणीयामिष्टिं निर्वपति वैश्वानरं द्वादशकपालं पार्जन्यं चरुम् ।

तानीति महुवचनं नानापर्वसु क्रियमाणत्वेन फाल्गुन्यां पौर्णमास्यां च्या वा पौर्णमास्यामालभमानः । पूर्वस्य पर्वण इत्यन्वयः । पौर्णमासीग्रहणं प्रतिपन्निवृत्त्यर्थ हुत्वा निर्वपतीति समानविक्त्वरूपापनार्थम् । भग्निगुणको वैश्वानरो द्रष्टव्यः । याज्या- पुरोनुवाक्ययोविशिष्टाभिधानात् । तस्मादग्नये वैश्वानराय जुष्टमित्यादि पर्जन्यदेवताकं घरुम् । पौर्णमास तन्त्रं पौर्णमासीसमीपे क्रियमाणत्वात्सद्यस्कालत्वाच्च प्रत्येकमनि- प्रणयनम् । स्पष्टमन्यत् । हिरण्यं वैश्वानरे धेनुं पार्नन्ये । दक्षिणा भरगेश्यामपि वचनात् । वैश्वदेवेन यक्ष्य इति संकरप्य-

प्राचीनप्रवणे वैश्वदेवेन यजते ।

प्राचीनप्रवणता नियम्यत उदीचीनप्रवणताप्रागुदक्प्रवणतासमतास्वपि प्राप्तासु । तादृशे देशे । विश्वे देवा देवता यस्याः सा वैश्वदेव्यामिक्षा तस्याः शाखाहरणेन मुखतः प्रवृत्तत्वान्मुख्यत्वं बलीय इति सर्वस्य कर्मसमुदागस्यैतयोपलाक्षितस्य नामधेयं वैश्वदेवमिति । सौम्यद्यावापृथिव्ययोर्मारुतामिक्षाभ्यां समत्वादभेदकत्वान्न तन्त्रप्रयो। 1 जकत्वमिति मुख्यत्वमेव बलीयः । ब्राह्मणे तु यद्विश्वे देवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्वमिति वा निर्वचनम् । समुदायनामधेयस्य मुख्यत्वात्तन्त्रं त्वामावास्यमेव । आमिक्षायाः पयोविकारत्वादित्युक्तमेव ।

उदवसायानुदवसाय वा।

गृहेम्योऽन्यत्र गत्वा तेष्वेव वा प्राचीनप्रवणतां संपाद्य यनेत । भन्वारम्भणीया तु प्राकृत एव विहारे । वैश्वदेवार्थमेव प्राचीनप्रवणता तथैव विधानात् ।

अग्नेरावृताऽग्निं प्रणीय ।

नित्यधार्यान्यस्य प्रणयने प्राप्ते तत्र धर्मवत्ता विधीयते । भग्नेरग्निप्रणयनस्याss. वृताऽग्निं प्रणीय तत्र पशावुकेऽग्निप्रणयने प्रणयनस्य धर्मास्तद्वता विधिनेत्यर्थः । गार्हपत्यादग्निप्रणयन पशुबन्धवदिति वैखानसापस्तम्योक्तेः । नोद्यतहोम इति च । अत्रैतावान्विशेषः-गार्हपत्येऽग्निप्रणयनानीत्यादि । यत्ते पावकेति च न होमः । पूर्वो यत्सन्न परो मवासोतिलिङ्गविरोधात् । १ घ. ज. स. म, यजेत। १५०पटक ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

अग्न्यायतन ऊर्णास्तुकां निधायाग्निं प्रतिष्ठाप्य ।

अग्नेरावृता प्रतिष्ठाप्येत्यनुषज्यते । उक्तं वैखानसेन -तद्वदायलने प्रतिष्ठाप्येति । मौत्तरवेदिमुपवपतीति प्रतिवाद्यज्ञोत्पत्तो प्रतिषिद्धे सर्व प्रतिषिध्येतेत्युक्तवान् । उत्तरविप्रतिषेधात्तत्संस्कारार्थी शिधारणादयो गुगलमुगन्धिते मनपौतुद्रवपरिकको निवर्तन्ते । वचनादूर्णास्तुका विधीयते । नात्र समारोपः प्रयाणवत् । स्थानान्तरे गृहेऽपि गन्तुं समारोप: स्यात्कात्यायनोक्तेः । ते मथित्वा तेन परिसंख्यानात् । इन.. बेब वक्तुमान्यपतन इत्याधुक्तम् । प्राकृत एवाऽऽयतने मन्त्रेण प्रतिष्ठापनं प्रयोगाग्नि संस्कारकत्वादन्यत्सर्वमितः परं समन्त्रमग्निसंस्कारभूतं कर्तव्यम् । तदुक्तं मारद्वान- पदन्यदुत्तरवेद्या उपवपनात्सर्वं क्रियत इति । अत एव पशुबन्धवदिति नोक्तयुत्तररहेर- मावात् । प्रणयनं प्रतिष्ठापनादि लमजं वक्तु मनरावृति वचनम् । अमलेऽपि प्राचीन प्रबलता यागाङ्गत्वाकर्तव्या । नित्यधार्येऽपि प्राचीनप्रवणता संपाधाऽऽयतने केवले सूष्णीं निधानं नान्यत्तदग्रिममपि ।

अग्नीनन्वाधायाऽऽभिज्ञायै वैश्वदेव्यै सायंदोहाय वत्सानपाकरोति

मामावास्थतन्त्ररूयापनार्थ प्राप्तानुवादः । आमिक्षायै प्रयोजनायेति मायदोहो यद्यपि न प्रधानभूतं हविरपि तु तत्संस्कारार्थस्तथाऽपि तत्र दोहधर्माः सन्त्येवेत्युक्तम् । सौकिकेन दधाऽऽमिक्षापक्षव्यावृत्यर्थ बौधायनोक्ततूष्णींसायंदोहपक्षस्य च । विश्वे च ते देवान विश्वेश्व)देवास्ते देवता यस्याः इति तद्धिनोत्पत्तिः सा तथा सति कर्मधारये प्रत्ययो नतु पदद्वयादिति वैयाकरणं निर्णयता(?) विश्वेभ्यो देवेभ्यो वसानपाकरोतीति युक्तं चैतत् । यदुक्तं वत्सानपाकरोति शाखाहरणादिविधिनेत्यर्थः ।

सप्तदश सामिधेन्यः।

इंध्मे काष्ठविवृद्धयर्थमंत्र वचनम् ।

प्रसूनं बर्हिस्त्रीन्कलापान्संनह्यैकध्यं पुनः संनह्यति।

प्रसूनं प्रसवयुक्तं पुष्पितमिति यावत् । लूनप्ररूढमिति केचित् । श्रीन्कलापानि. धनान्यपि त्रीण्येव कर्तव्यानि । एकैकस्य वा निधनस्य शुस्खे संनदैकधा संनयति ।

एवमिध्मम् ।

प्रसूनमित्यप्यतिदिशान्ति केचित् । प्रसूनवृक्षस्योक्तस्येप्रमाहरति । त्रयोविशति- धेत्यूहः । पूर्वोक्तं स्पष्टयति- . - ब, .द.कपालान्स' । २. कंपालात्रिी ४५० सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रभे-

पुनःसंनहने धर्मः ।

मंत्राद्या धर्मा अङ्गानि पुनःसंनहन एवेत्यर्थः ।

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति जुहूं द्वे चोपभृतौ पृषदाज्यधार्नी द्वितीयां ध्रुवां द्वे आज्यस्थाल्यौ दधिधानीं द्वितीयां पालाशं वाजिनपात्रꣳ स्रुचं चमसं वा ।

सायंदोहस्याऽऽवृता सायंदोहस्तदन्तानि कर्माणि कृत्वा श्वोभूने कर्मणे वामि. त्यादि । ततः पात्रसंसादनकालस्तस्मिन्नागत इत्यर्थः । चमसस्नु चोस्तूष्णीमेव संमार्गः । जुहूशब्दप्रयोगाद्वैश्वदेवस्य पौर्णमास्यामेव विधानात् । पूर्वेधुरन्वाधानादिकमुक्तं भवति । तत्पष्टमेवोक्तमापस्तम्बवैखानसाभ्यां सायंदोहं दोहयति सानाययवदिति च श्वोभूत इत्यादि च । स्पष्टमन्यत् । सायमग्निहोत्रं यवावा कुर्वन्ति तदुच्छेषणमातञ्चनार्थमित्या दिकं सांनाय्यवदेतद्याजमाने वक्ष्यते ।

निर्वपणकाल आग्नेयमष्टाकपालं निर्वपति सौम्यं चरुꣳ सावित्रं द्वादशकपालꣳ सारस्वतं चरुं पौष्णं चरुमेतानि पञ्च संचराणि ।

एतानि हवीषि वरुणप्रघासप्ताकमेधशुनासीरीयपर्वसु संचरन्तीति वाक्याति- देशेन विहितान्येव गच्छन्तितथैतदितिकर्तव्यताकानि । एतबाह्मणान्येव पञ्च हवीर पीति श्रुतेः।

मारुतꣳ सप्तकपालं वैश्वदेवीमामिक्षां द्यावापृथिव्यमेककपालमुत्तरेषु पर्वसु सावित्रमष्टाकपालमेके समामनन्ति ।

अमिक्षा निपेदित्यपि संबध्यते । पयस्यां निर्वपदिति वचनात् । ननु निर्वापो नास्तीति चेत्सत्यं, यथाऽन्यत्र निर्वपतिना यागोऽवसीयते तथाऽऽमिक्षायागं करोती. त्यर्थः । एवमाग्नेययागमित्याद्यपि ज्ञेयम् । सावित्रं वरुणपघासादिषु सर्वेषां हविषामन्ते ।

त्रिष्फलीकृतेषु विभागमन्त्रेण पौष्णमपच्छिद्य सह पुरोडाश्यैः पिनष्टि ।

पौष्णस्यतिकर्तव्यता शाखान्तरेऽत्र दर्शिता सा चरुत्वख्यापनार्थ पूर्वमुक्ताऽत्र श्रुतिस्था प्रख्यायत इति न पुनरुक्तम् ।

प्रातर्दोहस्याऽऽवृता प्रातर्दोहं दोहयति तप्ते प्रातर्दोहे सायंदोहमानयत्यामिक्षां करोति

१८. रुव्याख्याना । २ च.ट.तिप्राप्ता व्याख्या। १प्र०पठलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५१

सꣳहतामन्यस्मिन्पात्र उद्धृत्य वाजिनेनोपसिच्य प्रज्ञातां निधायोत्करे वाजिनशेषं निदधाति।। १।।

मारुतान्तानि कपालान्युपधाय प्रातदोहस्याऽऽवृता वत्सापाकरणादिविधिना प्रात- हिं दोहयति तस्मिंस्तप्ते प्रातःहे दुग्धे सायंदोहं दधिकृतमानयति । तेन कर्मणाऽऽ. मिक्षां करोति । संहतां घनीभूतामन्यस्मिन्पात्र उद्धृत्य या संहता. साऽऽमिक्षा यवं सद्वाजिनमित्युक्तं भवति । तथैवाऽऽपस्तम्बवैखानसभारद्वाजादिभिरुक्तम् । अन्यस्मि- पात्रे तां कुम्भीत उद्धृत्यान्यस्मिन्वाजिनमित्यर्थादन्यस्मिन्पात्रे वाजिनमिति वैखानसः । द्वयोरिति भारद्वाजापस्तम्बौ । वानिनैकदेशेनाऽऽमिक्षामुपसिच्य प्रज्ञातां निधाय वानि- नैकदेशमप्युत्करे निदधाति । अत्रैवोद्धरणनिषेचनं भारद्वाजेनोक्तम् । तथा कृत्वैकक- पालमुपदधाति । अथवोत्करे वाजिनशेष निदधातीति वचनात् । उद्वासनकाल एवेदमा- मिक्षां कृत्वैककपालमुपधाय तत उद्वासनकालेऽन्यस्मिन्पात्र इत्यादि । तथैवाऽऽपस्त - म्बवैखानसाम्यामभिधानात् । श्रुतिपाठमनुसृत्योक्तमङ्गनातं क्रमस्तु सामर्थन ज्ञेय इति न दोषः। दृश्यते चान्यत्रापि चषालस्य करणकाल एव यूपाने प्रतिमोचन. मप्युक्तम् ।

संयुतानां पिष्टानां विभागमन्त्रेण पौष्ण मपच्छिद्य चरुकल्पेन श्रपयति ।

कृतव्याख्यानम् । मदन्तीनां कृतकार्यत्वात्पाकार्थमन्यदेवोदकं ग्राह्यम् ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमति ।

पशौ कृतव्याख्यानम् । अत्रोत्करे वेदिधर्मा इत्युक्तम् ।

फाल्गुन्यां यथा पशावेवं पृषदाज्यं गृह्णाति ।

पशुवदिति वक्तव्ये गुरुनिर्देशेनोक्तं यथा पशौ श्रुत्या विहितमेवमेव फाल्गुन्या .विहितं नवतिदेश इति ।

चैत्र्यां तु द्विराज्यस्योपस्तीर्य द्विर्दधि गृहीत्वा सकृदाज्येनाभिघारयति ।

तत्र संसृष्टं पञ्चगृहीतमुक्तमत्र पुनर्द्विराज्येनोपस्तीर्येत्यादिना दन एव हविष्ट्वमा- ज्यस्योपस्तरणाभिधारणार्थत्वमिति तत्तु पूर्वोक्तेन विरुध्यते पृषदाज्येनानूयाजान्यज- तीति श्रुतेरविशिष्टत्वाद्दध्नाऽनूयाजा इय॑नभिधानाच्च । तस्मादुपस्तरणाभिधारणशब्दौ व्याख्येयौ । आज्यस्येति कर्मषष्ठी। तेनाऽऽज्यमुपस्तीर्येत्ययमर्थो भवति पृषदाज्यधान्या- माज्यमुपस्तरणं न संस्कारकं संस्कार्यत्वात्तत्रेत्यर्थाविधि गृह्णाति तप्ते प्रातर्दोहं इति. वदधिकरणस्यापि संस्कारो भवत्याज्यस्य । तथाचोपस्तीर्णमाज्यं द्विर्दधिग्रहणेन . ४५२ सत्यापाढविरचितं श्रौतसूत्र- [५ पक्षमप्रभे- संस्कृत्य तृतीयानिर्दिष्टेनाऽऽज्येनाभिधारणेन संस्कृतस्याऽऽज्यस्यैक संस्कारः । एवं मनसि निधाय श्रुतिरेव पठिताऽऽज्यस्योपस्तीति तथाऽऽऽयेनामिधारयतीति च। ततस्तु पश्चमिर्म गुहाति ।

उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

मारुतमुद्रास्याऽऽमिक्षामुद्रासयति ।

अन्यस्मिन्पात्र एककपालमुद्वास्य प्रभूतेन सर्पिषाऽऽभ्यानीयाऽऽविष्पृष्ठं करोति ।

भपूर्वकालौकिकेनाभिपूर्ण पात्रे यथा पुरोडाश आविर्भून प्रकटममानं पृष्ठं वस्येति तथा । अलंकरणकाल इत्यापस्तम्बः।

व्याहृतिभिर्हवीꣳष्यासादयति तथा संवत्सरे ।

हवीपीयुक्तत्वाद्वाजिनं तूष्णीमेवोत्करे तथा संवत्सरेऽतीते. व्याहृतिभिरेव हवींषि चातुर्मास्येष्वासादयेत् । एतदम्पस्त चातुर्मास्यविषयम् ।

निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरति ।

गतार्थम् ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।

क्रमानुवाद उत्तरविधिसया ।

नव प्रयाजान्यजति चतुर्थे समानीयाष्टमे सर्वꣳ समानयते ।

कृतव्याख्यानं पशौ नवमोऽन्त्यविकारः। समिधो यति. प्रथमं यज यत्युत्तरान् ।

सर्वत्रोपाꣳशु सावित्रैककपालयोर्देवता यजति ।

अत्रान्यत्र च यत्र यत्रैती । स्पष्टमन्यत् ।

कृत्स्नमेककपालमवदायाऽऽशयमनुपर्यस्यर्जुं प्रतिष्ठितमपर्यावर्तयञ्जुहोति ।

आशयेनैवोपस्तरणं सर्वमवदायोपरि पूरितमाज्य से चयित्वर्जुमुखं पूर्वदिशि प्रतिष्ठित प्रक्षेपोत्तरकाले यथा हुत एवं तिष्ठत्तथाऽपर्यावर्तयन्नुतानमकुर्वजुहोति । भाशयमेव पुरस्तादुपरिष्टाच प्रक्षिपति ।

यदि हुतः पर्यावर्तेत वरे दत्ते स्रुचोऽग्रेण कल्पयेत्प्रत्यादाय वा पुनर्जुहुयान्न पाणिनेत्येकेषाम् ।

माध्वर्यवे वरे दत्ते नुचोऽग्रेण समं कुर्याद्धस्तेन वाऽवदाय पुनर्जुहुयात्नुचा वेत्ये. केषां पुन:म भाश्रावणादिना । १ ख. ग. घ. स. ज. स. म. स. १.स. प. 'हतीभि'। १.प्र.पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४५६

मधुश्च माधवश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति मधवे स्वाहा माधवाय स्वाहेति वा ।

मन्त्रान्ते स्वाहाकारः । शाखान्तरीयाः स्वाहाकारान्ता एव पठिताः। मासनामभिः रित्यागामिभिस्तेन फल्गुनीपूर्णमासे दीक्षेरन्मुखं वा एनत्संवत्सरस्येति चित्रापूर्णमासे दीक्षेरन्मुखं वा एतत्संवत्सरस्येत्युभयत्र संवत्सरप्रवृत्तिदर्शनान्ममादिसंज्ञाः फास्गुनं चैत्रं वाऽऽरम्य ज्ञेयाः।

पृषदाज्येन नवानूयाजान्यजति ।। २ ।।

पशौ कृतव्याख्यानम् । देवान्यनेति प्रथमम् । यन यनेत्युत्तरान् । प्रयत्रय एक- कस्य विकारा इति याजमाने वक्ष्यति । प्रथमाष्टमनवमानां प्राकृतस्वाद्वितीयादयः क्रमेण प्रयाणां विकारा द्वौ दावेकिस्य मात्राणिक्यो देवताः । देवतापदानां षष्ठप. मानामन्तेऽहं देवयज्ययेत्यादि यथाप्रकृतिविकारं ज्ञेयम् ।

संवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।

वैशेषिकमिदं दिव्यं धामाऽऽशास्त इत्येतस्मात्पूर्व संवत्सरीणार स्वस्तिमाशास्त इति होताऽनुवर्तयति दिव्यमित्यनुवृत्तं करोति ।

प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरति ।

यत्र परिधिप्रहरणं तत्र संखावेणाभिहोम इति वकुमुक्तं, प्रतेवित्यादि । तेन प्रहृत्य परिधीम्जुहोतीति वाजिनबामणेन न विरोधः । समिद्धोमस्य प्रहरणागत्वादि- स्यर्थः । वाजिनयागस्यात्र काल इत्यर्थः ।

वाजिनपात्र उपस्तीर्य बर्हिषि विषिञ्चन्वा जिनं गृह्णाति पूरयित्वा नाभिघारयति ।

उत्कर आसादित तस्मात्पात्रात्सुण गृह्णाति विषिषन्स्कन्दयन्बहिषीति देखा. मसः । अन्ततीत्यापस्तम्बः । तेन वानिनपात्रेऽन्तर्वेदि स्थिते पूरयतीत्यनेनोकं नाप- दानधर्म इति पात्रपूरणं यावद्भवति तावद्गृह्णाति । अत्र याजमानं पञ्चहोता ।

वाजिभ्योऽनुब्रूहि वाजिनो यजेति संप्रेष्यति ।

यथाक्रमम् ।

ऊर्ध्वज्ञुरासीनो होताऽनवानं यजति ।

ऊर्ध्वनानुर्न पातितजानुः । तिष्ठतोर्वजुत्वं मा भूदित्यासीन इत्युक्तम् । सर्वत्र हौत्रकर्मरूयापनं याजुषहौत्राभिप्रायेणाऽऽवयवकाण्डपठितत्वादत्र व्याख्यानं श्रुतेः कृतः मित्युक्तं न विस्मरणीयम् । अनुसन्यनति यान्यापुरोनुवाक्पयोर विरामम. कृस्वेत्यर्थः । सत्याषाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-

वषट्कृते विषिच्यमानया जुहोति ।

विषिच्यमानया नुचोपलक्षणं चमतस्यापि । चमसेन स्नुचा वा स्रावय होतीति कैखानसः । वाजिभ्य इदम् । वाजिनामहं देवयज्ययेन्द्रियावी भूयासं जेमानमिति वा वधिविकारत्वात् । अनुवषट्कृते तु स्विष्टकृयाजमानं . न. भवत्विति त्रयाणां ह वै हविषां स्विष्टकृते न समवद्यन्ति सोमस्य धर्मस्य वानिनस्येत्यापस्तम्बोक्तश्रुतेः ।

वाजिनस्याग्ने वीहीत्यनुयजति ।

पूर्ववदेव याजमानम् । अग्नय इदम् । वाजिनामहं देव ०।

वाजिनोद्रेकेण दिशः प्रतियजति यथा वसाहोमोद्रेकेण ।

नायमतिदेशः समानश्रुतित्वेन दर्शितमिति गुरुनिर्देशेनोक्तम् ।

समुपहूय सर्वे वाजिनं भक्षयन्त्यन्योन्यस्मिन्नुपहवमिच्छन्त उपह्वयस्वेत्यामन्त्रण उपहूत इति प्रतिवचनः ।

आमन्त्रणप्रतिवचनाम्यामन्योन्यस्मिन्नुपहवामिच्छन्तः कुर्वन्तो वाजिनमुपहूयानु. ज्ञाप्य वाजिनं भक्षयन्तीत्यर्थः । शेषमिति भरद्वाजापस्तम्बौ । तन्नेष्टम् । वाजिनमिति निर्देशादुत्करस्थमेव । मन्त्र इति शेषः । कर्मनामधेयेनेत्यापस्तम्बः । तेन होतरुपहय- स्वेत्येवमन्येषामामन्त्रणं ब्रह्मनध्वर्योऽग्नीधनमानेत्यादि स्वव्यतिरेकेण ज्ञेयम् । क्रमोs. प्ययमेव भारद्वाजेनोक्तः । प्रतिवचनमुपहूत इत्येतावतैव । उपहूतोऽनुज्ञात इत्यर्थः ।

वाजिनां भक्षो अवतु वाजो अस्मान्रेतः सिक्तममृतं बलाय । स न इन्द्र इन्द्रियं द्रविणं दधातु मा रिषाम बाजिनं भक्षयन्तस्तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति भक्षयन्ति ।

प्रत्येक मन्त्रः।

यजमानः प्रथम उत्तमो वा ।

भक्षयतीति शेषः । प्रथम इत्यत्र तमारम्योपहवोऽन्येषाम् ।

श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा ।

प्रतिपदि पौर्णमासेनेष्वा ततो गृहेभ्योऽन्यत्र तेष्वेव वा वक्ष्यमाणं कर्तव्यम् ।

प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु दीर्घायुत्वाय वर्चस इति शिरोऽभ्युनत्ति ।

मन्त्रलिङ्गादद्भिरुन्दन्ति क्लेदयन्तीत्यर्थोऽवगम्यते । तत उदिधातोः भम्विकरण- स्थस्यैतद्रूपमभिपूर्वस्याभ्युनत्तीति । ज. स. भ. ढ, 'मास्येवो । २द्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

ऋतमेव परमेष्ट्यृतं नात्येति किंचनर्ते समुद्र आहित ऋते भूमिरियꣳ श्रिताऽग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा शिरस्तपस्याहितं वैश्वानरस्य तेजसर्तेनास्य निवर्तये सत्येन परिवर्तये तपसाऽ- स्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति त्रेण्या शलल्येक्षुशलाकया वा केशान्विनायन्।

त्रीणि श्वेतानि यस्यां सा तया शलली. मृगविशेषो येन बाणैः स्वशरीराच्छूलाकारैः पिच्छैविमुक्तैः प्राणिनो विध्यन्ते तच्छूलाकारोऽवयवोऽपि शलली तादृश्येक्षुपत्रान्तः. शलाकया वा शिरोगतान्केशाविनायन्विनीतान्नम्रान्कुर्वन् ।

लौहेन क्षुरेणौदुम्बरेण केशान्निवर्तयति ।

पूर्वोक्तमन्त्रेण निवर्तनलिङ्गेन निवर्तयति तूष्णीं विनायन्निवर्तनं छेदनं कतिपयाना मेवाग्रे सर्वमिति विकल्पदर्शनात् । लोहं कालाय तस्य विकारेण सुरेण ताम्रयुक्तेन लोहितायसेन निवर्तयत इति श्रुतेः । लोहितं ताम्र तेन युक्तमायसमिति श्रुत्यर्थः। तहतमिति याजमानम् ।

वपति श्मश्रूणि सर्वं वा वापयते ।। ३ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने प्रथमः पटलः ।। १ ।।

वपति वापयतीतिश्रुतिद्वयगतोऽनूदितो न भिन्नार्थो नापि परस्मैपदात्मनेपदणि म्योगैरन्योऽर्थोऽभिधीयते । शक्तोऽध्वर्युरेवाशक्तौ नापितो वपति । इति हिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्यां पञ्चमे चातुर्मास्यप्रश्ने प्रथमः पटलः ॥ १॥ इति वैश्वदेवपर्व।

5.2 अथ पञ्चमप्रश्ने द्वितीयः पटलः ।

ततश्चतुर्षु मासेष्वाषाढ्यां श्रावण्यां वा वरुणप्रघासैर्यजते ।

आरम्भानुसारेण व्यवस्थया विकल्पः । चतुर्वेव मासेषु व्यतीतेषु वरुण उत्तरे विहार आमिक्षाया देवता दक्षिणे मरुतस्त एव प्रकृष्टो घासो येषामिति करम्भभाक्त्वेन प्रघासशब्देनोक्ताः । प्रघास्यान्हवामह इति मन्त्रलिङ्गाच्च । ताभ्यां देवताभ्यामुभयविः हारगतकर्मसमुदायो लक्षितस्तदेव नामधेयं ज्ञेयम् । . pour सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमम-

तेषां वैश्वदेवेन कल्पो व्याख्यातः ।

यथा वैश्वदेवे पोधुरन्वाधानादिविधिरेवमत्रापि सायंदोहान्त एतबामगान्येव पच हविषीति ब्राह्मणेनातिदिष्टो व्याख्यातो पैश्वेदेवकर्मणो यः कपः स वैश्वदेव एतत्त. दतिदेशेनेत्यर्थः । तेषां वरुणप्रघासलक्षणानां कर्मणां पूर्वत्र समुदायमात्रं वाच्यमित्येक. पचनमत्रोडूतावयवाः समुदायिनः सप्त बहुवचनान्तदेवतापपलक्ष्या इति बहुवचनम् । उदासापानुदवसायेति पूर्ववाद्वकरसेन ।

द्वावाहवनीयावुभयत्राऽऽवापः कृत्स्नमुत्तरे विहारे तन्त्रं क्रियते तथा दक्षिणे ।

आहवनीय एक एवाऽऽधानेन साधित इति तस्यैव द्विस्थानावस्वित्या द्वित्वमाह । सेनानने प्रणयनं विभज्य स्थापनम् । उत्तरवेदिस्तत्संस्काराश्च न स्युः । नवाऽऽहवनी- पंवरितीय इति वाच्यम् । एकेनैव प्रातिपदिकेनोमयोर्मुख्यत्वावगतः। प्रणयनकाले प्रेगयत इति शेषः । आहवनीयात्तु प्रणयनपक्षे द्वौ माविसंज्ञयाऽऽहवनीयावमुख्यावेष । अत्र प्रदर्शनं विहारद्वपकरणहेतृत्वख्यापनार्थम् । उभयत्राऽऽवाप उपयोराहवनीययोरा. बापः प्रधानयागो पस्मिन्कर्मणि तत्तथा तादृशं कृत्म सानमुत्तरे विहारे तत्रं कर्म करोतीत्यर्थः । नक्षत्र विहारद्वयमस्ति । प्रेतान्यायतनानि शालाविहारः । नघुमयमु . भषा साकल्येनास्ति । तस्मान्मुख्यं गार्हपत्यमवलम्ब्यकविहार एवोत्तरदक्षिणार्ध. मागाभ्यां विहारद्वयं वाच्यम् । न च गार्हपत्यस्याने कृत एक उत्तरो भाति । कस्मा. दुत्तर इति ज्ञातुमशक्यत्वादक्षिणविहारस्याचापि स्थानानिर्देशात्परस्परापत्तेश्च । तस्माद्विहारमागौ विहारौ तादृशमेव दक्षिणे विहार इत्यत्रापि संबध्यते । यः प्रधान. स्यापि सोऽकानां स देशः स कर्केति द्वयोः प्रधानानां क्रियमाणत्वादग्निदेशकर्तृभेदा. दुमयंत्राप्यनानि कर्तव्यानीत्यर्थः । उभयत्र दक्षिण उत्तरे प्रक्रमयेते इति वक्तव्ये तथा दक्षिण इति निर्देशो येनार्यकृतेनैव प्रैषादिना तन्त्रेण सिद्धिस्तत्रोभयत्र मा भूदिति वक्तुं सादृश्यमतिदिष्टम् ।

अध्वर्युर्गार्हपत्यसंयुक्तानि ।

कर्माणीति शेषः । उभयोरपि विहारयोर्हिपत्यस्यैकत्वाकर्तृभेदेऽपि पचनात्य- नीयाना अपीत्यर्थः । परार्थान्ये केनेति न्यायात्साधारणानीति वक्ष्यमाणत्वादन्वाधान. परिस्तरणे तु सकृदेव कर्तव्ये ते मुख्यत्वादध्वपुणेति प्राप्ते सूत्रारम्भप्तामर्थ्यात्पनीसं. यामाः संपत्नीयहोमश्च । तबध्वर्युर्हिपत्य इत्येवास्तु तत्रमित्यनुवर्तनीयमिति चेन्न । कपालोपधानादि सर्वच प्रामुयात्तन्मा भूदिति । तहि पत्नीसयामसंपत्नीयमेवम(वास्तु किमर्थ ज्ञानगौरवमिति चेत्, उच्यते-संयुक्तवचनेन यानि संयुक्तानि तान्याप जैमिनिन न्यायविरोधे सत्यपि वचनस्य बलीयस्त्वात्पत्नी संयानाम्यान्यप्यध्वर्युरेन. कुर्यादित शवि० पटक महादेवकृतवैजयन्तीव्याख्यासमेतम् । त्युक्तं वचनं वाजसने यिनामपाध्वर्युरेव प्रतिपरेप पत्नीः संयानपत्युपास्त एत प्रति प्रस्थातेति । संपत्नीयमपि पत्न.पानग्रहणेन गृह्यते । भरद्वानोऽपि-अध्वर्युरेव पत्नी. नियतीति । न्यायमताश्रयणेनाऽऽपस्तम्बेनोक्तमुमयोः पत्नीसयामा इति ।

यानि साधारणानि ।

साधारमान्येकरूपाणि साधारणपदार्थस्य संबन्धीनि तानि चावयुरेव । तानि च. परिगणितानि कात्यायनेन-प्रणीतापत्नीसनहनाग्निमन्थनाश्रुतप्रत्याश्रुतषषत्रमा बाचन- होतृपदनवरणप्राशिवाङ्गुलिपञ्जिनावान्तरेडाभागापरान्यवभृथान प्रतिप्रस्थातेति । तत्र मन्यनाग्निपराग्निहो मावभूधास्तु वचनादन्ये विभवादिति व्याख्यातमभियुक्तः ।

तन्त्रमङ्गानां हौत्रं तदध्वर्युः संप्रेष्यति ।

सृष्टोऽधिकः पूर्वस्यापि ग्रहणात्वेनावन्यानि साधारणानि तव Harनेनोमय. पदार्थोपकारस्तन्त्रम् । अङ्गानां होतुः कर्म तत्रं सकृदेव विभवात् । अङ्गति प्रधान- हौत्रव्यावृत्त्यर्थं तत्र याज्याद्यन्यत्वादसंभवात्तन्त्रस्य । तध्वयुरेव संप्रेष्यति न प्रति. प्रस्थाता । प्रधान प्रतिप्रस्थाताऽपि । यः प्रेषाहतसंस्कारस्तस्यैकस्यैव सत्कार्यमध्येक. मेवातस्तस्य !षस्य कृतत्वान्नान्येन कृतस्यापेक्षा । प्रधानामिक्षाव्युत्पादनार्थ तमझा- नाभित्युक्तं तत्र क्रममावपृथग्देवताप्रकाशपुरोनुवाक्यायाज्ययोः प्रतिप्रस्थातव ।

एकवदग्निसंयुक्तानि ।

अग्निराहवनीयः । तत्संयुक्तानि वाचकानि एकपदानि प्रयोक्तगानाति शेषः । एक एकोऽर्थः प्रतिपाद्यत्वेन विद्यते यस्मिन्कर्मणि तत्तथा, कृतविशेष नपुंसकलिङ्ग, होने तन्त्रेण प्रैषो यत्र प्राप्तस्तत्राग्नये प्रणीयमानायानबूहीत्यत्राग्निदयविषयत्वादुभः याभिधानायाग्निम्यामिति प्राप्त उक्तमेकवदिति । एक एनाप्योत्यक तस्य च द्विस्थानावस्थितत्वेऽप्येकत्वमेवेत्यर्थः । पर्यायभूतान्यपि तद्वाचकानि सर्वत्रैकत्वयुक्तानि प्रैषाण्याह-

सामिधेनीष्वग्निप्रणयनेऽग्निसंमार्जने च ।

प्रथम उदाहरणे प्रसङ्गादौत्रतन्ने चाग्नीत्पमात्रे तृतीयम्।एकवदिति त्रयसाधारणं प्रणयनोदाहरणस्य प्राथम्येऽपि भरद्वाजोदाइतस्याग्निभ्यां समिध्यमानाभ्यामनुव्हीत्ये- वमग्निसंमार्जन इत्यस्याऽऽदो बुद्धिस्थस्य निराकरणतया प्रथममुदाहृतम् । न्यायसूत्र- मिदम् । तेन सामिधेनीवितिवचनात्सामिधेनीविषये सर्वत्र । तत्र नमुहेदिनि प्रतिषेधोऽप्यनुगृहीतः । प्र वो वाजा इत्यादावमिपदं नोह्यं द्विवचनान्तत्वेनेत्यपि । याजमाने च समिद्धो अग्निरित्यारौ चोदाहरणत्वम् । द्वितीयोदाहरणेऽग्नये प्रणीयमानाय + स. ग. उ. इ. प. च चनम् । - सत्याषाढविरचितं श्रौतसूत्र- [१ पञ्चमप्रश्ने C प्र.देवं देव्या इत्यादावित्यपि ज्ञेयम् । नचाग्ने वाजनिदित्यत्रापि प्राप्तिरिति उभयत्र सकृत्क मशक्यत्वात् । प्रदेशभेदान्मन्त्रावृत्तिश्च ।

उभौ ब्रह्माणमामन्त्रयेते द्विवद्ब्रह्माऽनुजानाति ।

उभावध्वर्युप्रतिप्रस्थातारौ ब्रह्मन्प्रोक्षिष्यामीत्येवंप्रकारेण । अत्रायमाशयः-यद्यपि ब्रह्माऽध्वर्युगाउँऽमन्त्रित उभावपि प्रसवेनानुनानाति तथाऽपि अध्वर्युः कथं भविष्य- क्रियाकर्तारं प्रत्यङ्गाश्रावणमेकमेव प्रेर्यत्वेनोपस्थापयेत पुरुषैकवचनेन । तत्र प्रोक्षेत्येव प्रसवः स्यादुभयोर्न स्यात् । अथ प्रोतिष्याव इत्येवमामन्त्रयेते तथा च स चाहं चेत्यावा प्रोतिष्याव इत्येव स्यात्तत्रास्मधुपपदे समानाधिकरणे स्थानिन्यप्युत्तमा पुरुषविधानम् । तत्र द्विवचनेन सर्वादीनां यत्परं तच्छिष्यत इति परांचा(राक्ष)त्य- क्त्वेन द्वयोरभिधानेऽपि परस्मिन्प्रत्यक्त्वमारोप्योत्तमपुरुषद्विवचनप्रयोगं कुर्यात् । यच्चाऽऽहुरन्थोऽपि प्रत्यक्त्वेन वक्तुं न शक्यते तस्मान्मुख्पेनैव प्रत्यक्त्वेन सं स्वमा- त्मानमभिदधात्येकवचनेन । ततश्च नोहोऽपि । वैदिकेनैव पदेनाऽऽमश्रणमपि सिध्य. तीति द्वावपि ब्रह्माणमामन्त्रयेते। द्विवमाऽनु नानाति । प्रणयतं यज्ञ देवता वर्धयत. मेता. धत्तमित्यादिसनामेनैव युगपत्क्रिपयोरुभावप्यनुजानाति । समानन्यायानामुपलक्षण- मेतत् । निर्वस्यामीति निर्वपतम् । अगतम् ।

यत्राग्नी प्रणेष्यन्तौ भवतस्तस्मिन्देशे समे प्राची वेदी कुरुतो द्व्यङ्गुलेन त्र्यङ्गुलेन चतुरङ्गुलेन पृथमात्रेण वा श्रोण्यꣳसेष्वसंभिन्ने भवतः ।

परिभाष्येवानी वैश्वदेवाद्विशेषमाह गार्हपत्यापूर्वव देवाग्निप्रणयने प्राप्तेऽपवादः प्रणयनकाले यत्र देशेऽष्टादिप्रक्रमेष मध्ये येनं प्रमाणेनानी प्रणेप्याव इत्येवंकृतसं- कल्पौ स्यातां तेन मानेन तस्मिन्देशे तं देशमभिव्याप्य वेदी कुरुन इति संबन्धः । नह्येकस्मिन्देशे वेदिद्वयं कर्तुं शक्यम् । तथा प्रणयनं प्राचीनमेवानिदेशेन प्राप्तं तन्न मुख्य संभवति द्वयोराहवनीययोरेकत्र “तस्मान्मुख्याद्गार्ह गत्यात्प्राचीन एकस्मिन्नेव देशे विभ.गी कृत्वा यथासंभवं वेदी कुरुतः । न चैक एव मुख्योऽन्यस्त्वमुख्य इति । मुख्य- गौणप्रदेशयोरेकत्वेन ग्रहीतुमशक्यत्वात् । वैश्वदेवे हि प्रकृतावेदिरायतनं चात्रोत्तरवि- हार उत्तरवेदिक्षिणे चाऽऽयतनं तदुभयं वेद्योर्मध्य एव प्राप्तमतस्तयोरकरणे तन्न संभ. वीति वेदिकरणमादौ प्राप्तम् । तत्र प्रकृतिदिति वक्तव्ये तस्मिन्निति तद्देशसमीपे कर्तव्ये तत्र दक्षिणोत्तरविहारद्वयव्यवहारसिद्ध्यर्थम् । आहवनीययोरायतनं तु प्रकृतौ यद्यपि पुरस्ताद्वेदेष्टं तथाऽप्यत्र पाशुकप्रणयनं प्रणीतानेरु तरवेद्यामेव प्रतिष्ठापनं प्राप्तं तत्रोतः . १ ख.च.ट. ण. 'त्तरे वि। . E . मयतस्तस्मा २वि पटलः] : महादेवकृतवैजयन्तीव्याख्यासमेतम् । रस्यां वेद्यामुत्तरवेरिमपंवपतीति श्रुनेईक्षिणस्यां परिसंख्यातोत्तरवेदितवी यज्ञोत्पत्तौ प्रतिषिद्ध इत्युक्तन्यायेन नोत्तरवेदिधर्माणां वित्तादीनां निवृत्तिवद्वेद्याः करणमपि निवर्तते तदर्थमुक्तं समे प्राची, इति । देणप्रभागसमास्या च.समे तबाऽऽयतनं यदि पुर- स्ताक्रियेत तदा गार्हपत्यस्य तावदन्तरालमुत्तराहवनीयस्य तवोऽधिकं दक्षिणाहब नीयस्य स्यादिति मुरुगो दक्षिणोत्तरभावोऽपि न स्याइयोराहवनीययो तस्माद्वेद्या. मेवाऽऽयतनमुनरवेयाः पश्चिमनिरश्रीनरेखासमपश्चिमतिरश्वीनरेखमायतनं कुर्यादित एव समान्तरालसिध्यय द्वयोद्योगार्हपत्यान्मुरूपप्रक्वांसमवाकिंचिदक्षिणोत्तरदेशभा- गाश्रयणेन करणं युक्तमेवं चं वाहसंस्तवोऽप्युपिनो भवति । तस्मादग्न्योः प्रणयन- मप्यष्टादियक्रमैः किंचिदुश्पतस्तियगेव । न च दक्षिणदिरायतनात्पश्चादपि शक्यते प्रकृतदेशसिद्धचर्यमिति वाच्यम् । पृथमात्राद्वेदी अभिन्ने । स्पृथमात्रं व्यस्तापिति नाम गमनुसृत्य श्रोण्योरंमयोश्च बङ्गुलनेत्यायन्तरालमुक्तं तलमा श्रोण्यसेषु स्यान्नान्यति दर्शयितुं तस्मिन्देशे समे प्राची, इति घोक्तम् । सगुलांदिप्रमाणेन परस्परमसभिन्ने अश्लिष्टे कर्तव्ये । पृथस्तु व्याख्यातस्त्रयोद- शाकुलः । श्रीयंसा श्लेषण द्वे पाशुक्यो दक्षिणा दौशिक्युत्तरा पाशूकीति नौधापन वैखानसायुक्तमनभिमतमिति देशितम् । पूर्वावाहवनीयावित्युक्तं तत्र गार्हपत्यास्मयम सत्र स्थित आहवनीयो द्वेधा कार्यः । आहवनीयाप्रणयनेऽपि. पशुबन्धवदेकस्याऽऽ. हनीय कार्यकरस्य प्राप्ता तस्यैव देवा करणं विधीयते । भास्त च वरुणप्रघासेषु प्रस्थद्वयं यद्गार्हपत्यादाहवनीयाच प्रणयनं सूत्रान्तरेषु तथा दर्शनात् । माचार्यस्य तहूयमिष्टं, कृतमिति तु न भूनानिर्देशोऽपि तु वर्तमाननिशान सेन यत्राग्नी प्रणेप्य- तविति वचनात्प्रणयनान्याश्रयत्वेन वेदिकरणमुक्तम् । अनले प्रणयनामावादी उत्तरवे- दिन बाधिता एव । पशुनन्धवच्चापूर्व प्रणयनं विधीयते ततभावे कर्म गण्यं स्यात् । द्वारामावाधेिऽपि न दोष इति अपूर्व प्रणयन पृशुबन्धवदाहवनीयास्प्राप्त. तन्त्र न द्वारापावः । न्यायविशारदा मट्टाचार्या अश्यास्तथा वचनमूनाहरन्तः । यति गाई पत्यात्प्रणयनं नाऽऽपस्तम्बेनोक्तं तदनगृहीतं शबरखामिना तदपि सामनरादेव तस्मादुभयमप्यस्माकमिष्टम् ।

यदध्वर्युः करोति तत्प्रतिप्रस्थाता करोति ।

अत्र कृतानुकरः प्रतिप्रस्थातेति: काल्यायनबौधायनाभ्यामुक्तं तस्कममावित्वे कर्मणा- मुभौ ब्रह्माणमामन्येते इत्याद्ययुक्तं स्यादतः कृतानुकरणं प्रति प्रस्थानः पूर्वकाल- कर्तृत्वपरिसंरूपानार्थमुक्तं. यदेव कर्माध्वर्युः करोति तदेव प्रतिप्रस्थाताऽपि · नतु स्वयं स्वेच्छया पूर्व वा पश्चाद्वा कुर्यादित्यर्थः । एतस्य बाधो वचनादेव तत्र तत्र वक्ष्यसे । 1: P . - ४२० सत्याषाढविरचितं श्रौतसूत्रं- [५ पञ्चमप्र-

उत्तरे विहारेऽध्वर्युः कर्माणि करोति दक्षिणे प्रतिप्रस्थाता ।

नियमस्य पूर्वमनुक्तत्वादत्र नियम्यते । स्पष्टम् ।

दक्षिणस्या वेदेरुत्तरस्याः श्रोणेरुत्तरस्या वेदेर्दक्षिणमꣳसꣳ स्फ्येनैकस्फ्यामनुसंभिनत्ति ।

दक्षिणविहारवेदेरुत्तरश्रोणिमारम्योत्तरवेदेर्दक्षिणांसपर्यन्तं स्फ्येन कृतामेकरफ्यामे- करेखाम् । अनुतृतीयार्थे । रेखया वेदिद्वयविश्लेषमध्वर्यरेत करोति । अत्र वेदिकरण कृष्णी मानेन संनामान्तमेवोक्तम् । न संमार्जनाद्यपि, समान उत्कर इत्यनन्तरमेवा. भिधास्यमानत्वात् । अतः सनामान्ते कृते स्फ्येनानुसंमिद्य पश्चाद्वदौ कृत्वा वेदी 7 कुरुत इत्यर्थः। तदेव दर्शयति--

समान उत्करो ब्रह्मा होताऽऽग्नीध्रश्च ।

चातुर्मास्यानां यज्ञकतोः पञ्चस्विज इति वचनान्नोभयत्र ब्रह्मादयोऽन्येऽन्ये पञ्चम- प्रतिप्रस्थातैव । उत्करस्थावकाशाभावादुत्तरत एवैकः । द्विपदे परिमिते घेति मानान्त- रेगापि यानि साधारणानीत्युक्तमेवाध्वर्युकृत एवोभयोः ।

अग्रेणोत्तरं विहारं प्रतिप्रस्थातोत्कराय संचरति (यत्प्रागुत्तरस्मात्परिग्राहात्तत्कृत्वा) ।

स्पष्टम् ।

उत्तरवेद्याः कल्पेनोत्तरस्यामुत्तरवेदिं करोति ।

उत्तरवेद्याः करुपेन विधिना निरूद उक्तनोत्तरविहारवेद्यामेव न दक्षिणविहारवेद्या करोतीत्यर्थः । तत्रार्य प्रयोगः-यजमाने दक्षिणविहारं दक्षिणेन स्थिते सति उमौ स्वीयां स्वीयां वादं कुरुतः । वेदेन संमृज्यमानयोर्यजमानः सकृदेव वेदेन वेदि बृहती- मित्यादि करोति संसृष्टद्रव्यस्यैकत्वानोहः । प्रदेशभेदे सत्यपि याजमाने वेदिमित्येता- व निर्देशात् । संसर्गिषु चार्थस्यास्थिरपरिमाणत्वादिति मीमांसकाः। तस्माज्वात्यभिप्रा- येणेकत्वोपपत्तौ सत्यां नाऽऽगमपाठवाध ऊहेन कार्यः । प्रायौगिकाः कुर्वन्ति च । एक. मन्यत्रापीमा नराः प्रोक्षणी रासादय गां दोहावित्रे रज्जुमित्येतस्योचारणमात्रेण विभ. बान्नोभमोः । आग्नीधः स्तम्बयजुरुभयमभिगृह्णाति । ऋतमसीति पूर्वपरिग्राही । यदुद्धन्तो बृहस्पत इत्यादि याजमानमनहेन । एवं कृते सत्युत्तरवेद्यामुत्तरवेदिः शम्या- दानादिनो तरवेदिधात्वालविमाननिवपनादिसंछादनात्पूर्व कृत्वा ।

  • धनुचिहान्तर्गतपाठः केवलसूत्रपुस्तकस्थः ।

घ... ज. स. म. द. "रो होता ब्रह्माऽऽमी । . .२द्धि • पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४६१

उभयत्र संभाराः पाशुकमग्निप्रणयनम् ।

दक्षिणायतनेऽपि संभारान्वक्तमुक्तमुभयवेति । उभयत्र पाशुकं प्रणयनमित्यपि संबध्यते । प्रणयनप्रकारस्तु गार्हपत्येऽग्निप्रणयनानीत्यादि विभज्येध्ममुभी प्रणयतो नोवतहोमो नित्यधार्थेऽपि चाऽऽहवनीयादेव प्रणयनम् ।

अग्नीनन्वाधाय ।

उभौ गार्हपत्य दक्षिणामी अध्वर्युरेवाविकृतं सर्व याजमान च ।

आमिक्षयोर्वत्सानपाकुरुतो मारुत्यै प्रतिप्रस्थाताऽध्वर्युर्वारुण्यै सायंदोहस्याऽऽवृता दधिनी कुरुतः ।

शाखाहरणादिविधिना मारुत्या यागस्य पूर्वभावित्वात्पूर्व प्रतिप्रस्थाता वत्सानपाक- रोतीत्युक्तम् । वैश्वदेवेन कल्प इत्युक्तेऽपि पुनः सायंधोहस्येत्यादिपुनर्षिधानं सद्यस्का- लाऽऽमिक्षेति केषांचित्सूत्रकाराणां मतं तन्मा भूदित्येवमर्थ दधिनी कुरुत इत्युक्तम् । अत्र शुद्धा अपः शतं मरुद्भ्यः। शतं वरुणायेत्येवमन्यत्र । उपवेषोऽसि । एता आचरन्ति । अप्रत्रसा. कामधुसः बहु० दुन्धि सोमेन त्वा इन्दस्य त्वा । एवमष्टौ मन्त्रास्त. तद्विभक्त्यन्ताभ्यां मरुतुरुणादाभ्याम्ह्याः । यवागूच्छेवणं विमज्याऽऽतच्योपरि निधानं परिस्तरणानि गार्हपत्यदक्षिणान्योरध्वर्युरेव श्वो भूते कर्मणे वा यज्ञस्येत्यादि. कमुभी ब्रह्मय नमानासने अध्वर्युरेव दक्षिणेन दक्षिणविहारम् ।

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुङ्क्तः शमीमय्यः स्रुचो भवन्ति ।। ४ ।। हिरण्मय्यो वा ।

पथार्थमौषधसांनाय्यपात्राणीत्यर्थः । शम्या वृक्षस्य रजतस्य सुवर्णस्य वा अवस- हिताः शुषः । दक्षिणविहारस्पति भरद्वानः । उमपत्रेति बौधायनः । अविशेषादुम- पत्रेत्येव सूत्रार्थः । सुचां ग्रहणात्तस्यापि ग्रहणमुक्तमेव । उत्तरस्मिन्नेवाग्नौ प्रणीता भासादयत इति भरद्वानः । कात्यायनेन तु साधारणत्वादध्वयुरेवेत्युक्तम् । तत्र साधारणतापक्ष एवाऽऽश्रयणीयः । प्रणीताप्रणयनमदृष्टार्थतया विभनति तत्रमित्यु- तम् । अग्निसाध्यं हि यत्र प्रधान तत्रागानौति नियमान्न तन्त्रता । न चैता अमि- साध्या दृष्टार्थतयाऽप्यध्वर्युसंस्कृता उभयत्र विनियोक्ष्यन्ते । भतो ब्रह्मन्नप इत्यध्वर्यु- रेख । ब्रह्माऽप्यविकृतमेवाननानाति । कस्त्वेत्यन्तं यानमानमविकृतम् । यथार्थ पात्राणीति वचनादौषधपात्रापपि पृथगेव । फ्यादीनि प्राकृतेभ्योऽन्यान्येव तत्तद्व- क्षनानि । १. ग. च. ट ठ..र. . संभारेषु । - ४६२ सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-

निर्वपणकालेऽध्वर्युः पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपति ।

आग्नेयादीनि पूर्वोक्तान्यवान संचारितानि निरुप्य वैशेषिकमैन्द्रानं निपति।

मारुत्यै मेष्यै प्रतिप्रस्थाता यवान्निर्वपति ।

मेषीप्रतिकृतये यवानां निर्वापो नियम्यते । मरुद्भयो जुष्टमित्यादि स्वशूर्प एव ।

अध्वर्युर्वारुणं मेषं निरुप्य कायमेककपालं निर्वपति ।

यवानेव मेषार्थम् । मेपमेषी प्रकृतिभ्यां यवानिपतीति भरद्वाजः । अध्वर्युरुिणाय मेषाय यवान्निरुप्यति वैरवानमः । कायस्तु ब्रोहीणामेव । निरुप्प निवपतीति पृथगा. रम्भसामर्थ्यात् । नानाबीनधर्मेणाध्वर्युः । मेषप्रतिकृत्योर्यवनियमादन्येषां वाहिनियमो मा भूदिति दर्शयति-

सर्वे वा यवा भवन्ति ।

नीहिनियमोऽन्येषां नास्ति यथाप्राप्तविकल्प एवेत्यर्थः ।

प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।

तेषां शुष्काणामवहननं न. भवतीति . यस्मिन्कस्मिाश्चिदुरके प्राप्ते प्रोक्षणीशेष- णेति नियमः।

ऐन्द्राग्नपर्यन्तेषूपहितेषु प्रतिप्रस्थाता दक्षिणार्धे गार्हपत्यस्यैकादश द्वादश वा कपालान्युपदधाति ।

दक्षिणार्धे दक्षिणभाग ऐन्द्राग्नधर्मेण ।

अष्टौ मेषस्योपधायाध्वर्युः कायस्योपदधाति ।

दक्षिणानिवृत्तय उपचायोपदधातत्युिक्तम् ।

प्रातर्दोहस्याऽऽवृता प्रातर्दोहौ दोह यत आमिक्षे कुरुतो यथा पुरस्तात् ।

अतिदेशप्राप्तेऽनेकानि वचनानि प्रापकाणि सूत्रान्तरे सद्यकालाऽऽमिक्षा लौकि- केन दोत्यायुक्तनिराप्तानि । यथा पुरस्ताद्वैश्वदेव्यामिक्षावत् ।

ऐन्द्राग्नपर्यन्तेष्वधिश्रितेषु मेषप्रतिकृती कुरुतः ।

मेषीसदृशाकृति निरुतानां यवानां संयुताना पिष्टानां प्रतिप्रस्थाताऽध्वर्युस्तपैक मेषप्रतिकृतिम् । एकबीजे त्वत्र विभागः ।।

मारुतीं मेषीं प्रतिप्रस्थाता करोत्यध्वर्युर्वारुणं मेषꣳ स्त्रीव्यञ्जनानि स्त्रियाः करोति पुंव्यञ्जनानि पुंꣳसः ।

एते सूत्रे पूर्वव्याख्याना । स्त्रीव्यञ्जनानि योनिस्तनाः । व्यञ्जनानि शिश्भवृषण- कुर्चाः। रवि पटलः]: महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

एकादशसु द्वादशसु वा कपालेषु प्रतिप्रस्थाता मेषीमधिश्र यस्यष्टसु मेषमधिश्रित्याध्वर्युः कायमेककपालमधिश्रयति ।

विविच्य विविच्या विधानं तु केचिकपालोपधानानन्तरं दोहभात्रमाहुरामिक्षाकर- णमधिश्रयणानन्तरं केविधिश्नयणानन्तरमेव दोहामिक्षा - इत्याग्रने कक्रमदर्शनच्यावृ. स्यर्थम् ।

कुम्भीपाक्यौ वा मेषौ भवतः ।

कुम्म्योः पाक्यो पचनीयौ मेषी मेषश्व भवतः । अत्र. कपालानां स्थाने कुम्भ्योपिधानं मा भूदिति कपालोपधानसमये नोक्त कुम्भ्यो बोपचत्त इति स्याल्पा कपालधर्मा इत्युक्तं बदपि मा भूदिति कुम्भीपाक्यावित्युक्तमिति माति । तत्रावश्यं भवितव्यं धर्मेः प्रदेय- इयत्वेन निर्वापादेः कृतत्वादतोऽन्यस्मिन्द्रव्येण तेनार्थेन संयुज्यमाने धर्मादेश इत्यु. कत्वात् । यथा चरोः प्रसिद्धा स्थाली प्राप्तां तथाऽत्र श्रुत्या कुम्भी प्राप्तेति दर्श- यितुमेव श्रुतिरेव दर्शिता । तथा पिष्टेषुपक्षीणास्तताः प्रणीताः प्रकृताः प्रयोजिता अत्र पाकार्थमपि पुनः प्राप्नुवन्तीत्यन्याभिरद्भिः श्रपणं परवदेवोपधानादिना कर्तव्य ध्रुतौ कपालैः सह विकल्पानभिधानात्याकमात्रविधानेन तद्धर्मा उच्चेया इतिप्रदर्शनार्थ- मेमुक्तम् ।

अन्येषां लौकिकानामामपेषाणामीषदुपतप्तानां यवानां करम्भपात्राणि कुरुतो यजमानः पत्नी च ।

शमीकरीराणि करम्भस्तदाऽऽधारभूतानि पात्राणि तानि यवानामेवाऽऽपस्तम्बभार- द्वानोक्तः । यवांश्च तूष्णीकृत्य पिष्ट्वा पश्चारिकचित्तप्तानि दलिणाग्नौ तथा वाजसने- गिब्राह्मणं तेषां पात्राणि दंपती कुरुतः । लौकिकग्रहणेन सिद्धान्येव ग्राह्याणि ।

यावन्तो यजमानस्य प्रेष्यामात्याः सस्त्रीकास्तत एकाधिकानि ।

प्रेष्याश्च तेऽमायाश्च भृत्यपुत्रपौत्रशिध्यायः सस्त्रीकाः पुत्रपौत्रा इति भार. द्वानः । तत्संख्यातोऽधिकमेकं येषां तावन्तीत्यर्थः । सर्वथा तबमात्र त्रीण्येवोक्तानि कात्यायनेन ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यत आज्येन दध्ना चोदेहीति संप्रैषस्यान्तꣳ संनमतः ।

नच पानि साधारणानीत्यनेनावयुरेष संप्रेष्यतीति वाच्यम् । आत्मैवात्र संस्कार्य इत्युक्तमतो भवति प्रत्येकम् । स्पष्टमन्यत् । १ स्व. ग. इ. इ. ण, 'म्यौ नो । ख. ग. इ. द. ग. "ना क । र. 'दुपतप्ता । ४६४ सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमी-

आषाढ्यां यथा फाल्गुन्यामेवं पृषदाज्यं गृह्णीतः ।

गतार्थम् ।

श्रावण्यां तु सकृदाज्यस्योपस्तीर्य द्विर्दधि गृहीत्वा सकृदाज्येनाभिघारयतः ।

सष्टम् ।

उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

गतार्थम् ।

ऐन्द्राग्नपर्यन्तेष्वलंकृतेष्वनैडकीभिरूर्णाभिर्मेषप्रतिकृती लोमशौ कुरुतस्तास्तास्वविद्यमानासु कुशोर्णानि श्लेषयतः ।

वा वाजसनेयिवाह्मणेऽभिहितं च । एककपालं पूरयति ।

मारुत्यां मेषमवदधाति वारुण्यां मेषीम् ।। ५ ।।

आमिक्षयोमध्येऽवधत्तो व्यत्ययेन ।

उत्तरस्यां वेद्यामन्यानि हवीꣳषि सादयति दक्षिणायां मारुतीं करम्भपात्राणि च ।

सर्वान्यान्यपृषदाज्यानि दक्षिणविहारोपयुक्त:न्यपि हवींष्युत्तरवेद्यामेवाऽऽसादय- त्यध्वयुरेवैकवचनादन्यस्यामेकां मारुतीमामिक्षामेव करम्मपात्राणि च प्रतिप्रस्थाता वामिनमुत्कर उभावासाद्य ।

आसाद्य मेषप्रतिकृती विपरिहरतो मारु त्यां मेषीमवदधाति वारुण्यां मेषम् ।

क्रमप्राप्तेऽपि पुनरासायति वचनं य आसादयति स एव ततो गृहीस्वाऽन्यस्या- मामिक्षायां व्यत्ययेनावदधाति । स्पष्ट मन्यत् ।

तयोः परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपनः करम्भपात्रेषु चाऽऽवपति ।

मेषयोः पुरस्तावक्षार्थमुभी तान्येव ।

निर्मन्थ्यस्याऽऽवृता निर्मन्थ्येन प्रचरतः ।

पशुवन्धीक्तेन निर्मन्यस्य विधिना निर्मन्थ्येनेति चैकवचनाम्यामक एवं निर्मन्थ्यः । शाखान्तरवचनान्नतु साधारणत्वादिति भावः । तदुक्तं कात्यायनेन मन्थनमात्रमध्वयो. वति दर्शितं पश्चाद्विभज्योभी प्रचरतो द्विवचनापोऽध्वरित प्रचार इति भारदा- अनीकं प्रत्युत निर्मन्थ्यौ द्वावियापस्तम्प्रोक्तं च ।

रद्वि०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

वेदं निधाय सामिधेनीभ्यः संप्रेष्यति ।

भध्वर्युरेवानूहेनेत्युक्तं साधारणत्वावर चाऽऽनोधसंप्रैपश्चेत्युक्तम् ।

संमृष्ट उत्तरेऽग्नावसंमृष्टे दक्षिणे प्रतिप्रस्थाता पत्नीं पृच्छति पत्नि कति ते जारा इति सा यावतः प्रब्रूयात्तान्वरुणो गृह्णात्विति निर्दिशति यज्जारꣳ सन्तं न प्रब्रूयात्प्रियं ज्ञातिꣳ रुन्ध्यात् ।

पत्नीसमीपं गत्वा प्रतिप्रस्थाता तां पृच्छति कति ते नारा इति भर्तृव्यतिरिक्ता. स्तस्थां मैथुनेन संसृष्टास्तान्वरुणो गृह्णास्वित्यध्वर्युरेवाने पुनः प्रतिप्रस्थातृप्रणात् । मारकत्वद्वित्वयोस्तं ताविति वक्तमुक्तं सा यावत इति । सति जारे यदि न कथयेत्ताई तस्या प्रियं ज्ञाति गोत्रनं सन्ध्यायाध्यादिना वरुणोऽवरोधं कुर्यात् । भविद्यमाने न सन्ति मारा इति प्रयात्तदा तानिति नास्ति । जारकपने तु तेनैव प्रायश्चित्तमिति केचित् । कर्मान्ते कार्यमित्यन्ये ।

प्रघास्यान्हवामह इति प्रतिप्रस्थाता पत्नीमुदानयति ।

स्पष्टम् । सजोषस इत्यन्तः ।

ऐषीके शूर्पे करम्भपात्राण्युप्तानि पत्नी शीर्षन्नधि निधायान्तरा वेदी गत्वाऽग्रेण दक्षिणमग्निं प्रत्यञ्चाववतिष्टेते यजमानः पत्नी च ।

उत्तरेण विहारमोणोत्तराहवनीयमन्तरेण च वेदी गत्वा पूर्वमेवासाऽऽदितानि करम्भपात्राण्यैषीके शूर्प उप्तानि तानि सह शूर्पण शोणि स्थापयित्वाऽन्तरा वेदी दक्षिणाहवनीयस्यायेण गत्वा दंपती तत्र प्रत्यङ्मुखाववतिष्ठते ।

मो षू ण इति यजमानः पुरोनुवाक्ययामन्वाह यद्ग्राय इत्युभौ संनिगद्य शूर्पेण दक्षिणेऽग्नौ जुहुतः ।

तिष्ठन्नेव पुरोनुवाक्याधर्मेण मो घू ण इति । गीरित्यन्तः । पुरोनुवाक्यामन्वाह तत उमौ दंपती यााम इत्यादि स्वाहान्तमुक्त्वाऽन्ते नोभावपि जुहुतः । प्रघास्या महतो देवता । स्पष्ट मन्यत् ।

अध्वर्युर्वा जुहोत्यन्वारभेते इतरौ ।

मन्त्रावपि पठित्वाऽध्ययुरेव जुहोति दंपती अन्वारभेते ।

अक्रन्कर्म कर्मकृत इति विपरायन्तौ जपतः ।

सुदानव इत्यन्तं व्यत्ययेन व लोकं यथेतं प्रतिपठन्ती गच्छतः । १. प्रारं । २ च. उ. 'बरं बाडमी ३३. इ. र सामा।क, कवा तेनो। सत्यापाढविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने--

संमार्ष्टि दक्षिणमग्निम् ।

पूर्वमसंमृष्टमिदानी समाष्टयाग्नीधः ।

ऐन्द्राग्नपर्यन्तैः प्रचरिते ।

आधारादितन्त्रमाण्यभागान्तमुभयोराग्नेयादिकमध्वर्योस्तस्मिन्नन्द्रामपुरोडाशप्रसारान्ते सति, तावत्स्नुपाणिरास्ते प्रतिप्रस्थातेति कात्यायनः ।

प्रतिप्रस्थाता मारुत्याः पूर्वेण सहावदानेन कृत्स्नां मेषीमवद्यत्युत्तरेण शमीपर्णकरीराणि ।

पूर्वमुक्तान्येवोत्तरावदानेन सहावदाय प्रचरतीत्यर्थः । स्पष्टमन्यत् ।

अध्वर्युर्वारुण्याः पूर्वेण सहावदानेन कृत्स्नं मेषमवद्यत्युत्तरेण शमीपर्णकरीराणि ।

अवदाय प्रचरतीत्यर्थः । स्पष्टमन्यत् । अन्नाऽऽमिक्षयोः सानाग्यविकारत्वाद्याज- मानं सांनाम्यवदेव । भाष्यकृता तु वैश्वदेव्यामिक्षाविकारत्वान्मरुतामहं देवयन्यया प्राणैः सायुज्यं गमेयमित्येवं वारण्यामपीत्युक्तं तदभाष्यविरोधादरेक्ष्यम् । नहि दर्शादेवानुमन्त्रणप्राप्तौ विकृतेरनुमन्त्रगं ग्रहीतुं शक्यम् । न च तत्स्था धर्म आमि. क्षाया वैश्वदेव्यास्तत्प्रकरणे.ऽनधीतत्वाद्विश्वेषां देवानामिति मन्त्रस्य । स हि मन्त्रोऽना- रभ्याधीतो यत्र विश्वे देवा देवतास्तत्राऽऽमिक्षायां चरावाज्यहविषि वा प्राप्नुयाल्लि- ङ्गेन । ततस्तु वैश्वदेवचरौ यदुक्तमग्न षोमानमन्त्रणं तदप्ययुक्तम् । आनुमानिकाद्वा- क्याल्लिङ्गस्य बलीयस्त्वात् । एवं च वैश्वदेवहविर्मात्रस्य मन्त्रो न वैश्वदेव्यामिक्षाया एव स्वधर्म इति नाऽऽमिक्षान्तरेतु तस्यानिदेशः। किंच भरदानेनोक्तमाग्रयणेष्टावेव वैश्वदेवचरौ विश्वेषां दे प्राणैरित्यादि, तस्मिन्ने ककपाले द्यावापृथिव्योरित्यादि । ततः पुनराहाथो एवात ऊर्ध्व वैश्वदेव्यपृाव्यानामनुमन्त्रयेदिति । तथाचैते देवताप्रयुक्ता एव मन्त्रा नान्यदेवताकहविरन्तरं प्राप्नुवन्ति । तस्मारकस्याप्यनु पन्त्रणं न द्यावापृथि- व्यादीत्यपि सिद्धम् । तच्च कस्याहं दे. नाद इदमेव । कात्यायनेऽप्येवमेव सूत्रे । प्रकृतमनुसरामि-

कायानुबूहि कं यजेति ।। ६ ।। एककपाले संप्रेष्यति ।

शाखान्तरीया श्रुतिरिय प्रायेण देवतानिर्णय उदाहृताः ताऽन्यथाऽपि निर्वाप एवं यात् । सर्वनामाऽपि सर्वशब्दो देवतावाच्यस्ति कस्मै स्वाहेत्यादिदर्शनात् । तदर्थ काय जुष्टमित्येव ज्ञेयमिति दर्शितम् । कस्याहं दे० न्नाद इत्येतदनुमन्त्रणम् । . ० १ स. ग. च, ट, ठ.स. ण. प्रचरितः । २द्वि० षटकःJ महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४६७

नभश्च नभस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति नभसे स्वाहा नभस्याय स्वाहेति वा ।

मासनामभिरित्यनेन सर्वत्राऽऽस्तर:लिकपणां मासा एव देवतात्वेन गृह्यन्ते । सेन काम्यं वैश्वदेवमात्र पर्व यत्रतत्र च न पूर्वोक्ता मासहोमा एवमत्रैककपालेऽपि नेति. ज्ञेयम् ।

परिवत्सरीणाꣳ स्वस्तिमाशास्त इति सूक्तवाकस्याऽऽशीःषु होताऽनुवर्तयति ।

कृतव्याख्यानम् ।

प्रहृतेषु परिधिषु सꣳस्रावेणाभिहुत्य वाजिनेन प्रचरतः ।

मतार्थम् ।

यथा पुरस्तात् ।

कानिनस्य कर्मनामधेयत्वाभावाद्यथेत्युक्तम् । अयमाशयः-एतद्ब्राह्मणान्येव पञ्च हवारवीति सार्थवादसानातिदेश इति न्यायमतमिति ।

यन्मे रेतः प्रसिच्यते यन्म आजायते पुनः। यद्वा मे प्रतितिष्ठति तेन मा वाजिनं कुरु तेन सुप्रजसं कुरु तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीति दक्षिणे विहारे भक्षयन्ति ।

सर्वेऽपि वाजिनानावणप्रेषकर्तृत्वादध्वयोरपि भक्षः ।

आ मा विशन्त्विन्दव आगग्ला धमनीनाम् । रसेन मे रसं पृण तस्य ते वाजिन्वाजिभिर्भक्षं कृतस्य मधुमत उपहूतस्योपहूतो भक्षयामीत्युत्तरे ।

मक्षयन्तीत्यनुवर्तते । नात्र प्रतिप्रस्थाताऽनुपयोगात् ।

सꣳस्थाप्य वारुण्या निष्कासेन तुषैश्चावभृथमव यन्ति तस्य सौमिकेनावभृथेन कल्पो व्याख्यातः ।

निष्कासः कुम्भीगतः । अत एवोक्तं भरद्वाजेन स्थालीगत निष्कासं प्रज्ञात निद. घातीति । प्रायणीयस्य निष्कास उदयनीयमिति सूत्रकारोऽपि तथैकातो नावदान- शेषो निष्काप्त इति । एष वै दर्शपूर्णमासयोरवमृथ इत्यादाववभृथशब्दो गौण एकातो मुख्यः सौमिकावभूध एव तस्यैव स्वधर्मत्वात्तेन व्याख्यातोऽयमवभृथः ।

न साम गीयते ।

प्रतिषेधादित्यर्थः। घ. ज. स. म. द. शास्त दिव्यं धामाऽऽशास्त। १ ग, ठ, ढ, ण, प्या- मिक्षानि । T ४६८ सत्याषाढविरचितं श्रौतसूत्र- [५ पचमप्रमे-

तूष्णीमेव परेत्य ।

उदकमिति शेषः।

वारुणस्य धर्मेण निष्कासं प्रतिपाद्य ।

कत्र पारुण एककपालो विहितस्तस्य स्थाने निष्कासेन तुपैश्वावधमवयन्तीति श्रुतारुणस्य पुरोजाशस्य धगित्युक्तमन्यस्मिन्द्रव्ये तेनार्थेने युकत्वात् । ननु निष्कासः शेषः स कथं वरुणाय हविष्ट्वेन देय इत्याशयोक्तं प्रतिपाद्येति । प्रतिपत्तिरपि वचनात्स्विष्टकृधागोऽपि भवतीत्याशयः । तथा च यावदुक्तमवभुथे प्रयानादि तत्स. मपि भवति ।

तुषानृजीषधर्मेण प्रतिपादयति ।

तुपैभावभृथमित्युक्तत्वात्तुषानित्युक्तः । तेन यत्ते प्राव्णा विच्छिदुः सोमति मन्त्रेषु यतो मुसलेन चिच्छिदुबोहयो यवा रानानः । भियाण्यङ्गानि मुसळेन परूपीत्येवमादिकमूहनीयम्।

अवभृथादुदेत्य वाससी यस्मै कामयेते तस्मै दत्तः ।

परिहिते वाससी । स्पष्टम् ।

श्वो भूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दति ।

गतार्यम् ।

यद्घर्मः पर्यवर्तयदन्तान्पृथिव्या दिवोऽग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। ७ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने द्वितीयः पटलः ।। २ ।।

अत्रापि संज्ञाया अभावाधयेत्युक्तम् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैजयन्त्यां पश्चमे वरुणप्रयासमश्ने द्वितीयः पटलः ॥३॥


5.3 अथ पञ्चमप्रश्ने तृतीयः पटलः ।

ततश्चतुर्षु मासेषु कार्तिक्यां मार्गशीर्ष्यां वा द्व्यहꣳ साकमेधैर्यजते ।

साकमेधा मेधा यज्ञास्तन्त्रेण क्रियमाणाः साकं सहेस्युक्ताः । समासे साकमित्यस्य घ.. ज. म. द. कल्पेन प्राग..च. ज. अ. अ. ठ...'मास्येवों। प. र. 'मावेष्ट्यो । स, ग. प. उ. 3 र. ण सूतेत्यादि गज. 'न्दन्ति । 170 °*: } महादेवकृतवैजयन्तीव्याख्यासमेतम् । मलोपश्चान्दसः । पञ्चम्यां पौर्णमास्यां क्रियमाणानां महाहविष एव चतुर्ष मासेष्वती- सेषु क्रियमाणस्वात्तस्यैवाङ्गेष्टिभिः सह यहकालता । साकमेधाः साकर सूर्येणेत्यादिना विहिताः । अतः साकमेधप्रधानान्यः सह यह साध्यानीत्यर्थः । ततश्चतुर्दश्यां सूर्यो- दयात्प्रागुपक्रमः।

अग्नयेऽनीकवते पुरोडाशमष्टाकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषां मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुं न बर्हिरनुप्रहरतीत्येकेषामपराह्णे गृहमेधीयाय वत्सानपाकरोति यावन्तो यजमानस्यायजुष्केण वत्सानपाकरोतीत्येकेषाम्।

उद्यतोदयमागच्छता निर्वापोऽथवा प्रधानप्रचारः । उद्यद्भिः प्रथमरश्मिमिरिति यावत् । यावन्तो यजमानस्य वत्सास्तान्सर्वानपि पुंस्त्वमविवक्षितमेकशेषासिद्धमिष्टिः । अपराह्ने स्पष्टं गृहमेधीयकर्मणे चरवे वा गृहमेधिनो देवता यस्य तत्तथा । यद्यपि विशिष्टा देवता तथाऽपि विशेष्येणैव नामता वैमृधवत् । अतो न देवतायै पयसे वत्सापाकरणं किंतु परुश्रपणार्थ यत्र क्रियते तत्र लौकिकवत्सापाकरणमित्युक्तम् । भयजुष्केण वत्सानपाकरोतीत्येकेषाम् । इषे त्वेत्यादि यजुर्यत्र न क्रियते कर्मणि सादृशेन तूष्णोकेन कर्मणा वत्सापाकरणमात्रं दृष्टार्थमेव कर्तव्यम् । तत्र न शाखा नित्या पूर्ववकिंतु सांनाय्ययजुभिर्विना तूष्णी शाखामाहृत्य तूष्णीमपाकरोति । एत. स्माज्ज्ञापकात्केचिदाहुः पक्षे मन्त्ररिति तच्च दविहोमत्वाचावदुक्तमेव नहि लिलेना- तिदेशानुमानं दविहोमेऽस्ति ।

सायꣳ हुतेऽग्निहोत्रे गृहमेधीयस्य तन्त्रं प्रक्रमयति ।

स्पष्टम्।

तत्र यावत्क्रियते तद्व्याख्यास्यामः ।

तस्य दर्विहोमत्वस्य न्यायशास्त्रे निर्णीतत्वान्नातिदेशेनाङ्गप्राप्तिरतोऽन्यशाखोपदे. शतो यानि प्राप्तानि तानि व्याख्यायन्ते । उक्तं चैतदर्थ दार्शपौर्णमासिकानि प्रधाना• न्युत्तरस्यां ततौ चोद्यन्तेऽन्यत्र सोमाद्धर्मादपिहोमेम्प इति, तानि स्वधर्माणीति । तस्मान्नातिदेशोऽपि तु यावदुक्तस्वधर्माण्येव ग्राह्याणि ।

अग्नीनन्वाधाय वेदं कृत्वाऽग्नीन्परिस्तीर्य पाणी प्रक्षाल्योलपराजीꣳ स्तीर्त्वा यथार्थं पात्राणि प्रयुनक्ति ।

औषधपात्राणि। पवित्रेण दोहपक्षे चरुपणकुम्भीमपि दोहपात्रं वा कपालस्थान आहसत्यापादविरचितं श्रौतसूत्र- [५ पञ्चमप्रभे-

कुम्भीं तिस्रश्च पात्रीः ।

पाकार्य कुम्भौमुद्धरणपात्रीः | अध्मावहि परिसंख्या प्रणीतानां च न प्रणीताः प्रणयतीति भरद्वाजः । ब्राझं वरणं च । अत्र स्तीत्त्यन्तमुपदेशेनान्य सामयनेति ज्ञेयम् ।

निर्वपणकाले मरुद्भ्यो गृहमेधिभ्यः प्रभूतान्व्रीहीन्निर्वपति यावत्पयो मन्यते ।

पयानुसारेण बहीणां निर्वापः । चतुरो मुष्टीनिरुप्य प्रभूतानन्वावपतीति भरद्वाना- पस्तम्बौ । चतुर्थ्यन्तदेवतापदेन मन्त्रोऽप्यनुज्ञातो देवस्य स्वेति ।

पवित्रेण गां दोहयति ।

वत्सापाकरणार्थमानीतेन शाखापवित्रेणेतरधर्मनिवृत्तिश्च परिसंख्यानात् । तथा चेत- दुक्त्वाऽऽपस्तम्बः पक्षान्तरमाह मनाय्यवदिति । स पक्षोऽस्मादस्ति । वत्सापाकरण- ममत्रममत्रो दोहः । पवित्रेण कुम्भ्यामन्तगार्हपत्ये ऽधिश्रितायामित्यर्थः । .

न तण्डुलानुत्पुनाति यजुरुत्पूतेनैव पयसा श्रपयतीत्येकेषाम् ।

चरुधर्मत्वेन प्राप्तत्वात्प्रतिषेधो नोत्पुनातीति । तूष्णी शाखाहरणपक्षे तु पवित्रणे. त्ययं विविरेकेषां शाखिनां यदा न शाखाहरणं तदा यजुरुत्पूतेनेति विधिरे केषाम् । एवकारः प्रणीतानिवृत्यर्थः । पवित्रेण दोहनिवृत्त्यत्वेऽत्र पयः श्रपणार्थ श्रूयते तथाऽपि प्रतिषेधान्न पयः प्रणयतीत्यर्थः । यजुषा देवो वः सवितेत्यनेनोत्पतेन । अत्र हि श्रूयते सर्वासां दुग्वे सायं चामिति । तत्र दुग्यस्य श्रपणार्थत्वेन श्रूयमाणत्वान्न प्रदेयद्रव्यतेति लौकिक वत्सापाकरणं लौकिको दोहः । तत्र प्रणीताप्रतिषेधाय यजुरु. त्पूतेनेति पक्षो न्यायसिद्धः । शाखान्तरे तु शाखया वरतानपाकृत्य पवित्रेण संदोह्य तं चरुं श्नपयतीति । तथा तमेव प्रकृत्य श्रूयते तस्य दय्यावृदिति 'द्विःप्रकारा क्रिया सांनाव्यवदौषधदिति श्रुतेरथः । तत्रास्यापूर्व कर्मत्वाद्यावदुक्कमेव ग्राह्यम् । औषध- धर्मास्तु युक्ता एवं दर्शिताः । सानाग्यधर्मास्तु वचनात्पक्षे यावदुक्का एव ग्राह्या ननु तेषां गन्ना अपि। मन्त्रा पतिदेशान्न भवन्ति । दोहविकारत्वाभावात् । तस्मादोहोऽप्य- मन्त्र एष । यदपि श्रूयते यजुषा वत्तान पाकरोतीति तदपि प्राप्तये नतु प्राप्तनिषेधेन तस्य यजुषोऽतिदेशोपदेशाम्यामप्राप्से, न चात्र वाचनिकोऽतिदेशोऽस्ति । अतिदेशवत्वं सामानाधिकरण्येनेति श्रुतिः सायमग्निहोत्रमिति संज्ञा तथैतद्ब्राह्मणानीति वाक्यम् । नचैतन्नित्यवत्कर्तव्यमिति विधिरस्तु किंतु कियानौषधधर्मः किया श्रुतधर्मोऽत्र दृश्यत १ ख. ग. च. १, ठ. इ. . म् । म । २ च. ट म । तुषध । ३ च. ट. क्षेण । ४ च. ट. वाच्यम् । ५व द. तु प्राप्त: कि । ४७१ तृ० पटेलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । इत्यर्थः । तादृश्येन वत्सापाकरणादिना तु दहिोमत्वात्स्वधर्मस्यातिदेशो निराकृतः स्वेनैव । अत्रायं प्रयोगकमः-यजमान वाच यच्छेत्युक्त्वा वाग्यतः पात्राणीत्यादि । ततो यथार्थनिर्वापादि त्रिष्फलीकृत्य प्रक्षालनं निनीय धृवाऽसीति स्थालीमुपधायाधिश्रयण. काले तु न तण्डुलानुत्पुनाति स्थाल्यां शाखापवित्रवत्यां तूष्णीं दोहयित्वाऽनुत्पूतानेव तण्डुलानोप्य अपयति । श्रपणपक्षे तु न शाखाहरणं न शाखापवित्रकरणमुपधाय स्थाली लौकिकेन कर्मणा गां दुग्ध्वा तत्पयो दर्भपवित्राभ्यां यजुषोत्पूय तत्स्थायां निक्षिप्यानुत्पूतानेव तण्डलानोप्य अपयति । आपस्तम्बस्यैव समन्त्रदोहपक्षस्तृतीय उक्को नान्यैर्भरद्वाजादिसूत्रकारैर्नाप्यस्मदाचार्येण प्रथमं शाखाहरणादिपक्ष एव सर्व समन्त्रं केचिदाहस्तश्चिन्त्यम् ।

दक्षिणाग्नौ प्रतिवेशमोदनं पचति ।

पत्ये स्त्रीकुमारेभ्यश्च प्रतिवेशमोदनं पचतीत्युक्तं वैखानसेन प्रतिवेशमोदनं दक्षि. जानौ लौकिकेन कर्मणा पचति ।

स्फ्यमादाय स्तीर्णाया वेदेर्लोमभ्योऽधिस्तम्बयजुर्हरति ।

सांतपनेष्टौ न बहिरनुनहरतीत्युक्तमतस्तस्मिन्स्तीर्ण एवं बर्हिषि लोमम्योऽवयवे. म्योऽधि उपरि स्तम्बयजुहरति ।

उत्तरं परिग्राहं परिगृह्य संप्रैषेण प्रतिपद्यते ।

स्तम्बयजुर्हरणेन वेदिकरणमुक्तम् । स्पष्टं,

यदन्यदिध्माबर्हिषः पत्नीसंनहनाश्च तत्संप्रेष्यति ।

न पत्नीर संनह्यति न सानिधनीरन्वाहेति वचनाहर्हिषः स्तीर्णत्वादिध्मस्याभावा- दित्यर्थः ।

यत्प्रागाज्यग्रहणात्तत्कृत्वा ध्रुवायामेव गृह्णाति ।

न प्रयाजा इज्यन्ते नानूयाना नाऽऽघाराविति वचना पायामेवेत्युक्तम् ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य वेदिं प्रोक्ष्य प्रोक्षणावशेषं निनीय पवित्रे अपिसृज्प ध्रुवाꣳ स्रुवं च सादयति ।

दहोमत्वादपूर्वकर्मान्तरविधानार्थमेवमुक्तं वेद्यामेवाऽऽस्तीर्णायामेव प्रोक्षण्यव. शेषमित्यादि।

एषाऽसददिति मन्त्रꣳ संनमति ।

एता असदन्निति मन्त्रम् । गतम् । ख.ग.प.च.ट.गा। A ४७२ सत्यापाठविरचितं श्रौतसूत्रं- [१ पच्चमप्रश्ने-

विष्ण्वसि वैष्णवं धाम प्राजापत्यमित्याज्यमभिमन्त्रयते ।

विष्णूनित्यस्य नामः ।

यदानीकवतस्य बर्हिस्तत्सांतपनीयस्य तद्गृहमेधीयस्य तत्स्तीर्णमेवेत्येकेषाम् ।

सातपनेऽपि पूर्वमेव बहिरानीकवतस्यापि न बर्हिरनुपहरेदित्यर्थः । प्रस्तरप्रहरण तूमयपक्षेऽप्यस्ति ।

उद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

सष्टम् ।

शृतस्य हविषः शरमुद्धृत्य प्रज्ञातं निधाय ।

गृहमेधीयस्योपार स्थितस्य हविषः सफेर्न मण्डं शरम् । गतम् ।

पात्रीषूपस्तीर्य त्रीनोदनानुद्धरति ।

मासादितामु पात्रीधूपस्तीर्य तास्वेव निसंख्याकान्कुम्भीत उद्धरति ।

निष्कासितां कुम्भीं निदधाति ।

भन्तर्वहुतरौदनशेषछिप्ता स्थापयति ।

अनिमृष्टं दर्व्युदायुवनमवधाय ।

दी ययौदन उद्भियते सा प्रसिद्धा । तस्या योऽनिमभागो विस्तीर्णः स उदा. युवनं पच्यमान ओदनो येन दवीप्रदेशेनाधस्ताद्विधमान ऊर्ध्वमा समन्ताच यूयते मिश्रः क्रियते तद्दव्युतायुवनं तदप्यनिमृष्टं बहुतरलेपयुक्तमनिष्कासितोपं निधाय तस्यां कुम्म्यामेव ।

अभिघार्योत्पूयालंकृत्यौदनानासादयति ।

वेद्याम् ।

ओढासु देवतास्वग्निमुपवाज्याऽऽज्यभागाभ्यां प्रचर्य ।

सामिधेनीनां प्रवराधारप्रयाजानां निवृत्तिः । देवतावाहनानन्तरमग्नीदान त्रिः संमृहीत्युक्त्वोपवाज्याऽऽज्यमागाभ्यामेव प्रचरेत् ।

जुह्वामुपस्तीर्य सर्वेभ्य ओदनेभ्यः समवदायाभिघार्य मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि मरुतो गृहमेधिनो यजेति संप्रेष्यति ।

सर्वेभ्यस्त्रिभ्य ओदनेम्यः सकृत्सकृदेवावदायामिधार्य वषट्कृते जुहोतीति शेषः । प.क.च.म. म. पनस्य । २, ग. प. द. ०... यः । पटना ] महादेवकृतवैजयन्तीब्यास्यासमेतम् । ४७३

स्विष्टकृत्प्राशित्रमिडा च क्रियन्ते प्राशितायाममात्येभ्य ओदनानुपहरन्ति ये हविर्भोजना भवन्ति ।

पात्रीगतानोदनानमात्येभ्यो ददाति ये हविर्भोजना हविर्भोजनार्थी अनुपनीतस्त्री- ध्यतिरिक्ता इत्यर्थः।

प्रतिवेशपक्वस्य पत्न्यश्नाति ।

पत्नीस्त्रीकुमारा इति वैखानसः ।

इडान्तो गृहमेधीयः संतिष्ठते।

पूर्णादविहोमस्तु नैतस्याङ्गमपि तु क्रीडिनेष्टेः । क्रैडिनस्य तन्त्रं प्रक्रमयति पुरा मातरनिहोत्रात्पूर्णदर्येण प्रचरतीति भरद्वानो सत्तन्न इति सतिष्ठत इत्युक्तम् ।

आञ्जतेऽभ्यञ्जतेऽनु वत्सान्वासयन्ति ।

अञ्जनं चक्षुषोः सर्वेषाममात्यानां दंपत्योत्विनां च । ततोऽभ्यञ्जनं तदुच्यते पादाभ्यननं गोभिर्मातृभिर्वत्तानां संसृष्टतया वास एतानि कर्तव्यानि ।

प्रतिवेशाश्च पचन्ते ।

अन्यानपि ।

गाश्च घ्नते ।

व्यञ्जनाय पचन्ति।

सुहिता एताꣳ रात्रिं वसन्ति प्रतीता अनवर्तिमुखिनः ।

सुहितास्तृप्ताः । प्रतीताः प्रणयिनः । न विद्यतेऽवर्तिः खिन्नता यत्र तन्मुखैमन- वर्तिमुखम् । तदस्ति येषां ते तथा । अखिन्नमुखा इष्टा इति यावत् ।

पराचीनरात्रेऽभिवान्यवत्साया अऽग्निहोत्र्याश्च वत्सौ बध्नाति ।

अभिवान्यो वत्सो. यस्या या मृतवत्साऽन्येन बसेनोधःप्रस्नुता सा तथा तयोर्क तयोर्वचनं दृष्टार्थ वलसने मन्थार्थमग्निहोत्रार्थ च दोही न स्तः । पराचीनोऽपरो भामो राम्याः पराचीनरात्रम् ।

पुरा प्रातरग्निहोत्रात्पूर्णदर्व्येण प्रचरन्ति ।

पूर्णा दीत्यनेन मत्रेण क्रियमाणो होमः पूर्णादविहोमः ।

दर्व्यामुपस्तीर्य शरनिष्कासस्य दर्वी पूरयित्वा निमृष्टं दर्व्युदायुवनमवदायाभिघार्य ।

शरेण युक्ता निष्कासा स्थालीगतस्य मिश्रस्य तेन दवा - पूरयित्वा निमृष्टं निमृज्य गृहीतं दवुदायुवनले दमिवावदायाभिघार्थ दाम् । १ ख. ग. च. ट. ठ. इ. ण. क्रियते । २ ५. इ.' 'त्रात्पीर्णद' । ३ च त. पूर्णाद । घ. इ.ज.म. म. द. ण च । ५ग. ४. छ. ण, प्रचरति । ६.झ.न. 'कासेन द। . ४७४ सत्यापाठविरचितं श्रौतसूत्र- [५ पञ्चमप्रश्ने-

पूर्णा दर्वीत्यनुद्रुत्यर्षभमाहूय देहि म इति तस्य रवते गार्हपत्ये जुहोति ।

शतक्रतो इत्यन्तं मन्त्रमुच्चार्य तत ऋषभं बलीवर्दमाहूयाऽऽकार्य । प्रसिद्धमतल्लोके भार्यया गौराकारितो रौति शब्दं करोति तस्मिशब्दे कृते सत्येव निहरामि त इस्यन्तेन स्वाहान्तेन मन्त्रेण गार्हपत्ये जुहोति । इन्द्रो देवता । ऐन्द्र शर इति श्रुतेः ।

यदृषभो न रूयाद्ब्रह्माणमामन्त्र्य तेनानुज्ञातो जुहुयात् ।

ब्रह्मन्होष्यामीत्यामन्त्र्य ।

मरुद्भ्यः क्रीडिभ्यः पुरोडाशꣳ सप्तकपालं निर्वपति साकꣳ सूर्येणोद्यता साकꣳ रश्मिभिः प्रचरन्तीत्येकेषाम् ।। ९ ।।

गतार्थम् । पौर्णमासं तन्त्र संतिष्ठते ।

तदानीमेव महाहविर्भिर्यजते ।

समाप्तायामिष्टौ महाहविर्नामहविभिर्यजते । तत्र तान्यपि हवींषि साकमेधश- भवाच्यानि । तथा चानीकवत्प्रभृतिषु पञ्चस्वपीष्टिषु साकमेधीय हविरित्येव ।

तेषां वारुणप्रघासिकेनोत्तरेण विहारेण कल्पो व्याख्यातः ।

उत्तरविहारकर्मणा व्याख्याता गनार्थता । अत्रानुदवसानपक्ष एव बहनुग्रहाय ।

पञ्च संचराणि निरुप्यैन्द्राग्नमेकादशकपालं निर्वपत्यैन्द्रं चरुं वैश्वकर्मणमेककपालम् ।

गतार्थम् ।

असꣳसृष्टमैन्द्राग्नमवहत्य तस्य प्रज्ञाताꣳतुषान्निदधाति ।

नानाबीजवत्पृथनिर्वापाद्यवहननं तस्मैन्द्राग्नस्यैव तुषानवभृथार्थ निदधाति । अन्ये- पामेव तुपैरुपवापः ।

कार्तिक्यां यथाऽऽषाढ्यामेवं पृषदाज्यं गृह्णाति मार्गशीर्ष्यां तु यथा श्रावण्याम् ।

गतार्थम् ।

अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरेष्ठा अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी अव स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहेति स्रुच्यमाघारमाघारयति ।

द्वितीयाघारे चैशेषिको मन्त्रो गतार्थः । इन्द्रो देवा वा देवता ।

सहश्च सहस्यश्चेति चतुर्भिर्मासनामभिरेककपालमभिजुहोति सहसे स्वाहा सहस्याय स्वाहेति वा ।

मतार्थम् । 1 S स ५५०पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४७५

इदावत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति ।

गसार्थम् ।

ऐन्द्राग्नतुषैरवभृथमवयन्ति गमनसंयुक्तं तुषप्रतिपादनं च क्रियते ।। १० ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने तृतीयः पटलः ।। ३ ।।

गसार्थम् । अत्रावभृषशब्दो गौणः पूर्ववद्धानभिधानादतः परिसंख्येतरकर्मणामिति दर्शयितु- मुक्कं गमनसंयुक्तं यावत्तावदेव कृत्वाऽवभूयं गत्वा तुषांस्तूष्णीमेव प्रतिपादयतीत्यर्थः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवै-- जयन्त्यां पञ्चममश्ने साकमेधस्तृतीयः पटकः ॥ ३ ॥


5.4 अथ पञ्चमप्रश्ने चतुर्थः पटलः

तदानीमेव महापितृयज्ञेन यजते ।

पिण्डपितृयज्ञान्महापितृदेवताको यज्ञस्तेन साकमेधैः सहतस्य श्रयम्बकस्यः प समानप्रधानता । साकमेधानिपतृयज्ञं त्र्यम्बकानिति पृथनिर्देशात् ।

दक्षिणतःपुरस्ताद्दक्षिणाग्नेर्यजमानमात्रीं चतुरश्रां वेदिं करोति ।

दक्षिणाग्नेईक्षिणतःपुरस्तादिति विविश्वाशेयकोमाभिमुखां चतुरश्रां न दीधी. प्राकृतवेदिताधेन ।

तस्याः प्रतिदिशꣳ स्रक्तयो भवन्ति ।

सस्या वेदेः रक्तयः कोणा दिक्षु भवन्ति । तत्रैवमूझं दक्षिणाग्निमध्ये शो निखाय चतुरखं कृत्वा मध्ये शको पृष्ठयायाः पाशं निधाय तां रज्जु चतुस्श्राग्नेय.. । कोणेन नीत्वा वितत्य ततो दक्षिणान्यायतनश्रमगारेखारज्जुसंयोगे शकुं निहत्य तत्र यजमानमाच्या रज्ज्वा उभयतःपाशायाः पाशं निधाय द्वितीयपार्श वितत्य- पृष्ठयां निहितशङ्को निदधाति सा प्राची । पृथ्वायामेतया चतुरनं यजमानमात्रं विद्वत्य समानसनामां कुर्यात् । सा च विदिक्षु संनता दिक्सूक्तिः पितृमेधीयवेदिः ।

अवान्तरदेशात्तनुमध्यानि ।

विदिशः प्रति तनूनि संनतानि मध्यानि मध्यभागाश्चतुराया मन्ति । विदिश .. १ ख. ग. च. ट, ठ. उ. प. 'नं किं । २ च. द. समान । ३ १.१.द, 'शाननु ज. स. प. शातनु। ४ च. ट. विशान्प्रति । . . . ४७६ सत्याषाढविरचितं श्रौतसूत्रं- [५ पञ्चमप्रश्न-- आमेच्याद्या एवं कर्मणि तु स्वभावतः सिद्धा एवं प्रागादिदिशो भवन्तीति ज्ञेयम् । दक्षिणस्त्रक्ति दक्षिणेन ब्रह्मयजमानस्थान उत्करस्तूत्तरम्नक्तिप्राचीनस्त्रक्तिमध्यदेश एव । तृतीयमागे द्विपदेन पश्चिमस्त्रक्तिसमीप उत्तरतो होतुः स्थानं तदनुरूपतया यनमान- होतृपदनानि भवन्ति ।

सर्वत्र देवप्रवादमन्त्रं देवपितृवत्संनमति ।

सर्वेषु सर्वग्रहणमापस्तम्बमतव्युदातार्थ तदने वक्ष्यते । देवान्प्रकृष्टतया प्रयोगतया प्रधानकर्मसमवेततयेति यावत् । तथा यो वदति मन्त्रः स देवप्रवादः । एकवचनं जातिख्यापनार्थं, ते मन्त्रं, देवपितृवत् , देवाः पितरश्च प्रतिपाद्यत्वेन विद्यन्ते यस्मिन्न- मिधानकर्मणि तद्वत्तं सनमति तथोहति क्रियाविशेषणं नपुंसकम् । अथवा . देवपितृप्र- बाई मन्त्रवत्सनमति उभयपदयुक्ताकरोति । विकृतस्य प्राकृतानन्तरं समावेशं दर्शयन्नदाहरति-

यथा पृथिवि देवपितृयजनि देवानां पितॄणां परिषूतमसि देवपितृबर्हिर्मा त्वाऽन्वङ्मा तिर्यक्कर्मणे मां देवेभ्यः पितृभ्यः शकेयमिति ।

संनामेन देवपदस्य त्यागो मा भूदिति द्वयवन्मत्राः पठिताः । अत्र हि भूयते- उभये हि देवाश्च पितरश्चेन्यन्त इति । तत्र सोमाय पितृमते पुरोडाश५ षट्कपालं निर्वपतीति सोमो देव इज्यते स पितॄणां राजेति पितृत्वम् । पितृभ्यो बर्हिषद्भयो मासा वै पितरो बहिषद इति मासामिमानिनां देवानां तथात्वम् । एवमुत्तरत्रापि तेषामपि पितृत्वं श्रूयते-ये वै यज्वानस्ते पितरोऽग्निष्वात्ता इति । सर्वेषां देवत्वं पितृत्वमस्तीति देवाश्चेति भवति बहुवचनेन निर्देश स्तस्माद्वयोरपि पदयोग्रहणमिति भावः । अत्र प्रथम देवस्य त्वेति मन्त्रमुपेक्षितवान् । तत्रायमभिप्रायः-इज्यमानदेववाचिनो देवपदापितृमद- महनीयमुक्तं श्रोरेवं स्वयमप्युक्तवान्पथार्थमूह इति । तत्तु पितृणामिज्यमानानामेव चात्र प्राप्तिस्त इज्यमाना एव देवा यत्र मन्त्रे प्रतिपाद्या देवपदेन तत्रैव पितृपदमूह- नीयं देवस्य स्वेति मन्त्र देवपदं नेज्यमानदेवप्रकाशकमपि तु द्योतनात्मकस्यासमवेतस्य सर्वस्य ततो नोहः । उपसनने देवप नोह इत्यापस्तम्बः । ये के च देवसंयुक्ता मन्त्रा देवेभ्यः पितृभ्य इति तान्नमति । यथा भवति पृथिवि देवपितृयजनीत्यविकारो वा परवाक्यश्रवणादिति देवपित्रे(त्रिष्यामिति पृथिवि देवपितृयजनीत्युक्त समवेतदेवप्र. काशकत्वं यथा देवेभ्य इत्यत्र तथाऽत्रापति भावः । बहिराहरणे प्रथममुदाहरणमनुप. सजनं देवानां प्रतिपादकं द्वितीयमुपसननं देवानां ततस्तु मध्येऽन्वाधानमन्त्राणामूहो . १. गच, ज श. म. द. इ.ण. पिणां। २ च. द. वय । ४७७ । ४च पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । नोक्तः । तत्र विहव्यानामसमवेतार्थप्रकाशकत्वान्न लिङ्गानुरोधो नानाकर्म विनियोगस्तु श्रुत्या, उपस्थानेऽग्निहोत्रे कश्चिदग्न्यवयवेनैव । तस्मानाऽऽसां दर्शपूर्णमासदेवताप्रतिपादकत्वमतो नोहः । ‘अग्निं गृहामीत्यादीनां च देवतापदेषु नोहस्तस्य हविर्भागिदेवपितृसाधारणत्वात् । देवपदं हि प्राकृत जातिवाचि न देवतापदं तस्य संप्रदानवाचित्वात् । तथा च यो वै देवताः पूर्वः परिगृह्णातीत्युक्त्वैतद्वै देवाना- मित्यादिना देवपितृमनुष्याणामुपसंहारेणाग्निं गृह्णाति । स्व एवाऽऽयतने देवताः परि। गृह्णातीति सर्वे देवमनुष्यपितरो देवतापदेन गृहीताः । सूत्रकारोऽपि देवपवादमित्ये- वाऽऽह देवशब्देनैव प्रवदन्तीत्यर्थख्यापनाय । तान्देवाम्पितनिति भवत्येवाने च वक्ष्यते देवेभ्यः पितृभ्यो जुष्टामेहेति । देवानां पि देवपितृहिरित्युक्त एव । देवपितृबर्हिः शतवलशामिति देवपितृगममसि । तत्रापि देवान्यजेत्यत्र न भवति । यत्र प्रधानाङ्गदे. वतासाधारण्येन प्रधानपरतया वा देवशब्दः स एकोहो नत्वन्य इत्याद्यम् । प्रयोगे स्पष्टं भवेत् । वेदे देव वेदेत्यविकृतं देवेभ्यो वेदेति च नोह्यं भूतार्थस्तुत्या प्रवृत्तत्वात् । वेदोऽसि वित्तिरसि विदेयेत्याहेत्यत्र देवनातेवित्तवेदयितृत्वेन भूतार्थो गृहीतोऽत्राप्य- भव इति भूतप्रत्ययात् । यो को देवाः पितरश्चरतीति त्रिविधानि कर्माणि प्रधानहवि- मौत्रसंस्कारकाणि । यथा साङ्गनिर्वापरोक्षणावहननादिकान्यासादनान्तानि ततस्तान्येवं. आतीयकानि ज्ञेयानि कानिचित्प्रधानस्येत्यङ्गभूतान्यदृष्टार्थानि आद्यानि, द्वितीयान्यङ्ग- दव्यसंस्काररूपाणि । यथाऽऽस्यग्रहणं जुहूपभूतोः । तृतीयानि अङ्गप्रधानार्थद्रव्यसं- स्कारकाणि । यथाऽन्वाधानबर्हिः पाणिप्रक्षालनवेदिकरणाज्यनिर्वापादीनि । तत्रादृष्टा- थेषु नोहस्तथा च समवेतप्रकाशकेषु यथा देवान्यनेति तथा देवस्य वेत्यादि । इतरेषु समवेतदेवतावाचकपदेहः कार्यः । अत्र केचिदाहुः-प्रधानद्रव्यसंस्कारेषु देवपदस्थाने पितृपदमिति, तेषामभिप्राय:- सोमादयः पितृरूपा एव । यदपि श्रुतौ-उभये हि देवाश्च पितरश्चेज्यन्त इति तदप्रधानाभिप्रायमिति तदतिमन्दम् । सोमादीनामेककस्यै- वोश्यात्मकत्वमाह श्रुतिः । कुतः, दक्षिणतः प्राचीनावीती निर्वपतीति तथोत्तरत एवो. पनीय निपेदिति विकरुपेनोभयधर्मदर्शनात् । संवत्सरो वै सोमः पितृमानित्यादिना च प्रधानदेवतानामेव द्विरूपतोच्यतेऽतस्त्वं देवानामित्यादावपि सत्येव देवपदे पितृपदमपि द्वितीयमावपनीयमिति संक्षेपः। भत्राऽऽदी वेदं कृत्वा वेदिमेव करोतीत्याह-

उद्धूननान्तं कृत्वा सर्वतः परिश्रित्योत्तराꣳ स्रक्तिं द्वारं कृत्वा ।

उद्धननान्तैव वेदिरखाता भवतीति श्रुतेः । इमां नरा इत्यादि न लुप्यते । अदृष्टार्थ- १७. 'स्मासासां । २ च. द. " स्वपत्पदसोमे पि । ४७८ सत्यापादविरचितं श्रौतसूत्रं- [१ पञ्चमनने- स्वादन प्रैषस्य । तमसति पूर्वपरिग्राहः । सर्वासु दिक्षु कटादिना परिश्त्रयणं वेरे- काऽऽवरणम् । उत्तरी स्त्रक्ति द्वारं कृत्वा ।

दक्षिणाग्नेरङ्गारानाहृत्य मध्ये वेदेर्न्युप्योपसमादधाति ।

मध्यतोऽग्निराधीयत इति श्रुतेः।

एषोऽत्राऽऽहवनीयः ।

गतम् ।

आहवनीयं गार्हपत्यं दक्षिणाग्निं चान्वाधाय ।

अमुमेवाऽऽहवनीयं प्राकृते प्रणीतेऽपि नान्वाधानमिति वक्तुमुक्तः क्रमः । नो चेली- नन्वाधायेति यात्ततः सर्वेषामन्वाधानं प्राप्नुयात्तदनङ्गे प्राकृत आहवनीये मा भूदिति प्रयाणामेव ग्रहणम् । देवान्पितॄन्परिगृह्णामीति माहापितृयज्ञं हविः ।

इध्माबर्हिराहरति द्राघीयः माकृतात्समूलं बर्हिर्दात्युपमूललूनं वा ।

इध्मावहिः प्राकृताद्दीर्घम् । वर्षीयानिध्म इध्माद्भवतीति श्रुतेः । बहिंस्तु सह मू- रुस्पाटितं मूलसमीपे छिन्नं वा पूर्वप्र न च्छेदन तन्मन्त्रश्च ।

द्वौ परिधी सर्वान्वोपसंनह्यति ।

इध्मे द्वौ त्रीवा संनयति । यदा द्वा तदा विंशतिधेत्यूहः । न चेन्न । समानामु सामिधेनीषु सत्व(तीव्व)सौ यथाप्रकृतीत्युक्तस्यात् ।

पात्रसꣳसादनकाले यथार्थं पात्राणि प्रयुनक्ति ।

गतम् ।

सोमाय पितृमते षट्कपालानि पितृभ्यो बर्हिषद्यो धानार्थं कपालम् ।

स्थलमित्यर्थः।

पितृभ्योऽग्निष्वात्तेभ्यो मन्थार्थं वारणं पात्रꣳ शरावं वा ।

वरणवृक्षस्य पात्र मृन्मय शरावम् ।

निर्वपणकालेऽध्वर्युर्दक्षिणतः शकटमारुह्य प्राचीनावीती यवान्निर्वपति ।

अध्वर्युरेव प्राचीनावीती, अमे सर्वेषां प्राचीनावीतित्वविधानात् । 13.द.*णीय तेमापि । ३ ध. इ.ज.म. म. द. "यः प्रच। ३च, ट, सदायो । स. उ..'म् । स्थल"। ० पटखः '४७९ ] महादेवकृतवैजयन्तीव्याख्यासमेतम् ।

उत्तरतो वा यज्ञोपवीती।

उत्तरतः शकटमारुह्य यज्ञोपवीती निर्वपति ।

सोमाय पितृमते पुरोडाशꣳ षट्कपालं निर्वपत्याज्यं वा ।

आज्यं तु यामकाल एव नविदानीम् । आज्येन यनतीत्यर्थः ।

पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्योऽग्निष्वात्तेभ्यो मन्थं यमाय मन्थमित्येकेषाम् ।

मन्यस्व विकल्पेन देवताद्वयम् ।

प्रोक्षण्युद्रेकेण यवान्संयुत्यावहन्ति ।

गतम् ।

त्रिष्फलीकृतेषु विभागमन्त्रेण षट्कपालमपच्छिद्य पिनष्टि ।

तमेव पिनष्टि । उपधानकाले-

दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय प्रथमेन कपालमन्त्रेण दक्षिणाग्नौ भर्जनार्थं कपालमुपदधाति ।

बवानां भर्जनयोग्यं कपालं, प्रथमग्रहण*मूहप्रतिषेधार्थम् ।

षट्कपालमधिश्रित्याधिश्रयणमन्त्रेणोप्य धाना भर्जयति ।

पानार्थान्यवान् ।

अनुपदह्यमानाः परिशेरते ।। ११ ।।

धानाः कपालस्था एव यथा न दग्या भवन्ति तथा करोतीत्यर्थः ।

अखाता वेदिर्भवत्युत्तरं परिग्राहं परिगृह्य ।

गतम् ।

संप्रैषेण प्रतिपद्यते यदन्यत्पत्नीसंनहनात्तत्संप्रेष्यति ।

गतम् ।

न पत्नीꣳ संनह्यति नान्वास्ते गृहेष्वेवाऽऽसीनाऽऽज्यमवेक्षते ।

स्पष्टम् ।

यत्प्रागाज्यग्रणात्तत्कृत्वा प्रतिहृत्य गार्हपत्य आज्यानि गृह्णाति ।

आज्यानि गार्हपत्यं प्रत्यानीय गृह्णाति । पुनरानीय ग्रहणम् ।

  • गा. च. ट. ठ. पुस्तकटिप्पण्या णमन्यप्र' इति पाठा ।

१६. इ."ण धाना ।इ. 'म धानाधैं द'। २ च. द. . मौ पाना । ३ ख. ग. ह. . थ, 'ब्रण था। 1 -- सत्यापाढविरचितं श्रौतसूत्रं- १५ पञ्चमने-

सर्वाणि चतुर्गृहीतानि द्विर्वोपभृति ।

अपबहिषः प्रयाजानू पाजा अतश्चतुगृहीतानि द्विर्वोपभूति गृह्णाति ।

प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्येध्मं वेदिं बर्हिश्च प्रोक्ष- ण्यवशेषं निनीय पवित्रे अपिसृज्याग्रेषु बर्हिर्गृहीत्वा ।

इदमेव विधातुं पूर्वोक्तः।

त्रिः प्रसव्यमग्निं धून्वन्पर्येत्यौर्ध्वः प्रस्त रस्तं धारयमाणस्त्रिरधून्वन्प्रतिपर्येति ।

सर्वं बर्हिगृहीत्वा विधू-वकिरन्स्तृणान्निति यावत् । अप्रदक्षिणमग्नि परितो गच्छति । औो यो भागो मुष्टिना यावान्गृहीतस्तावन्तं परिशेषयेत्तमेव प्रस्तरं धारयमाणस्तथैव प्रदक्षिणमस्तृणन्नेवं प्रतिपर्येति । इयमेव वेदिस्तरण स्तरणमन्त्रः सवत्स प्रस्तरो भवति प्रकृतवधेिन ।

द्वौ परिधी सर्वान्वा परिदधाति ।

गतार्थम् ।

प्रतिषिद्धे विधृती तूष्णीं प्रस्तरं न्यस्य- त्युद्वासनप्रभृतीनि कर्माणि प्रतिपद्यते ।

प्रस्तरस्थाने विना विधृती तूपणी तूष्णीमेव न्यस्येदिति श्रुतेस्तै मुष्टिं प्रस्तरत्वेन न्यस्यति ।

यत्प्रागलंकरणात्तत्कृत्वा ।

गतम् ।

विभागमन्त्रेण धाना विभज्य पिष्टानामावृताऽर्धान्सक्तून्कृत्वा ।

कपालस्था धाना भृष्टास्तण्डुलास्तासामर्धस्तदर्थो भागों(?)यथामागं व्यावर्तेयामिति विभज्य सक्तून्पिष्टानि करोति । मिष्टानामावताऽधिवएनादिविधिना । पिष्टानामावृतेति अचनं न्यायोपलक्षणार्थ व्यत्ययेन क्रियमाणयोः पाकपेषणयोः प्राकृतधर्मलामार्थ वार्ति- ककृता साधितम् ।

अभिवान्यवत्सायै दुग्धे वारणे पात्रेऽर्धशरावे वेक्षु. शलाकया दक्षिणासीनोऽनारभमाणस्त्रिः प्रसव्यं मन्थमुपमन्थति शलाकास्तम्बं मन्थं करोति ।

सक्तनभिवान्यनत्माया दुग्चे वारणपात्रस्थित त्रिरप्रदक्षिणमुपमन्थति दक्षिणामुख आतोनो मन्यमनारभमाणः साक्षादस्पृशमन्यति । कथं तर्हि मन्यात तत्राऽऽहेक्षुश- १ घ, च. ट. "ताऽर्धाः सक्तू। प.पठह महादेवकृतवैजपन्तीब्याख्यासमेतम् । ४८१ छाकपा रज्जुकृतयाम्पेन शलाकासमुदायेन मन्थरूपेण वारणे पात्रे शरावस्य निकरुपः सूत्रविशेषस्तरछरावमर्धरितं दुग्धेन तत्र मन्थति पूर्ववदन्यत् ।

दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रेणाहवनीयं पर्याहृत्य दक्षिणेनाऽऽहवनीयमन्तर्वेदि निदधाति

पराचीनं प्रत्यगानीय पश्चाद्गाहपत्यमतिकम्योत्तरतो विहारस्याऽऽनीय प्रकृताह. वनीयस्याण परितो नीस्वा दक्षिणायनीयस्याप्यमेण नौला तस्यैव दक्षिणत उस्मक निदधाति ।

अलंकृत्येकैकश आज्यानि हवीꣳषि चाऽऽसादयति ।

एकैकमेवाऽऽज्यमेककमेव हविश्व गृहीत्वा दक्षिणाहवनीयस्य पश्चाद्भामे तीनै बहिष्यककमेाऽऽसादयति यथाप्रकृति ।

दक्षिणत आञ्जनमभ्यञ्जनं कशिपूप- बर्हणमुदकुम्भं च प्रतिष्ठापयति ।

हविषो दक्षिणभागे कजलमञ्जनं मस्तु तैलं वाऽभ्यञ्जनं कशिपु तूलिकोपबर्हण शिरउपधानमुदकपूर्ण कुम्मं च स्थापयति ।

यज्ञोपवीतं कुरुते यदि प्राचीनावीती भवति ।

हविर्निपणकाले यदि यज्ञोपवीत्येतहिं तदस्त्येव । यदि तत्र प्राचीनावीतं स्यात. देतावस्कालं तथैवेदानी यज्ञोपवीतं कुर्यात् ।

अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहीति संप्रेष्यति ।

वाचनिकोऽयं प्रेषो न तूहेन तस्योहत्याप्राप्तेः ।

उशन्तस्त्वा हवामह इत्येताꣳ सामिधेनीं त्रिरन्वाह।

एकामन्याह विरन्वाहेति याजुषहौत्रमिदमाध्वर्थव काण्डपठितं व्याख्यातम् । अत्र पाजुषे हौत्रे तु मध्ये पूर्वयाऽधर्मसंतामो म नाभ्युत्तरया | वक्ष्यति स्वयमेव-पार्वति । ये हि षिदृष्टे ऋचौ तयोर्देवा)संतामेनानुवचनमभ्यथा नास्तीति ।

त्रैधमिध्मं प्रतिविभज्य सर्वमादधाति ।

पञ्च पञ्चैकैकस्मिन्प्रणव एकैकामन्ते सर्वास्वादधाति ।

ओढासु देवतास्वग्निमुपवाज्य स्रुवाघारमाघार्याग्नीत्परिधीꣳश्चाग्निं च त्रिस्त्रिः संमृड्ढीति संप्रेष्यति । संमृष्टे प्रवरं प्रवृणीते ।। १२ ।।

यदि दो परिधी यदि त्रयों यथांप्रकृति यः । स च प्रथमाधारानन्तरमेव ताय. दत्ययाऽन्यत्प्रकृतम् । १ ग. ण च प्राकृ । ब. ग. द. ण. 'ति । यदि है। 61 - ४८२ सत्यापाठविरचितं श्रौतसूत्र-- [१पञ्चमप्रभे-

संमृष्टे प्रवरं प्रणीते ॥ १२ ॥ सीद होसरित्येतावान्यवरः ।

ब्रह्मणा प्रसूत आश्राव्याऽऽह सोद होतरिति तथैव भारद्वाजापस्तम्बाकस्तदिद वक्तुमेतावानवेत्युक्तम् । स्पष्टमन्यत् । मुच्यमाधार्य-

अपबर्हिषः प्रयाजान्यजति नोपभृतꣳ समानयते ।

गतार्थम् ।

जीवातुमन्तावाज्यभागौ ।

गुणविशिष्टाकाम्यभागौ।

ताभ्यां प्रचर्य ।

गतम् ।

विस्रस्य यवोपवीतानि प्राचीनावीतानि कुर्वते ।

सयजमाना विनो यज्ञोपवीतमन्यान्विनस्व शिथिलान्कृत्वा प्राचीनावीतानि सर्वेऽपि कुर्वते ।

आज्यानि हवीꣳषि च विपरिहरन्ति ।

व्युत्क्रमेण स्थापयन्ति ।

विपरिक्रामन्त्यृत्विजः ।

'व्युत्क्रमेण तिष्ठन्ति ।

दक्षिणतो जुह्वामु(उ)पभृतꣳ सादयति ।

जुहूर्यधास्थानगत(ता) । तस्या दक्षिणभाग उपभृतम् ।

दक्षिणत उपभृतं ध्रुवाम् ।

तदुत्तरतः सुवेण सहितां स्थालीम् । गतम् ।

दक्षिणतः पुरोडाशं धानाः सादयति दक्षिणं धानाभ्यो मन्थम् ।

गतम् ।

होताऽध्वर्युराग्नीध्रश्च दक्षिणा विपरिक्रामन्ति ।

उत्तरखतौ स्थिता दक्षिणक्तिमागत्य तिष्ठन्ति ।

उत्तरतो ब्रह्मा यजमानश्च ।

दक्षिणस्रक्तौ स्थिसावुत्तरवक्तौ तिष्ठतः । आहवनीयाभिमुखाः सर्वेऽपि ।

समानत्र जुहूः षट्कपालश्च ।

एतयोन व्यत्ययोऽपि तु समानत्र पूर्वस्थान एव तिष्ठतः । . घ.इ.ज.म.म. जीववन्ता। १ ख. ग. ठ. . . 'स्थाने । ग। ३६ ज. स. म. क्षिणामुपश्चति धु। . इ. 'क्षिणा उ' । 3 च० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४८

ब्रह्मयजमानावित्येकेषाम् ।।

अनवोः पूर्व व्युत्क्रमणमुक्तं तत्र विकल्पः । पूर्वव तिष्ठत एकेषाम् ।

सर्वेभ्यो हविर्भ्यः समवदायैकैकां देवतां यजति।

सर्वेभ्यत्रिभ्यः सकृत्सकृदवद्यतीत्यापस्तम्बभरद्वानोक्तेः । एकैकामेव देवतां यजति । तदेवाऽऽह-

जुह्वामुपस्तीर्य पुरोडाशादवदाय धानानामुपसंगृह्णीतेऽथ मन्थस्य ।

अवदानं सकृदेव । उपसंग्रहण संस्कारार्थ वचनात् । अन्यथाऽन्यस्यै निवापी न्यस्या अपि दानं कथं स्यात् । अत उक्तमुपसंगृह्णीत इति ।

द्विरभिघारयति चतुरवदानस्य त्रिः पञ्चावत्तिनः।

चतुरवदानस्य यजमानस्य वचनादत्र पडवत्तं द्विरभिधारणेनान्यस्य त्रिरभियारणेन +सप्तावत्तम् ।

सोमाय पितृमतेऽनु स्वधेति संप्रेष्यति द्वे पुरोनुवाक्ये अन्वाहैकैकां याज्याꣳ सप्रणवे स्याताम् ।

द्वे पुरोनुवाक्ये प्रणवान्ते स्याताम् । बहि, श्रावय, श्रौषट्, ये यजामहे, वौषट्, एतेषामपवादत्वेनान्ये स्वधेति पञ्चानां स्थाने विधीयते वषट्कारस्थाने स्वधा नम इति ।

परिधीꣳरपोर्ण्वित्युच्यमाने दक्षिणमुत्तरं परिधिं मध्यममुपसमस्यति ।

सह निदधाति । हौत्रं त्वया हि नः पितरः सोमपूर्व इति पाध्यायां वन्वनवासः परिधीशपोस्विति पदत्रये श्रूयमाणे ।

उदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयति ।

दक्षिणतः स्थित उदरक्तिमागत्याऽऽस्वधेत्याश्रावयति, दक्षिणामुख इत्येव । तथैव सूत्रान्तरेष्वपि ।

अस्तु स्वधेति प्रत्याश्रावयति सोमं पितृमन्तꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्या- गूर्भवति स्वधा नम इति वषट्करोति ।

प्लुतस्तु यथाप्रकृति विकारेष्वपि ज्ञेयः । वृत्रह। पूयासम् । एवं पितरो बार्हषदः पितरोऽग्निप्वात्ताश्चानोषोमीयविकारौ विशेषणेन व्यषिकासरत्वात् । गतार्थमन्यत् । + अनानावत्समियपेक्षितं न वेति विचारणीयम् । १. छ. ज. स. म. द. मानौ चले । २ ख. ग. घ. च.ज.स. म. ट.क, ण, 'म उप ४८४ सत्याषाढविरचितं श्रौतसूत्र- [५ पमप्रभे-

एतेनैव कल्पेनोत्तराभ्यां प्रचरति ।

धानामन्याभ्यां हवियाम् । एतनेति चतुरषत्तिनः पञ्चावत्तिनश्वोक्तावदानकषेने ये- तावदतिरिश्यतेऽन्यत्स्वयमेव दर्शयति ।

दक्षिणाऽतिक्रम्य जुहूमुपर्स्तार्य धानानामवदाय पुरोडाशादुपसंगृह्णीतेऽथ मन्थस्य पितृभ्यो बर्हिषद्भ्योऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄन्बर्हिषदः स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य मन्थादवदाय पुरो- डाशादुपसंगृह्णीतेऽथ धानानां पितृभ्योऽग्निष्वात्तेभ्योऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वथेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयति पितॄनग्निष्वात्तान्स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोत्येतेनैव कल्पेनाग्निं कव्यवाहनꣳ स्विष्टकृतं यजति दक्षिणाऽतिक्रम्य जुह्वामुपस्तीर्य पुरोडाशाद- वदाय धानानामुपसंगृह्णीतेऽथ मन्थस्याग्नये कव्यवा- हनाय स्बिष्टकृतेऽनुस्वधेति संप्रेष्यत्युदङ्ङतिक्रम्याऽऽस्वधेत्याश्रावयत्यस्तु स्वधेति प्रत्याश्रावयत्यग्निं कव्यवाहनꣳ स्विष्टकृतꣳ स्वधेति संप्रेष्यति ये स्वधामह इत्यागूर्भवति स्वधा नम इति वषट्करोति।। १३ ।।

अत्राऽऽवृत्तिमध्ये सूत्रान्तरदृष्टवैकषिकपक्षनिरासार्थमित्येवं ज्ञेयम् ।

मन्थमेके स्विष्टकृतꣳ समामनन्ति ।

मन्ध स्विष्टकृतमेव निरूप्य सेव देवता पितॄणामग्निष्यातानां विकरुपेन यमस्तु विकरुपेन पूर्व दर्शित एव । ए च देवतात्रयं मन्यस्य विकसने ज्ञेयम् । अत एवाऽऽहाऽऽपस्तम्बः-- यथासमाना यमनये . कम्यवाहनाय · यमाय वा मन्धमिति । तथाच विष्टकृयागाय पुनरपि तमेवाझिं स्विष्टकृतं तु . यनत्येव विष्टकृलक्षणप्रतिपन्ने स्थाने तस्याविधानात्तोपो मा मदित्यस्त्येव स्विष्टकृत् ।

न प्राशित्रमवद्यति

प्रतिषेधातु । १५. ज. म.उ. प्रेम यथादेवतमुतः । प... ज. अ. न. द. सोषिष्' । "न तमाच निर्वा एव । च, ट, निर्वाप एव से। ४१० पहा ] महादेवकृत्ववैजयन्तीपाख्यासमेतम् ।

एवमेवेडामवद्यति ।

सर्वेभ्यो हविशेषेभ्यश्चनुरवत्तिनः पञ्चायत्तिन उक्तावदानधर्मेण ।

मन्थमिडामवद्यति मन्थादिडामवद्यतीत्येकेषाम् ।

सर्व मन्यमिडामेवावति नान्यत् । मन्धादेव वेति विकलौ ।

मन्थमवघ्राणार्थं परिशिष्य ।

सर्वहविशेषारसकाशान्मन्यावशेष पृथकृत्यावघातुं प्रज्ञातं निदध्यात् ।

इडायाꣳ हविःशेषान्संश्लिष्य ।

ये हविःशेषा भवदानातिरिक्तास्तानपीडायामेवावयाय मर्दननैकीकृत्य ।

एतत्ते ततेति तिसृषु स्रक्तीषु त्रीन्पिण्डान्निदधाति ।

एतते तत ये च त्वामन्विति । एतत्ते पितामह ये च त्वामम्विति । एतत्ते प्रपिता. मह वे च स्वामन्विति । अत्रतत्वे तनातापित्यापस्तम्ब आचार्योऽपि पिण्डपितृयज्ञे तथैवोक्तवानिति चात्रासाविति नोक्तः । ततस्तु पिण्डपितृयज्ञवदेव. मन्त्रा ज्ञेया इति केचित् । विण्डस्थामान्याह-

पूर्वार्ध्यायां दक्षिणार्ध्यायां पश्चार्ध्यायाम् ।

पूणे मागस्तत्र भका पूर्वार्ध्या । तस्यां सती प्रत्ययमेव क्रमेण घोपिण्डाभि- दयाति । भाध्वर्यवमेवेदम् ।

लेपमुत्तरस्यां निमार्ष्टि ।

उत्तरस्या सक्ती हस्त रिस निमार्टि।

अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वोदञ्चो निष्क्रामन्ति।

दक्षिणतो विद्यमानाः सर्वे सयजमाना ऋविनः । यदि ब्रह्मा यजमानश्चोत्तरी स्यातां सदाऽन्ये।

तत आहवनीयमुपायन्ति ।

सयनमाना ऋविज आहवनीयं दक्षिणं समीपमागच्छन्ति । सत उत्तरतः ।

सुसंदृशं त्वा वयमित्याहवनीयमुपतिष्ठन्ते ।

हरी इत्यन्तेन ।

आतमितोस्तिष्ठन्ति ।

श्वास निरुध्य पापप्लुतिः स्यात्तावत्तिष्ठन्ति ।

अक्षन्नमीमदन्त हीति गार्हपत्यमुपतिष्ठन्ते ।

हरी इत्यन्तेन । १ ख. ग, क. 3. ६. ण, 'संपा। २.स. ग... ण. प्रति एवमें । . ४८६ सत्याषाढविरचितं श्रौतसूत्रं- [६ पञ्चमप्र--

अक्षन्पितरोऽमीमदन्त पितर इति प्रतिपद्यन्ते ।

उत्तरत आगच्छन्ति मदन्तीत्यन्तेन ।

मन्थꣳ होताऽवजिघ्रति ।

हविःशेषात्पृथकृतं मन्यावदानं होताऽवजिप्रति ।

अथाध्वर्युरथ ब्रह्माऽथाऽऽग्नीध्रोऽथ यजमानः ।

तमेव मन्धभागमेतेऽपि क्रमेणावनिघ्रन्ति ।

मन्थꣳ होताऽवघ्रायान्तर्वेदि निनयतीत्येकेषाम् ।

नान्येऽवनिप्रन्ति ।

उदकुम्भमादायाया विष्ठा जनयन्कर्वराणीति त्रिः प्रदक्षिणं परिषिञ्चन्पर्येति ।

बैदिपरितः । सष्टम् ।

निधाय कुम्भं त्रिरपरिषिञ्चन्प्रतिपर्येति ।

गतार्थम् ।

अत्राञ्जनाभ्यञ्जने वासोदानं नमस्कारानुत्थापनीयं प्रवाहणीꣳ सꣳसाधनीं मनस्वतीं पङ्क्तिप्राजापत्याश्च समामनन्ति ।

असाववनेनिक्षेति, अमावस्यवेति, एतानि व इति, नमो वः पितर इति, उत्ति- पत पितरः प्रेतपूर्व इति, परेत पितर इति, यन्तु पितर इति, मनो न्वाहुवामह इति, अक्षन्नमीमदन्तेति, प्रजापत इति, एतैर्यथाविहित कार्यमित्याह ।

यथा पिण्डपितृयज्ञे ।

गतम्

व्यवच्छादयन्ति परिश्रितम् ।

आवरणं निष्काशयन्ति ।

संप्रसारयन्ति परिधीन् ।

यथास्थानं कुर्वन्ति ।

विस्रस्य प्राचीनावीतानि ।

अनुवादोऽयम् । विधत्ते-

यज्ञोपवीतानि कुर्वत आज्यानि हवीꣳषि च विपरिहरन्ति विपरिक्रामन्नृत्विजोऽपबर्हिषावनूयाजौ यजति देवौ

घ.. ज.सं. म.द.नि वि। ४८७ ५५०पटलः ] महादेवकृतबैजयन्तीव्याख्यासमेतम् ।

यज यजेति पूर्वमनूयाजꣳ संप्रेष्यति यजेत्युत्तरꣳ सूक्तवाकं प्रति होता निवीतं कुरुते न पत्नीः संयाजयन्ति न समिष्टयजुर्जुहोति सर्वमन्यत्क्रियते ।। १४ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने चतुर्थः पटलः ।। ४ ।।

निगदव्याख्यातानि । सर्वपिष्टलेपफलीकरणहोमः सारस्वतहोमादि सर्वप्रायश्चि. त्तान्तं सर्व करोति । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायो महादेवकृतायां प्रयोगवैजयन्यां पञ्चमप्रश्ने महापित्याश्चतुर्थः पटलः

5.5 अथ पञ्चमप्रश्ने पञ्चमः पटलः ।

रौद्राꣳस्त्रैयम्बकान्प्रतिपूरुषमेककपालान्निर्वपति ।

रुद्रा देवता निर्वापे त एव ऽयम्बकनामानः ।

यावन्तो यजमानस्यामात्याः सस्त्रीकास्तत एकाधिकान् ।

गतार्थम् ।

तूष्णीमुपचरिता भवन्ति ।

दविहोमत्वान्नात्रातिदेशतोऽङ्गप्राप्तिरिति तूष्णीमित्युक्तम् । निर्वाषमात्रे मनोऽ- न्यत्तूष्णी सर्वमपि।

दक्षिणार्धे गार्हपत्यस्य श्रप्यन्ते ।

पुरोडाशा इति शेषः ।

तानभिघार्यानभिघार्य वा ।

तुझ्यश्रुतित्वाद्विकल्पः ।

मूते मूतयोर्भूतेषु कोशापिधाने वोद्वास्य ।

मूर्त धान्याधानेन बन्धनार्थ तृणमयं व्याख्यातं, तेषां संख्याविकल्पः । कोशः करण्डः पेटा वा तस्यापिधानं पटलकम् । एतेषु कुत्रचिदुद्वास्य पुरोडाशान् ।

दक्षिणाग्नेरेकोल्मुकं धूपायत्पराचीनमपरेण गार्हपत्यमत्याहृत्याग्रतो हरन्ति ।

धूपायभूमायापराचीनमवाङ्मुखं गच्छतां बहिर्जस्विनां सपत्नीकसामात्ययममाना-- नामने हरन्त्युमुकम् । स्पष्टम् । , ख, ग, ठ, र. पा. 'नस्य प्रेष्यामा । १४, इ. "मधर्ममा ३ ख. ग. च. ट, ण. पेगा। । "सत्यापाढविरचितं श्रौतसून- [पञ्चमप्रवे--

यावन्तो गृह्याः स्म इति गार्हपत्यमुपतिष्ठते उत्तरपूर्वमवान्तरदेशं गच्छन्ति ।

अध्वर्युरेव । द्वितीयाय सस्थ इत्यन्तो मन्त्रः ।

उत्तरपूर्वमान्तरदेशं गच्छन्ति ।

विहाराहहिरुत्तरपूर्वमीशान्य मागं गच्छनि सर्वेऽपि । ततस्तु पत्र चतुष्पथस्तत्र गच्छन्ति ।

आखुस्ते रुद्र पशुरिति व्रजन्नेयाऽऽखूत्कर एकं पुरोडाशमुपवपति ।

तं जुपस्वेत्यन्तो मन्त्रः । आखुनोत्कीर्णमृदि निदधाति गच्छक । तथा चतुष्पर्य गच्छेद्यथा मध्य भाखूल्करो भवति ।

चतुष्पथ एकोल्मुकमुपसमाधाय संपरिस्तीर्य ।

वर्मसंयोगश्चतुष्पधः । स्पष्टम् ।

मध्यमेन पलाशपर्णेनान्तिमेन वा सर्वेभ्यः पुरोडाशेभ्यः समवदायाभिघार्यैष ते रुद्र भाग इति जुहोति ।

सर्वेभ्यः पुरोडाशेभ्यः सकृत्सकृत्समदाय पलाशपत्रेण जुहोत्युल्मुके । तं जुफ. स्थेत्यन्तः।

भेषजं गव इति द्वाभ्यामुपतिष्ठन्ते ।।

सर्वे तमग्निमुपतिष्ठन्ते व्यवसाययादित्यन्तेन ।

प्रतिपूरुषं पुरोडाशानादाय ।

प्रतिमनुष्यम् ।

त्र्यम्बकं यजामह इति त्रिः प्रदक्षिणं चतुष्पथं परियन्ति ।

प्रत्येकं प्रतिप्रदक्षिणं मन्त्रावृत्तिः । सामान्यमुक्त्वा विशेषमाइः-

तानूर्ध्वानुदस्य भगवः स्थ भगस्य वो लिप्सीयेति प्रतिगृह्य परीत्य यजमानाय समावपन्ति ।

प्रथमं तूष्णीमादाय पुरोडाशं तत ऊर्वानाकाश उदस्य पश्चाद्भगवः स्थेति मन्प्रेण ममौ पतन्तं पुरोडाशं प्रतिगृह्य. त्र्यम्बकमित्यनेन. परीत्य प्रतिणीकृत्य चतुष्पयम् । ततो यजमानस्याञ्जली निक्षिप्य पुनरादायोमुदस्य प्रतिगृह्य . परीत्य यनमानाञ्जली निधाय । तपैव तृतीयपर्यायेऽपि ।

  • सूत्रपुस्तकेषु' उपतिष्ठन्ते । इति वर्तते ।

स. ग. ह. द. "न्ति । भा. २ घ.. ज. स. म. द. हाशानामु' । ३ प.क. नान्तने । ४ ख. म.च.... "भ्यः । ५. अप्र. . द. पर्येति । ६ ग.क, च. ज.स. मे.टणः स परीस्य य । ५५० पटङः] महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४८९

यदि यजमानस्य दुहिता पतिकामा स्यात्सा विपरीयात् ।

सा वक्ष्यमाणमेन्द्र विशेषः । (१) तं मन्त्रमाह-

त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मा पतेरिति। परि क्रम्य जपति ।। १५ ।। पूर्वयोः परिक्रमणयोर्यजमानाय समावपन्त्युत्तमे पतिकामायै ।

पूर्वो मन्त्रः परिक्रमणे । एवं परिक्रमणजपे यजमानाय समावपन्ति उत्तमे पति- कामायामावन्ति । तृतीये पर्याय पतिकामायै पूर्वयोः पर्याययोर्य नमानाय न तृतीये ।

तस्यामविद्यमानायाꣳ सर्वत्र यजमानाय ।

तस्यामकामायां सर्वत्र तृतीयेऽपि पर्याये ।

तान्मूत उपनह्य परोगव्यूतिं गत्वा वृक्ष आसजति ।

गन्यूतिः कोशद्वयं ततोऽपि परं गत्वा वृक्षे मूतेन सह पुरोडाशशेषान्नध्नन्ति । परोगोष्ठ आसजन्तीति भरद्वाजः ।

एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोती ह्यवततधन्वा पिनाकहस्तः कृत्तिवासोमिति त्रिरवताम्यन्ति ।

प्रणवान्त मन्त्रमुक्त्वाऽनुच्छसन्तो यावन्निरोधं तिष्ठन्ति । त्रिवारमेवमेवाऽऽवृत्तिः ।

अपः परिषिच्याप्रतीक्षमायन्ति ।

मूतेऽपः परिपिञ्चन्ति । अप्रतीक्षमायन्ति । आसञ्जितं मूतमनवलोकयन्त आवर्तन्ते ।

परोगोष्ठे मार्जयन्ते ।

गोष्ठो गवां विश्रामस्थानम् । तस्य परतो मार्जयन्ते । सुमित्रा न इत्येतेभेति भरद्वाजः ।

एधोऽस्येधिषीमहीत्याहवनीये समिधोऽभ्यादधाति ।

एकवचनादध्वर्युर्यजमानो वा।

अपो अन्वचारिषमित्युपतिष्ठन्ते ।

सर्वेऽपि ।

एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते ।

गतम् । १ ख. 'मन्त्राव । २ च.ट. 'बण वि' । ३ ख. ग.ध. ह.च, ट. 8. ण. 'नादितो मुक्षी'। ४ घ. ज. स. व.इ. पतिकामा । ५ व. ग. ब. उ. उ. ह. ण. ति । पूर्वो"। ६ च, उ. 'समयतानि। di ६२ [५ पञ्चमप्र- सत्याषाढविरचितं श्रौतसूत्रं-

प्रत्येत्याऽऽदित्यं घृते चरुं निर्वपति ।

नम्यागन्यायिकवकल्प इति भरद्वाजः । तत्राऽऽदित्यमेव चरुमित्युक्तम् । अतोऽ. दितिर्देवता । तथा सप्तदश सामिधेन्यः । इदाभागः सर्वोऽपि ब्रह्मण एव । चतुर्धाकरणे- विदं ब्रह्मण इत्येव । सर्वेऽपि भागा ब्रह्मण एवेति पूर्ववदित्यापस्तम्बः । प्रत्येत्यतिव- चनात्व्यम्बकाङ्गमिष्टिरियम् । संतिष्ठन्ते ऽयम्बकाः ।

श्वोभूते पौर्णमासेनेष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्ति । यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीरग्निरीशान ओजसा वरुणो धीतिभिः सहेन्द्रो मरुद्भिः सखिभिः सहाग्निस्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।। १६ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने पञ्चमः पटलः ।। ५ ।।

गतार्थम् । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवैज यन्त्यां पञ्चममश्ने त्र्यम्बकः पश्चमः पटलः ॥५॥


5.6 अथ पञ्चमप्रश्ने षष्ठः पटलः

ततो द्व्यहे त्र्यहे चतुरहेऽर्धमासे मास ऋतौ चतुर्षु वा मासेषु शुनासीरीयेण यजते तस्य वैश्वदेवेन कल्पो व्याख्यातः पञ्च संचराणि निरुप्यैन्द्राग्नं द्वादशकपालं निर्वपति वैश्वदेवं चरुमिन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यं पयः सौर्यमेककपालं वायव्या- यवागूः प्रतिधुग्वेन्द्राय शुनासीराय पुरोडाशं द्वादशकपालमुत्तममेके समामनन्ति ।

यहाद्यतीते पर्वणि प्रथोमो वचनाच्छु नासीरोपलक्षितत्वाच्छुनासीरीय कर्म, उत्तर- वैदेरभावाद्वैश्वदेवेनेत्युक्तम् । गतार्थम् । वायव्यपयसः स्थाने वायव्या यवागः प्रति- १ ख, ग, घ... प. म. म. ट, ठ, द, दमास्येवो । ६५०पटल] महादेवकृतवैजयन्तीव्याख्यासमेंतम् । धुम्वा पयोर्थे पूर्वेयुः शाखाहरणादि सायं वत्सानपाकरोति उपवेष शाखापवित्रं च । प्रातःहस्याऽऽवृता काले प्रातहिं दोहयति । तथैवोक्तमापस्तम्बभरद्वाजाम्याम् । सांनाग्यवदनुमन्त्रणमेककपालस्याऽऽ यवत् । यवागूश्वरकल्पेन । प्रतिधुधारोष्णं पयः। तत्रैव रूदिलिङ्गं च । गौ प्रतिधुक्तस्यै शृतमिति प्रसिद्धिः । तस्यामेव शृतं पक्वमि. त्यर्थः श्रुतेः । प्रतिधुषा प्रातःसवने, एतदस्मै शृतं कुरुतेति लिङ्गम् । तथा भरद्वा- जोऽपि प्रतिधुगिति दुग्धमाऋवाद इति । यावागूळ प्रतिधुम्वा तदपि वायव्यमेव तस्यापि दोहधर्मेण दुग्ध्वा न संक्षालनम् । आप्तायैवावदाय याग इति सर्व कात्यायनेन पूर्वपक्षसिद्धान्ताम्यां साधितं ज्ञेयम् । तथा सौर्यस्योत्तमस्थान इन्द्रायेत्यायुक्त: पुरोडाशः शाखान्तरीयः । एवं च सर्वेष्वपि पक्षेषु दश हवींषि ।

सꣳसर्पोऽस्यꣳहस्पत्याय त्वेत्युत्तमेन मासनाम्नैककपालमभिजुहोति ।

एकमेव नामेष्टमापस्तम्बस्यापि तथैव ।

अनुवत्सरीणाꣳ स्वस्तिमाशास्ते दिव्यं धामाऽऽशास्त इति सूक्तवाकस्याऽऽशीष्षु होताऽनुवर्तयति वत्सरीणामिति वा ।

गतार्थम् ।

अपरपक्षे समस्यन्स्वकाले पौर्णमास्ये(सेने)ष्ट्वोदवसायानुदवसाय वा प्रसूता देवेन सवित्रेत्युन्दन्त्येकं मासमुदसृजत्परमेष्ठी प्रजाभ्यस्तेनाऽऽभ्यो मह आवहदमृतं मर्त्या- भ्यः प्रजामनु प्रजायसे तदु ते मर्त्यामृतं येन मासा अर्धमासा ऋतवः परिवत्सरा येन ते ते प्रजापत ईजानस्य न्यवर्तयन्तेनाहमस्य ब्रह्मणा निवर्तयामि जीवसेऽग्नि- स्तिग्मेन शोचिषेति निवर्तनं वापनं यथा पुरस्तात् ।।१७।।

भपरपक्षे कृष्णपक्षे शुनासोरीयहींषि समस्थेत्तैर्यजेत्स्वकाल आमावास्येन इविषेष्टा स्वकाले पौर्णमासेनेष्ट्वा तत उदवसायेत्यादिविधिः । कृतं व्याख्यानम् ।

संतिष्ठन्ते चातुर्मास्यानि ।

शुनासीरीयान्तय संस्था चातुर्मास्यानां सोमादेरात्तात् ।

नैनमनीजानतꣳ सोमेन फाल्गुनी प्राप्नुयात् ।

एनं यजमानं सोमेनानीजानं फारमुनी पौर्णमासी न प्राप्नुयात् । फाल्गुन्यां पौर्ण- मास्यां सोमेनावश्यमेष्टव्यमित्यर्थः । चतुर्ष का मासेषु शुनासीरीयेण यजत इत्य यं पक्षो यदा पुनःप्रयोगं चिकीर्षति तदैव संभवति नान्यदा तत्रापि फाल्गुन्याः पूर्वेधुः १०. द. ग. 'सर्थव । ., ज, म. "ति संव। [६ पञ्चमप्रश्ने- Lic - ४९२ सत्याषाढविरचितं श्रौतसूत्र- चतुर्दश्यामेव शुनासोरोयेण यमेत ततः फाल्गुन्यां पुनःप्रयोगश्चातुर्मास्यानां चैव्यां प्रथमोपक्रगे तस्या अपि फाल्गुनीत्युपलक्षणं सर्वमेतत्कात्यायनेन स्पष्टीकृतम् । सोमोऽग्निष्टोमः।

सोमाभावे पशुना।

अशको पशुना निरूढकल्पेनानन्तरे पर्वणि ।

पश्वभावे पुनःप्रयोगश्चातुर्मास्यानाम् ।

इष्टिरप्युक्ता कात्यायनबौधायनाश्वलायनैः । तदकरणे पुनःप्रयोगः । तान्यकृत्वैव पुनःप्रयोगोऽभ्यास इत्यर्थः । ततोऽपि सोमेन पशुना वा समाप्तिः । इष्टिराग्नेयी कात्यायनीयानाम् । अन्यैः सवनेष्टिरित्यक्तम् । आग्नेयोऽष्टाकपाल ऐन्दाग्न एकादश- कपालो वैश्वदेवो द्वादशकपालो वैश्वदेवश्रुर्वा समानतन्त्रा मिन्नतन्त्रा वैका । नित्यानि चातुर्मास्यानि उक्त्वाऽन्यान्याह-

वैश्वदेवेन पशुकामो यजेत यस्मिन्नस्य वसन्ते भूयिष्ठं पयः स्यात् ।

यस्मिन्वसन्ते यजमानस्य गोषु विपुलं दुग्धं भवति तत्रोपक्रमः ।

वैश्वदेवेन पशुकामो यजेत यावत्सहस्रं पशून्प्राप्नुयात् ।

सहस्राशुप्राप्तिपर्यन्तं वैश्वदेवपर्वणि वैश्वदेवेनैव पर्वणाऽभ्यासः ।

प्राप्ते सहस्रे स्वस्थानैरितरैर्यजते ।

वरुणप्रवासकाल आगते वरुणप्रघासैरेवमितरैः सोमः पशुर्वाऽन्ते ।

शुनासीरीयेण यजेत ग्रामकाम प्रजाकामः पशुकामो वृष्टिकामोऽन्नाद्यकामो वा वर्ण्यमुदकमन्ववसाय तत उदकार्थान्कुर्वाणः ।

वर्षीसु भवं वर्ण्यमुदकं यत्रास्ति तत्रं गत्वा यनते तस्मादेवोदकाढुदकप्रयोजनम् ।

पञ्चसंवत्सराणि व्याख्यास्यामस्तन्त्रं पञ्चहोता वैश्वानरपार्जन्यौ च फाल्गुन्यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा तृतीयस्य मासं न यजेत चैत्र्यां तु प्रयुज्य त्रीनृतून्संवत्सरानिष्ट्वा चतुर्थस्य मासं न यजेतैवं विहितं द्व्यवरार्ध्यं त्र्यवरार्ध्यं वाऽभ्यस्येदभ्यस्येत् ।। १८ ।।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चमप्रश्ने षष्ठः पटलः ।। ६ ।।

इति हिरण्यकेशिसूत्रे पञ्चमः प्रश्नः ।। ५ ।।

पञ्चसंवत्सराणि पश्च संवत्सराः कालो येषां चातुर्मास्यानाम् । अयं प्रयोगो नित्यानां काम्यानां च फलभूयस्त्वकामनया स्यात् । तमेकारम्भत्वात् । प्रथम एव प्रयोगे पञ्चहोत्रादि । यदा फाल्गुन्यामुपक्रमस्तदा चाऽऽवृत्त्या द्रावृत् संवत्सराषिष्टा ६५० पटलः ] महादेवकृतवैजयन्तीव्याख्यासमेतम् । चातुर्मास्यानां द्विरावृत्तिः सर्वेषां भवति संवत्सरद्वयेन पुनश्च वैश्वदेवपर्वमात्रं चातुर्मास्यमध्ये भवति । तत ऊर्ध्वमाषाढमासो भवति तस्मिन्प्राप्ते वरुणप्रधासैन यष्टव्यं तं मासमतिक्रम्य श्रावण्यां वरुणप्रघासैर्यष्टव्यं चैयामुएकमे तु संवत्सरत्रयमभ्यस्य पुनश्चैयां वैश्वदेवेनेष्ट्वा श्रावण्यां वरुणप्रयासरेवं चैत्रमारभ्यर्तुत्रयं भाद्रपदे भवति ततो मासमतिक्रम्य कार्तिके साकमेधैर्यजेत् । अनेन प्रकारेण पञ्च संवत्सरान्यजति । ततोऽपि फलभम्नो द्विस्त्रिी पञ्चसंवत्सराणि चातुर्मास्यानि यनेत । तथा च पञ्च दश पञ्चदश वा त्रयः प्रयोगा विकल्पेन भवन्ति । अभ्यासः प्रश्नसमाप्त्यर्थः । इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगवै. जयन्त्यां पञ्चमप्रश्ने शुनासीरीयः षष्ठः पटलः ॥ ६ ॥ इति हिरण्यकशिसूत्रव्याख्यायां महादेवकृतयां प्रयोगवैजयन्त्यां पञ्चमश्चातुर्मास्यप्रश्नः।

6.1 अथ षष्ठः प्रश्नः । (तत्र प्रथमः पटलः ।) । ऋग्वेदायुपविष्टेषु सानकर्मसु कर्तता । होत्रादेः परिभाष्यायाध्वयोर्याजुषकर्मसु ॥ १ ॥ निरूपिता ब्रह्मणोऽपि हवियज्ञेषु तेषु तु । प्रधानकर्तृदंपत्योः फलाप्राप्ति निवारयन् ॥१॥ संकल्पादेव कर्तृत्वमनयोर्मुख्यमादिशन् । फलं च सर्वकर्मस्वत्रैवान्यच्च प्रसङ्गतः ॥ ३॥ किंचिद्युक्त्वा हविर्यज्ञयाजमानं सविस्तरम् । होत्रादिवेदसंज्ञाभिर्विहितेष्वपि कर्मम् ॥ ४ ॥ होत्रादिकर्तृनियमापवादेन निरूप्यते । लिङ्गाद्वाक्याद्विशेषाभिधानाच्छ्रुत्या च बाधने ॥५॥ सन्ति सामान्य संज्ञायाः षष्ठे प्रश्ने प्रतिज्ञया । अवैतानिककर्माणि सब्रह्माण्यपि चविनाम् ॥६॥ साध्यानि तेषु चोत्सत्किर्तृगामि फलं स्थितम् । न्यायवैदग्भ्यविज्ञेयं याजमानमितीरितुम् || ७ || २