गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०८

← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०७ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०८
[[लेखकः :|]]
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ०९ →



अश्वमेधखण्डः - अष्टमोऽध्यायः

अश्वमेधस्य अश्वनिर्णयम् -


श्रीगर्ग उवाच -
इति तद्वाक्यमाकर्ण्य स्पष्टाक्षरसमन्वितम् ॥
 राजर्षिः प्राह देवर्षिं विस्मितः प्रहसन्निव ॥१॥
 राजोवाच
 मुने यज्ञं करिष्येऽहं यज्ञयोग्यं तुरंगमम् ॥
 गत्वा ममाश्वशालायां हयानां त्वं विलोकय ॥२॥
 नृपस्य वचनं श्रुत्वा तथेत्युक्त्वा च नारदः ॥
 वाजिशालां ययौ तेन दुग्धाभाञ्जलसन्निभान् ॥३॥
 स गत्वा तत्र तुरगान्धूम्रवर्णान्मनोहरान् ॥
 श्यामवर्णान्कृष्णवर्णान्पद्मवर्णान्ददर्श वै ॥४॥
 तथा चान्यत्र शालायां मुग्धाभाञ्जलसन्निभान् ॥
 हरिद्राभान्कुंकुमाभान्पलाशकुसुमप्रभान् ॥५॥
 तथा चित्रविचित्रांगान्स्फटिकांगान्मनोजवान् ॥
 तथा चान्यत्र शालायां कौसुंभांगाञ्शुकप्रभान् ॥६॥
 इंद्रगोपनिभान्गौरान्दिव्यान्पूर्णशशिप्रभान् ॥
 सिंदूरांगानग्निवर्णान्बालसूर्यसमान्नृप ॥७॥
 ईदृशांश्च हयान्दृष्ट्वा नारदो विस्मयान्वितः ॥
 उवाच कृष्णसहितमुग्रसेनं हसन्निव ॥८॥
 नारद उवाच -
वाजिनस्ते महाराज सर्वे हि बहुसुंदराः ॥
 ईदृशा नैव स्वर्लोके पृथिव्यां च रसातले ॥९॥
 वर्तते वाजिशालायां कृष्णस्य कृपया तव ॥
 एकोऽपि श्यामकर्णस्तु तेषां मध्ये न दृश्यते ॥१०॥
 श्रीगर्ग उवाच -
निशम्य वाक्यं देवर्षेर्नृपस्तु दुःखितोऽभवत् ॥
 यज्ञो भविष्यति कथं मनसीति विचारयन् ॥११॥
 उदासीनं नृपं दृष्ट्वा भगवान्मधुसूदनः ॥
 अवोचत्प्रहसञ्शीघ्रं मेघगंभीरया गिरा ॥१२॥
 श्रीकृष्ण उवाच -
शृणु मद्वचनं राजन्सर्वं शोकं विहाय च ॥
 गत्वा ममाश्वशालां वै श्यामकर्णं विलोकय ॥१३॥
 इत्युदीरितमाकर्ण्य कृष्णेन च सुरर्षिणा ॥
 हरेश्च वाजिशालां हि जगाम नृपसत्तमः ॥१४॥
 ददर्श तां स गत्वा च यज्ञयोग्यान्सहस्रशः ॥
 श्यामकर्णान्पीतपुच्छांश्चन्द्रवर्णान्मनोजवान् ॥१५॥
 सर्वांगसुंदरान्दिव्याँस्तप्तहेममुखाञ्शुभान् ॥
 एतान्दृष्ट्वा हयान्‌ राजा विस्मयं परमं गतः ॥१६॥
 हर्षेण महता युक्तः कृष्णं नत्वाब्रवीद्वचः ॥
 राजोवाच
 श्यामकर्णाश्च बहुशो मया चाद्य निरीक्षिताः ॥१७॥
 दुर्लभं किं जगन्नाथ त्वद्‌भक्तानां धरातले ॥
 यथा मनोरथः पूर्वं प्रह्लादस्य ध्रुवस्य च ॥१८॥
 आसीत्त्वत्कृपया कृष्ण तथा मम मनोरथः ॥
 इति श्रुत्वा हरी राजन् शार्ङ्गी भूपमवोचत ॥१९॥
 श्रीकृष्ण उवाच -
एकं त्वं श्यामकर्णानामश्वानां चन्द्रवर्चसाम् ॥
 गृहीत्वा नृपशार्दूल कुरु यज्ञं ममाज्ञया ॥२०॥
 गर्ग उवाच -
श्रुत्वा वाक्यं हरिं प्राह करिष्येऽहं क्रतूत्तमम् ॥
 इत्युक्त्वा तेन सहितो नारदेन सभां ययौ ॥२१॥
 ततः कृष्णमनुज्ञाप्य नारदः सहतुम्बुरुः ॥
 राजानमाशिषं दत्वा स्वयंभूसदनं ययौ ॥२२॥


इति श्रीगर्गसंहितायामश्वमेधखंडे
तुरंगदर्शनं नामाष्टमोऽध्यायः ॥८॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥




वर्गःगर्ग संहिता