जातकपारिजातः/जातकभङ्गाध्यायः

(जातकभङ्गाध्यायः इत्यस्मात् पुनर्निर्दिष्टम्)
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

तत्रादौ जातकभङ्गपरिभाषा ।

केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः ।
केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः ॥ १॥

राजभङ्गाः ।

मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः
कन्याराशिगते यदा भृगुसुते क्न्यांशके भिक्षुकः ।
नीचर्क्षे त्वातिनीचभागहिते जातो दिवानायके
राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २॥

मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते
जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् ।
तारानाथविकर्तनौ गदगतौ सौरेण संवीक्षितौ
जातोऽसौ समुपैति नीचविहितोपायेन सप्तीवनम् ॥ ३॥

केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेतैरदृष्टे
भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः ।
सौम्यादृष्टेऽर्क्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या-
दर्क्कीन्द्वर्क्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः ॥ ४॥

मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्त्यभे वाक्पतौ
जातो भिक्षुक एव शोकजलधौ भग्नो विदेशं गतः ।
धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे
जातः पापरतः परन्नधनभुग् विद्याविहीनो भवेत् ॥ ५॥

जीवे रहुयुतेऽथवा शिखियुते पापेक्षिते नीचकृन्
नीचे नीचसमीक्षिते सुरगुरौ विप्राऽतिदुष्कर्मकृत् ।
निद्री चन्द्रविलग्नपौ सह दिवानाथेन मन्देक्षितौ
प्रेष्यः स्यादशुभैः शुभग्रहदृशा हीनैश्च मानस्थितैः ॥ ६॥

भागुएशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे
दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः ।
सर्वैनीचसपत्नभागाहितैः कर्मेतस्थानगै-
र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ ७॥

लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे
जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् ।
होराजन्मपती न शोभन्युतावस्तङ्गतावन्त्यगे
भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ ८॥

सौम्यासौम्ययुतेषु केन्द्रभनेष्विन्दौ तनुस्वामिना
दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः ।
कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे
पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलघ्वंसिनः ॥ ९॥

चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च ।
हीने विलग्ने यदि केचरेन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ १०॥

लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः ।
शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ ११॥

शशिनि गगनआते कामगे दानवेज्ये नवमभवनयाते पापखेटे कुलघ्नः ।
भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मघ्वंसको नीचतुल्यः ॥ १२॥

नीचे भ्रिगौ म्न्दनवांशके वा दुःथानगे भानुसुतेक्षिते च ।
कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यभुपैति नित्यम् ॥ १३॥

नीचे गुरौ वासर्नायके वा केन्द्रस्थिते पापयुते शिशुघ्नः ।
केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४॥

शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च ।
नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५॥

चन्द्रात्सुते लग्नपतौ धने वा सौम्येतरेष्वष्टमराशिगेषु ।
मानस्थिते शीतकरे तदग्नी जातस्तु जीवत्यतिहेयवृत्त्या ॥ १६॥

नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे ।
जातः सुदुःखःसुतदारहीनः कृच्छेण सञ्जीवति भाग्यहीनः ॥ १७॥

सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यर्दृष्टा रिःफरन्ध्रारियातः ।
निघ्नत्येते राजयोग्ं ग्रहेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ १८॥

केन्द्रस्थिता मन्दनिशाकरार्काः शुभैरदृष्टा यदि मद्यपायी ।
क्रूरारिषष्ठ्यंशकनीचभागा दुष्कर्मयुक्तोऽन्यकलत्रगामी ॥ १९॥

नीचे भृगौ धर्मगते सपापे द्विजप्रहर्ता यदि पापदृष्टे ।
व्यये शुभर्क्षेऽर्कसुतांशकस्थे भृगौ च दासीवरनन्दनः स्यात् ॥ २०॥

अथ रेकायोगाः ।

लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते
सूर्योच्छन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् ।
बन्धुस्थानप्संयुतांशकपतौ तिग्मांशुलुप्तद्युतौ
रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाडयः ॥ २१॥

षष्थस्वामिनिरीक्षिते सुखपतौ रन्ध्रेशयुक्ते तथा
मानेशे सुतगे विलग्नरमणे नीचं गते रेकभाक् ।
रन्ध्रारिव्ययराशिगा यदि शुभाः केन्द्रत्रिकोणोपगाः
पापा लाभगृहाधिपे च विबले रेकाभिशस्तो भवेत् ॥ २२॥

होरशः खलसंयुतः सित गुरु चास्तं गतौ तद्वदेद्
बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः ।
भाग्यस्थानपतौ विकर्तनकरच्छत्ने विलग्नाधिपे
नीचस्थे धनपे च नीचगृहगे रेकाभिधानो भवेत् ॥ २३॥

नीचस्था यदि वा दिनेशाकिरणच्छन्नास्त्रयो लग्नपे
दुष्टस्थानगतेऽथवा गतब्ले योगस्तु रेकप्रदः ।
होरावित्तनवास्पदायसुखधीकामानुस्थाः खला-
स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४॥

एकद्विकत्रिकस्वलद्यचरा नराणां कल्पेस्वेविक्रमगताः परतस्तथैव ।
आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदाः रिपुस्वलग्नहनीचदृष्टाः ॥ २५॥

रेकायोगफलम् ।

निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः
क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः ।
भिक्षाशी मलिनो विवादनिरतो मात्सर्यरोपान्वितो
देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैर्निदितः ॥ २६॥

दुष्टात्मा कुनखी कुमर्गनिरतो अभागायोगान्वितो
बन्धूनामपकारदूषणपर्ः स्वल्पाधुराभिक्षुकः ।
मृकोऽन्धो बधिरः प्रमत्तह्वद्यः कामाहुरो रोषवाण्
पङ्गुर्नेत्रविकारभावसहितो रेकोद्भवः स्यान्नरः ॥ २७॥

अथ दरिद्रयोगाः ।

भाग्येश्वरादतिबलो निधनेश्वरो वा लग्नाधिपस्त्रिदशनाथगुरुर्यदि स्यात् ।
केन्द्राद्वहिदिनकरस्य करामितप्तो लाभाधिपो यदि विहीनबलो दरिद्रः ॥ २८॥

लाभारिव्ययरन्ध्रपुत्रगृहगा जीवारमन्देन्दुजा
नीचस्थानगता यदा रविकरच्छन्नास्तदा भिक्षुकः ।
भाग्यस्थानगतो दिनेशतनयः सौम्येतरैरीक्षितो
लग्नस्थः शशिनन्दनो रवियुतो नीचांशगो भिक्षुक ॥ २९॥

जीवज्ञशुक्ररविनन्दनभूमिपुत्रा रन्ध्रारिरिःफसुरकर्मगता यदि स्यात् ।
लग्नेश्वरादतिबली व्ययभावनाथो नीचस्थितो रविकराभिहितो दरिद्रः ॥ ३०॥

शुक्रार्यद्विजराजभूमितनया नीचस्थिता जन्मनि
व्योमाये नवमे कलत्रतनये जातो दरिद्रो भवेत् ।
लग्ने दानवपूजितेऽमरगुरौ पुत्रे धरानन्दने
लाभे रात्रिकरे तृतीयभवने नीचं गते भिक्षुकः ॥ ३१॥

लग्ने चरे चरनवांशगतेऽसितेन दृष्टे च नीचगुरुणा यदि भिक्षुकः स्यात् ।
जातो विनाऽमरपुरोहितलग्नराशि जीवे रिपुव्ययगते तु भवेद्दरिद्रः ॥ ३२॥

जातः स्थिरे लग्नगते तु पापाः केन्द्रत्रिकोणोपगताश्च सर्वे ।
केन्द्राद्वहिःस्थानगतास्तु सौम्या भिक्षाशनः स्यात्परपोषितश्च ॥ ३३॥

चरे विलग्ने निशि सौम्यखेटस्त्रिकोणकेन्द्रोपगता नवीर्याः ।
स्वलग्नहाः केन्द्रबहिःस्थिताश्चेद् भिक्षाशनं नित्यमुपैति जातः ॥ ३४॥

पापा नीचस्थानगाः पापकर्मा, सौम्या नीचस्थानगा गूढपापः ।
जीवे नीचस्थानगे कर्मराशौ, नीचे भौमे मन्दनस्थे तथैव ॥ ३५॥

नीचांशगस्तुङ्गगृहोपयाता जातस्य नीचं फलमाशु दद्युः ।
नीचङ्गतास्तुङ्गनवांशकस्थाः सौम्यं फलं व्योमचराः प्रकुर्युः ॥ ३६॥

अथ दरिद्रयोगफलम् ।

निर्भाग्यो विलएन्द्रयो विषमढीर्दारात्मजैर्निन्दतो
भिक्षाशी विषमस्थितो विषमवाक् शिश्रोदरे तत्परः ।
अन्यायर्जनतत्परस्त्वनुदिनं मात्सर्यवाक् कण्टकी
नित्यं त्यात्परदारसक्तहृदयो नीचोऽन्धमूको जडः ॥ ३७॥

दारिद्रयोगे कलहप्रियः स्यात् कुष्टी परेषां हिरह्वत् कृतघ्नः ।
वाचालको भूसुरभक्तिहीनः कुदारयुक्तः कुनस्वी च जातः ॥ ३८॥

अथ प्रेष्ययोगाः ।

माने रवौ मन्मथगे निशीशे गेहे शनौ सोदरगे धराजे ।
लग्ने चरे देवगुरौ धनस्थे जातो निशायां परकार्यकृत्स्यात् ॥ ३९॥

धर्मे भृगौ कामगते मृगाङ्के वाचस्पतौ वित्तविलग्नपे वा ।
रन्ध्रस्थिते भूतनये च कीर्त्या लग्ने स्थिरे प्रेष्यभवा भवन्ति ॥ ४०॥

प्रेष्यश्चरोदयपतौ निशि सन्धियाते केन्द्रस्थिते यदि प्खलद्युच तु जातः
मन्देन्दुजीवभृगुजा दिवि केन्द्रकोणे सन्धिस्थिताः स्थिरविलग्नयुते तथा स्यात् ।

ऐरावतांशेन्द्रगुरौ ससन्धौ शीतद्युतौ चोत्तमवर्गयुक्ते ।
केन्द्राद् वहिःस्थे निशि कृष्णपक्षे शुक्रे विलग्ने परकर्मजीवी ॥ ४२॥

प्रेष्यो भवेदरिसुखास्पदसन्धियाता भूपुत्रदेवगुरुवासरनायकाश्चेत् ।
पापांशके शशिनि शोभनराशियुक्ते जीवे विलग्नपयुतेपरकार्यकृत्स्यात ॥ ४३॥

मृगाननस्थे पुरुहूतवन्द्ये सपत्नभावाष्टमरिःफराशौ ।
रसातलस्थे हिमगौ विलग्नाज्जातः परप्रेष्यमुपैति नित्यम् ॥ ४४॥

अथ प्रेष्ययोगफलम् ।

पापात्मा कलहप्रियः काठिनवाह् भूदेवतादूषको
विद्याभाग्यविहीनदुष्टरसिको मात्सर्यकोपान्वितः ।
मिथ्यावादविनोदवङ्चनरतः शिश्नोदरे तत्परः
कारुण्यास्थिरमानभङ्गिचतुरो योगे परप्रेष्यके ॥ ४५॥

अथ अङ्गहीनयोगाः ।

मेषे वृषे चापधरे विलग्ने विकारदन्तो यदि पापदृष्टे ।
मन्दे मन्दस्थेऽहियुते कुजे वा बलैर्विहीनेऽङ्गविहीनवान् स्यात् ॥ ४६॥

लग्नाद्दशमगश्चन्द्रः सप्तमस्थो धरासुतः ।
द्वितीयस्थानगो भानुरङ्गहीनो भवेन्नरः ॥ ४७॥

त्रिकोणगे ज्ञे विबलैस्ततोऽपरैर्मुखाङ्घ्रिहस्तैर्द्विगुणैस्तदा भवेत् ।
अवाग्गवीन्दावशुभैर्भसन्धिगैः शुभेक्षिते चेत् कुरुते गिरं चिरात् ॥ ४८॥

सौम्य्र्क्षाशे रविजरुधिरौ चेत् सदन्तोऽत्र जातः
कुब्जः स्वर्क्षे शशिनि तनुगे मन्दमाहेयदृष्टे ।
पङ्गुर्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे
सन्धौ पापे शशिनि च जडः स्यान्न चेत्सौम्यदृष्टिः ॥ ४९॥

सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने ।
धीनवमोदयगैश्च दृगाणैः पापयुतैरभुजाङ्ध्रिशिराः स्याट् ॥ ५०॥

लग्नद्रेक्काणगो भौमः सौरसूर्येन्दुवीक्षितः ।
कुर्यद्विशिरसन्तद्वत् पङ्चमे बाहुवर्जितम् ॥ ५१॥

रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते
नयनरहितः सौम्यासौम्यैः सबुद्बुदलोचनः ।
व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रवि-
र्न शुभगदिता योगा याप्या भवन्ति शुभेकिताः ॥ ५२॥

शूरः स्तब्धो मध्यदृष्टिर्विलग्ने मेषे स्वोच्चे रोगदृक् सिंहगेऽर्के ।
रात्रावन्धस्तौलिगे निर्द्धनी स्यात् कर्किण्यर्के लग्नगे बुद्बुदाक्षः ॥ ५३॥

व्यये रवीन्दूयुगपत् पृथक्स्थौ नेत्रे हरेतामपसव्यसव्ये ।
षट्छिद्रगाश्चाक्षि हरन्ति सव्यं रिपौ दक्षिणमष्टमस्थाः ॥ ५४॥

विकर्तनो लग्नगतोऽस्तगो वा दिनेशपुत्राभियुतेक्षितश्चेत् ।
तस्येक्षणं दक्षिणमाशु हन्यादहीक्षमासूनुयुतस्तु वामम् ॥ ५५॥

दिनेशचन्द्रौ यदि रिष्फयातौ सपत्नरन्ध्रव्ययगास्त्वसौम्याः ।
हन्यादरिस्थो नयनं हि वामं रन्ध्रस्थितो दक्षिणभागनेत्रम् ॥ ५६॥

कुजे धनेशे निधने रवीन्द्वोः शत्रुव्ययस्थानगते,अर्कजेऽन्धः ।
रन्ध्रावसानारिते शशाङ्के शनौ सभौमे यदि नष्टनेत्रः ॥ ५७॥

षष्थे चन्द्रेऽष्टमे भौमे लग्नादन्त्यगतेऽर्क्कजे ।
वित्तस्थानगते भौमे शक्रोऽप्यन्धो भवेद् ध्रुवम् ॥ ५८॥

लग्नेश्वरेण सहिते यदि चित्तनाथे दुःस्थेऽक्षिनाशनमथास्फुजिदिन्दुयुक्ते ।
नेत्रेश्वरे तनुगते यदि नैशिकोऽन्घः स्वोच्चे शुभग्रहयुते न तथा वदन्ति ॥ ५९॥

अथ रोगयोगाः ।

राहौ विलग्ने सकुजेऽर्कपुत्रे साहौ बृहद्वीजमिवाहुएआर्याः ।
लग्नेश्वरे मृत्युगते सराहौ रन्ध्रे समान्दौ च तथैव वाच्यम् ॥ ६०॥

लग्ने सराहौ गुलिके त्रिकोणे रन्ध्रे कुजे मन्दयुते तथैव ।
लग्नेश्वराक्रन्ततदंशनाथे राह्वारमान्द्यादियुते तथैव ॥ ६१॥

लग्ने रवौ भूमिसुतेन दृष्टे गुल्मक्षयश्वासनिपीडितः स्यात् ।
भौमे विलग्ने शानिसूर्यदृष्टे वसूरिरोगाभिहतो मनुष्यः ॥ ६२॥

पापेक्षिते रविसुते धनराशियुक्ते पापान्विते शुनकभीतिमुपैति मर्त्यः ।
तद्भावनाथसहिते दिननाथपुत्रे दृष्टेऽथ वा शुनकभीतिमुपैति जातः ॥ ६३॥

वीर्यान्विते राहुसमेतराशिनाथान्विते राहुयुते विलग्ने ।
सर्पाद् भयं विक्रमराशिनाथे बुधेन युक्ते गलरोगमेति ॥ ६४॥

नीचे तृतीयेऽरिगृहे विभूढे पापेक्षिते तद्रलरोगवान् स्यात् ।
विषप्रयोगाद्विषभक्षणाद्वा तेषामभावेऽर्थविनाशनार्थः ॥ ६५॥

पापे तृतीये लग्नरोगमत्र वदन्ति चान्द्रादियुते विशेषात् ।
भौमान्विते प्रेतपुरीशसूनौ तृतीयराशौ यदि कर्णरोगम् ॥ ६६॥

पापेक्षिते सोदरभे सपापे कर्णोद्भवं रोगमुपैति जातः ।
क्रूराविषष्ट्यंशयुते तदीशे कर्णस्य रोगं कथयन्ति तज्ज्ञाः ॥ ६७॥

पैतोल्बणं याति रवौ रिपुस्थे पापेक्षिते पापमन्विते च ।
भानौ सरन्ध्रे विबले धराजे पापे धनस्थे तु तथैव वाच्यम् ॥ ६८॥

श्लेष्माभयं बुधयुतेऽवनिजे रिपुस्थे क्रुरांशके यदि सितेन्दुसमीक्षिते च ।
पापेक्षितेऽवनिसुते निधनोपयाते केतौ धनाष्टमगते व्रणरोगमेति ॥ ६९॥

षष्ठेश्वरे पापयुते विलग्ने रन्ध्रस्थिते वा व्रणयुकशरीरः ।
कर्मस्थिते ताद्दशखेचरेन्द्रे व्रणाक्कितः स्याच्छुभदृग्विहीने ॥ ७०॥

लग्नेशभूपुत्रशशाङ्लपुत्राः सह स्थितः सौम्यतरान्य्भावाः ।
अपानरोगं स्व्थवाऽपवित्रं पश्यन्ति षष्ठं मुनयो व्दन्ति ॥ ७१॥

लग्नेशषष्ठाधिपती दिनेशयुक्तौ ज्वरं चन्द्रसमन्वितौ चेत् ।
जलप्रमादं क्षितिसूनुयुक्तौ युद्धेन वा स्फोटकराशिभिर्वा ॥ ७२॥

पित्तात्प्रमादं यदि सौम्ययुक्तौ निर्व्याधिकः सूरसमन्वितौ चेत् ।
शुक्रेण भार्याविपदं वदन्ति मन्देन नीचानिलरोगमाहुः ॥ ७३॥

सराहुकेतु यदि सर्पपीडां चोरादिभिर्भीभिर्तिमुपैति जातः ।
केन्द्रत्रिकोणे यदि साहिकेतू वदन्ति तज्ज्ञा निगलं तदानीम् ॥ ७४॥

षष्ठेश्वरश्चन्द्रसुतेन युक्तः सागुविलग्ने स्वयमत्र शिश्नम् ।
छिनत्त्यसौ सौम्यद्दशा विहीनः सभूमिपुत्रो यदि लिङ्गरोगी ॥ ७५॥

कामेश्वरः शुक्रयुतो रिपुस्थः कलत्रषण्ढत्वभुदीरयन्ति ।
षष्ठेशलग्नाधिपती समन्दौ केन्द्रत्रिकोणे यदि बन्धनं स्यात् ॥ ७६॥

चरे विलग्ने रिपुनाथदृष्टेकुजे च लाभे स्थिरगे च धर्मे ।
द्वन्द्वेऽस्तराशौ प्रवदेन्नराणां रोगं रिपूणां कृतमाभिचारम् ॥ ७७॥

जीवे समन्दे दशमेअर्धचन्द्र् वैकल्यभङ्गे क्षितिजे कलत्रे ।
दिनेशचन्द्रौ रविराशियुक्तौ चन्द्रर्क्षगौ वा यदि शोषणं स्यात् ॥ ७८॥

लग्ने रवौ भूमिसुते कलत्रे सून्मादभाक् तत्र नरो हि जातः ।
उन्मादबुधिं समुपैति लग्ने शनौ कलत्रे सकुजे त्रिकोणे ॥ ७९॥

लग्नत्रिकोणे दिननाथचन्द्रौ शौर्ये गुरौ केन्द्रसमन्विते वा ।
सोन्मादबुद्धिः स भवेत्तदानीं शरासनादौ यदि जन्मलग्ने ॥ ८०॥

कन्द्रस्थितौ सौम्यनिशाक्रौ वा सौम्यांशहीनौ भ्रमसंयुतः स्यात् ।
केन्द्रस्थिता मन्दनिशाकरार्का जडो भवेदत्र मधूपभोक्ता ॥ ८१॥

कुलीरकुम्भालिनवांशयुक्ते चन्द्रे समन्दे यदि गुह्यरोगी ।
चन्द्रे सुखे तद्भवनांशयुक्ते पापान्विते स्याद्यदि कुण्ठरोगी ॥ ८२॥

चन्द्रे सपापे फणिनाथयुक्ते रिःफे सुते रन्ध्रगतेऽथवाऽपि ।
जन्मादभक् तत्र सरोषयुक्तो जातस्तु नित्यं कलहप्रियः स्यात् ॥ ८३॥

चन्द्रेव्यये वा यदि वासुरेशे मन्दे त्रिकोणे मदरन्ध्रगेऽर्के ।
दन्ताक्षिरोगी च भवेत्तदानी नीचारिपापांशगतास्तथैव ॥ ८४॥

सुताम्बुगौ पापखगौ विशेषाच्चेदष्टरिःफारिगतेऽन्धता स्यात् ।
शुभग्रहाणामवलोकहीने चान्धो भवत्येव शुभैर्न दोषः ॥ ८५॥

हित्वा लग्नपति विलग्नसहितेष्वन्त्येषु कुष्ठं वदेत्
नीलं भानुसुते तु चण्डकिरणे रक्तं सितं भूमिजे ।
मन्देन क्षितिजेन वा यदि युते कर्क्यन्त्यनक्रांशके
केन्द्रे शोभनयोगदृष्टिरहिते कुष्टं वदेद् देहिनाम् ॥ ८६॥

पापान्विते शशिनि रन्ध्रपलग्नराशौ सर्पेक्षिते निधनपे यदि गुह्यरोगी ।
रन्ध्रे चतुस्त्रितयपापयुते तथैव सौम्यग्रहेण सहिते यदि रोगहीनः ॥ ८७॥

जलचरगृहरोगेन्दौ तत्पतौ षष्ठ्याते जलगृहगतखेटैरीक्षिते मूत्रकृच्छम् ।
परिभवरिपुयाते शीतगौ भौमदृष्टे रविसुतयुतलग्ने शोणितं रोगमेति ॥ ८८॥

क्षीणे मन्दगृहोदये हिमकरे पापग्रहैरन्विते
रन्ध्रारातिगतेऽथवा पवनकृद् गुल्मादिरोगं वदेत् ।
चन्द्रे पापवियच्चरान्तरङ्गते मन्दे मदस्थानगे
जातो विद्रधिजन्मशोषजनितैः सन्तप्तदेहो भवेत् ॥ ८९॥

अजीर्णगुल्मामयशूलमेति कुजे विलग्ने विबलेऽरिनाथे ।
लग्ने सपापे फणिनायके वा मन्देऽष्टमे कुक्षिरुगदितः स्यात् ॥ ९०॥

ह्वच्छुलरोगमुपयाति सुखे फणीशे पापेक्षिते गतबले यदि लग्ननाथे ।
शूलाभयं तनुपतौ रिपुनीचराशौ भौमे सुखे रविसुते यदि पापदृष्टे ॥ ९१॥

जातो भुक्तिविरोधरेगनिहतो रन्ध्रेश्वरे दुर्बले
लग्ने पापनिरीक्षिते परिभवस्ताने समन्देक्षिते ।
वान्तिभ्रान्तिजपाण्डुमेति सकुजे चन्द्रे रिपुस्थान्गे
जातः शूलविसर्पमेति दिनकृच्चन्द्रारयुक्ते यदा ॥ ९२॥

आरेक्षिते यदि विलग्नगृहेऽरिनाथे भानेऽथवाऽस्ततनुगे कृतमाभिचारम् ।
लग्नाधिपेन सहितेऽवनिजे विलग्ने केन्द्रेऽथवा रिपुपतौ तनुगे तथा स्यात् ॥ ९३॥

जातो निर्जरदर्शनेन जनितं रोगं सुखस्थानगे
माने लग्नगतेऽथवाऽमरगुरौ केन्द्रे समन्दात्मजे ।
मन्देऽस्ते चरलग्नगे यदि शुभे पापेक्षिते शीतगौ
भूतप्रेतपिशाचदर्शनवशाद् रोगं समेति ध्रुवम् ॥ ९४॥

चन्द्रे पापनिरीक्षिते रिपुगते पापान्विते वातजम्
जातः शोणितपित्तमेति वसुधापुत्रे तथाऽस्ते सति ।
सौम्ये वातकफाभयं भृगुसुते मूलातिसारं तथा
मन्दे गुल्ममुपैति राहुशिखिनोः पैशाचरोगं वदेत् ॥ ९५॥

कासश्वासक्षयजनिरुजं भानुभौमाहिदृष्टे
षष्ठे सौरे गुलिकसहिते सौम्यदृग्योगहीने ।
रिःफे पापे शशिनि रिपुगे मानुजे रन्ध्रयाते
पापांशस्थे तनुगृहपतौ मीनसं रोगमेति ॥ ९६॥

मन्दे कुलीरभवनोपगते मृगस्थे चन्द्रे जलोदररुजं समुपैति जातः ।
सारे शनौ रिपुगते रविराहुदृईष्टे लग्नाधिपे च विबले सति दीर्घरोगी ॥ ९७॥

हस्वः कुजे निजगृहे सुखविक्रमस्थे चन्द्रात्मजे रविसुते यदि लग्नगे स्यात् ।
स्वर्क्षे कुजे सुखसहोदरगेन्दुसूनौ होरधिपे शनियुते तु तथा वदन्ति ॥ ९८॥

अथ होरायाम्

लग्नाद्व्ययारिगतयोः शशितिग्मरश्म्योः पत्न्या सहैकनयनस्य वदन्ति जन्म ।
द्यूनस्थयोर्नवमपङ्चमसंस्थयोर्वा शुक्रार्कयोर्विकलदारभुशन्ति जातम् ॥ ९९॥

नवमायतृतीयधीयुता न च सौम्यैरशुभा निरीक्षिताः ।
निथमाच्छवणोपघातदा रदवैकृत्यकराश्च सप्तमे ॥ १००॥

वर्गोत्तमादिशुभवर्गयुतेऽमरेज्ये लग्ने रसातलगते यदि वा बलाध्ये ।
वित्तायवृद्धिगृहगेषु वियच्चरेषु लग्नाधिपे बलयुते सुखमेति जातः ॥ १०१॥

ये जातभङ्गा नृपयोगभङ्गाः प्रेष्या दरिद्राङ्गविहीनरेकाः ।
ये रोगभेदाः परिकीर्तितास्ते सूर्यादिसर्वद्युचरप्रसादात् ॥ १०२॥

इति वैद्यनाथविरचिते जातकपारिजाते जातकभङ्गास्थे षष्ठाध्यायः ॥ ६॥