• काण्डम् १
    • १-६५ अग्निहोत्रम्
    • ६६- ३६४ अग्निष्टोमः


  • काण्डम् २
    • १-८० गवाम् अयनम् (अयनानां प्रकृतिः),
    • ८१-२३४ एकाहाः,
    • २३५-३३३ अहीनाः(द्वादशअहपर्यन्ताः यागाः),
    • ३३४-३७० सत्राः(द्वादशाधिकअहपर्यन्ताः यागाः),
    • ३७१-४४२ गवां अयनम्


१२-१९ प्रथममहः-- १२ बहिष्पवमानम्, आज्यं। १३-१५ माध्यन्दिनम्। १६-१९ आर्भवम्।

२०-३४ द्वितीयमहः -- २०-२१ बहिष्पवमानम्, २२ आज्यम्, २३-२७ माध्यन्दिनम् २८-३4 आर्भवम्।

३५ -५७ तृतीयमहः --

५८-८३ चतुर्थमहः--

८४-१३४ पञ्चममहः

१३५-१७३ षष्ठमहः

१७४-२०४ सप्तममहः

२०५-२३९ अष्टममहः

२४०-२७९ नवममहः

२७९- दशममहः


सम्पाद्यताम्

Jaiminiya Brahmanam

"https://sa.wikisource.org/w/index.php?title=जैमिनीयं_ब्राह्मणम्&oldid=215254" इत्यस्माद् प्रतिप्राप्तम्