प्रवर्ग्यमन्त्राः

4.1 अनुवाक १

नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परा दुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीन्परादाम् १ वैश्वदेवीं वाचमुद्यासँ शिवामदस्तां जुष्टां देवेभ्यः २ शर्म मे द्यौः शर्म पृथिवी शर्म विश्वमिदं जगत् शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्मप्रजापती ३ भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये ४ तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासम् ५ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टम् ६ मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासँ शुश्रूषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु ७
ॐ शान्तिः शान्तिः शान्तिः ८ 4.1

4.2 अनुवाक २
  
युञ्जते मन उत युञ्जते धियः । विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इत् । मही देवस्य सवितुः परिष्टुतिः १ देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामा ददे २ अभ्रिरसि नारिरसि । अध्वरकृद्देवेभ्यः ३ उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे । उप प्र यन्तु मरुतः सुदानवः । इन्द्र प्राशूर्भवा सचा ४ प्रैतु ब्रह्मणस्पतिः । प्र देव्येतु सूनृता । अच्छा वीरं नर्यं पङ्क्तिराधसं । देवा यज्ञं नयन्तु नः ५ देवी द्यावापृथिवी अनु मे मँ साथाम् ६ ऋध्यासमद्य । मखस्य शिरः ७ मखाय त्वा । मखस्य त्वा शीर्ष्णे ८ इयत्यग्र आसीः ९ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १० देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरीः ११ ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १२ इन्द्र स्यौजोसि । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १३ अग्निजा असि प्रजापते रेतः । ऋध्यासमद्य । मखस्य शिरः । मखाय त्वा । मखस्य त्वा शीर्ष्णे १४ आयुर्धेहि प्राणं धेहि । अपानं धेहि व्यानं धेहि । चक्षुर्धेहि श्रोत्रं धेहि । मनो धेहि वाचं धेहि । आत्मानं धेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि १५ मधु त्वा मधुला करोतु १६ मखस्य शिरोऽसि १७ यज्ञस्य पदे स्थः । गायत्रेण त्वा छन्दसा करोमि । त्रैष्टुभेन त्वा छन्दसा करोमि । जागतेन त्वा छन्दसा करोमि । मखस्य रास्नासि । अदितिस्ते बिलं गृह्णातु । पाङ्क्तेन छन्दसा । सूर्यस्य हरसा श्राय । मखोऽसि । पते शिरः ऋतावरीरृध्यासमद्य मखस्य शिरः शिरः शिरोऽसि नव च । इयति देवीरिन्द्र स्यौ
जोऽस्यग्निजा अस्यायुर्धेहि प्राणं पञ्च

4.3 [१]अनुवाक ३

[२]वृष्णो अश्वस्य निष्पदसि । वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरुणयोर्ध्रुवेण धर्मणा १ [३]अर्चिषे त्वा । शोचिषे त्वा ।ज्योतिषे त्वा । तपसे त्वा २ [४]अभीमं महिना दिवम् । मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् । मित्रस्य चर्षणीधृतः । श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ३ [५]सिद्ध्यै त्वा ४ [६]देवस्त्वा सवितोद्वपतु । सुपाणिः स्वङ्गुरिः । सुबाहुरुत शक्त्या ५ [७]अपद्यमानः पृथिव्याम् । आशा दिश आपृण । उत्तिष्ठ बृहन्भव । ऊर्ध्वस्तिष्ठ ध्रुवस्त्वम् ६ [८]सूर्यस्य त्वा चक्षुषान्वीक्षे । ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा भूत्यै त्वा ७ [९]इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि ८ [१०]गायत्रेण त्वा छन्दसाच्छृणद्मि । त्रैष्टुभेन त्वा छन्दसाच्छृणद्मि । जागतेन त्वा छन्दसाच्छृणद्मि । छृणत्तु त्वा वाक् । छृणत्तु त्वोर्क् । छृणत्तु त्वा हविः । छृन्धि वाचम् । छृन्ध्यूर्जम् । छृन्धि हविः ९ [११]देव पुरश्चर सध्यासं त्वा
१० पृथिवीं भव वाक्षट्च

4.4 अनुवाक ४

ब्रह्मन्प्रवर्ग्येण प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधि श्रय । प्रतिप्रस्थातर्वि हर । प्रस्तोतः सामानि गाय १यजुर्युक्तँ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवः
सुवः । ओमिन्द्र वन्तः प्र चरत २ अहृणीयमानो द्वे च

4.5 अनुवाक ५

ब्रह्मन्प्र चरिष्यामः । होतर्घर्ममभि ष्टुहि १यमाय त्वा मखाय त्वा । सूर्यस्य हरसे त्वा २प्राणाय स्वाहा व्यानाय स्वाहापानाय स्वाहा । चक्षुषे स्वाहा श्रोत्राय स्वाहा । मनसे स्वाहा वाचे सरस्वत्यै स्वाहा । दक्षाय स्वाहा क्रतवे स्वाहा । ओजसे स्वाहा बलाय स्वाहा ३देवस्त्वा सविता मध्वानक्तु ४ पृथिवीं तपसस्त्रायस्व ५ अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि ६ सँ सीदस्व महाँ असि । शोचस्व देववीतमः । वि धूममग्ने अरुषं मियेध्य । सृज प्रशस्तदर्शतम् ७ अञ्जन्ति यं प्रथयन्तो न विप्राः । वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठः । आ घर्मो अग्निमृतयन्नसादीत् ८ अनाधृष्या पुरस्तात् । अग्नेराधिपत्ये । आयुर्मे दाः । पुत्रवती दक्षिणतः । इन्द्र स्याधिपत्ये । प्रजां मे दाः । सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः । आश्रुतिरुत्तरतः । मित्रावरुणयोराधिपत्ये । श्रोत्रं मे दाः । विधृतिरुपरिष्टात् । बृहस्पतेराधिपत्ये । ब्रह्म मे दाः क्षत्त्रं मे दाः । । तेजो मे धा। वर्चो मे धाः । यशो मे धास्तपो मे धाः । मनो मे धाः ९ मनोरश्वासि भूरिपुत्रा । विश्वाभ्यो मा नाष्ट्राभ्यः पाहि । सूपसदा मे भूया मा मा हिँ सीः १० तपो ष्वग्ने अन्तराँ अमित्रान् । तपा शँ समररुषः परस्य । तपा वसो चिकितानो अचित्तान् । वि ते तिष्ठन्तामजरा अयासः ११ चितः स्थ परिचितः । स्वाहा मरुद्भिः परि श्रयस्व १२ मा असि । प्रमा असि । प्रतिमा असि । संमा असि । विमा असि । उन्मा असि । अन्तरिक्षस्यान्तर्धिरसि १३ दिवं तपसस्त्रायस्व १४आभिर्गीर्भिर्यदतो न ऊनम् । आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महिगोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम १५ शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्तु १६ अर्हन्बिभर्षि सायकानि धन्व । अर्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवम् । न वा ओजीयो रुद्र त्वदस्ति १७ गायत्रमसि । त्रैष्टुभमसि । जागतमसि १८ मधु मधु मधु । अनक्त्वसादीदुत्तरतः पाहि
प्रतिमा असि यजतं ते अन्यज् जागतमस्येकं च १९

4.6 अनुवाक ६

दश प्राचीर्दश भासि दक्षिणा । दश प्रतीचीर्दश भास्युदीचीः । दशोर्ध्वा भासि सुमनस्यमानः । स नो रुचं धेह्यहृणीयमानः १ अग्निष् ट्वा वसुभिः पुरस्ताद्रो चयतु गायत्रेण छन्दसा । स मा रुचितो रोचय २ इन्द्र स्त्वा रुद्रै र्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा । स मा रुचितो रोचय । वरुणस्त्वादित्यैः पश्चाद्रो चयतु जागतेन छन्दसा । स मा रुचितो रोचय । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयनानुष्टुभेन छन्दसा । स मा रुचितो रोचय । बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रो चयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचय ३ रोचितस्त्वं देव घर्म देवेष्वसि । रोचिषीयाहं मनुष्येषु ४ सम्राड्घर्म रुचितस्त्वं देवेष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चस्यसि । रुचितोऽहं मनुष्येष्वायुष्माँ स्तेजस्वी ब्रह्मवर्चसी भूयासम् ५ रुगसि । रुचं मयि धेहि । मयि रुक् ६ दश पुरस्ताद्रो चसे । दश दक्षिणा । दश प्रत्यङ् । दशोदङ् । दशोर्ध्वो भासि सुमनस्यमानः । स नः सम्राडिषमूर्जं धेहि । वाजी वाजिने
पवस्व । रोचितो घर्मो रुचीय ७ रोचय धेहि नव च

4.7 अनुवाक ७

अपश्यं गोपामनिपद्यमानम् । आ च परा च पथिभिश्चरन्तम् । स सध्रीचीः स विषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः १ अत्र प्रावीः । मधुमाध्वीभ्यां मधुमाधूचीभ्याम् । अनु वां देववीतये २ समग्निरग्निनागत । सं देवेन सवित्रा । सँ सूर्येण रोचते ३ स्वाहा समग्निस्तपसागत । सं देवेन सवित्रा । सं सूर्येणारोचिष्ट ४ धर्ता दिवो विभासि रजसः । पृथिव्या धर्ता । उरोरन्तरिक्षस्य धर्ता । धर्ता देवो देवानाम् । अमर्त्यस्तपोजाः ५ हृदे त्वा मनसे त्वा । दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरं कृधि । दिवि देवेषु होत्रा यच्छ ६ विश्वासां भुवां पते । विश्वस्य भुवनस्पते । विश्वस्य मनसस्पते । विश्वस्य वचसस्पते । विश्वस्य तपसस्पते । विश्वस्य ब्रह्मणस्पते ७ देवश्रूस्त्वं देव घर्म देवान्पाहि ८ तपोजां वाचमस्मे नियच्छ देवायुवम् ९ गर्भो देवानाम् १० पिता मतीनाम् ११ पतिः प्रजानाम् १२ मतिः कवीनाम् १३ सं देवो देवेन सवित्रायतिष्ट । सँ सूर्येणारुक्त १४ आयुर्दस्त्वमस्मभ्यं घर्म वर्चोदा असि १५ पिता नोऽसि पिता नो बोध १६ आयुर्धास्तनूधाः पयोधाः । वर्चोदा वरिवोदा द्र विणोदाः । अन्तरिक्षप्र उरोर्वरीयान् । अशीमहि त्वा मा मा हिँ सीः १७ त्वमग्ने गृहपतिर्विशामसि । विश्वासां मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यँहसः । समेद्धारँ शतँ हिमाः । तन्द्रा विणँ हार्दिवानम् । इहैव रातयः सन्तु १८ त्वष्टीमती ते सपेय । सुरेता रेतो दधाना । वीरं विदेय तव संदृशि । माहँ रायस्पोषेण वि योषम् १९ रोचते सूर्याय त्वा देवायुवं द्र विणोदा दधाना द्वे च

4.8 अनुवाक ८

देवस्य त्वा सवितुः प्रसवे । अश्विनोर्बाहुभ्याम् । पूष्णो हस्ताभ्यामाददे १ अदित्यै रास्नासि २ इड एहि । अदित एहि । सरस्वत्येहि ३ असावेहि । असावेहि । असावेहि ४ अदित्या उष्णीषमसि ५ वायुरस्यैडः ६ पूषा त्वोपावसृजतु । अश्विभां प्र दापय ७ यस्ते स्तनः शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्यणि । यो रत्नधा वसुविद्यः सुदत्रः । सरस्वति तमिह धातवे कः ८ उस्र घर्मँ शिँ ष । उस्र घर्मं पाहि । घर्माय शिँ ष ९ बृहस्पतिस्त्वोप सीदतु १० दानवः स्थ पेरवः । विष्वग्वृतो लोहितेन ११ अश्विभ्यां पिन्वस्व । सरस्वत्यै पिन्वस्व । पूष्णे पिन्वस्व । बृहस्पतये पिन्वस्व । इन्द्रा य पिन्वस्व । इन्द्रा य पिन्वस्व १२ गायत्रोऽसि । त्रैष्टुभोऽसि । जागतमसि १३ सहोर्जो भागेनोप मेहि १४ इन्द्रा श्विना मधुनः सारघस्य । घर्मं पात वसवो यजता वट् १५ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि १६ मधु हविरसि १७ सूर्यस्य तपस्तप १८ द्यावापृथिवीभ्यां त्वा परि गृह्णामि १९ अन्तरिक्षेण त्वोप यच्छामि २० देवानां त्वा पितृणामनुमतो भर्तुँ शकेयम् २१ तेजोऽसि । तेजोऽनुप्रेहि । दिविस्पृङ्मा मा हिँ सीः । अन्तरिक्षस्पृङ्मा मा हिँ सीः । पृथिविस्पृङ्मा मा हिँ सीः । सुवरसि सुवर्मे यच्छ । दिवं यच्छ दिवो मा पाहि २२ एहि पाहि पिन्वस्व
गृह्णामि नव च

4.9 अनुवाक ९

समुद्रा य त्वा वाताय स्वाहा । सलिलाय त्वा वाताय स्वाहा । अनाधृष्याय त्वा वाताय स्वाहा । अप्रतिधृष्याय त्वा वाताय स्वाहा । अवस्यवे त्वा वाताय स्वाहा । दुवस्वते त्वा वाताय स्वाहा । शिमिद्वते त्वा वाताय स्वाहा । अग्नये त्वा वसुमते स्वाहा । सोमाय त्वा रुद्र वते स्वाहा । वरुणाय त्वादित्यवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा । यमाय त्वाङिरस्वते पितृमते स्वाहा १ विश्वा आशा दक्षिणसत् २ विश्वान्देवानयाडिह ३ स्वाहाकृतस्य घर्मस्य । मधोः पिबतमश्विना । स्वाहाग्नये यज्ञियाय । शं यजुर्भिः ४ अश्विना घर्मं पातँ हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी मँ साताम् । स्वाहेन्द्रा य ५ स्वाहेन्द्रा वट् ६ घर्ममपातमश्विना हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी अमँ साताम् । तं प्राव्यं यथावट् । नमो दिवे । नमः पृथिव्यै । दिवि धा इमं यज्ञम् । यज्ञमिमं दिवि धाः । दिवं गच्छ । अन्तरिकं गच्छ । पृथिवीं गच्छ । पञ्च प्रदिशो गच्छ । देवान्घर्मपान्गच्छ । पित् । ॠन्घर्मपान्गच्छ । ७ आदित्यवते स्वाहा हार्दिवानं पृथिव्या अष्टौ च

4.10 अनुवाक १०

इषे पीपिहि । ऊर्जे पीपिहि । ब्रह्मणे पीपिहि । क्षत्राय पीपिहि । अद्भ्यः पीपिहि । ओषधीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि । द्यावापृथिवीभ्यां पीपिहि । सुभूताय पीपिहि । ब्रह्मवर्चसाय पीपिहि । यजमानाय पीपिहि । मह्यं ज्यैष्ठाय पीपिहि १ त्विष्यै त्वा । द्युम्नाय त्वा । इन्द्रि याय त्वा भूत्यै त्वा २ धर्मासि सुधर्मामेन्यस्मे । ब्रह्माणि धारय । क्षत्त्राणि धारय । विशं धारय । नेत्त्वा वातः स्कन्दयात् ३ अमुष्य त्वा प्राणे सादयामि । अमुना सह निरर्थं गच्छ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः ४ पूष्णे शरसे स्वाहा । ग्रावेभ्यः स्वाहा । प्रतिरेभ्यः स्वाहा । द्यावापृथिवीभ्याँ स्वाहा । पितृभ्यो घर्मपेभ्यः स्वाहा ५ रुद्रा य रुद्र होत्रे स्वाहा ६ अहर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा । रात्रिर्ज्योतिः केतुना जुषताम् । सुज्योतिर्ज्योतिषाँ स्वाहा ७ अपीपरो माऽह्नो रात्रियै मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः । अपीपरो मा रात्रिया अह्नो मा पाहि । एषा ते अग्ने समित् । तया समिध्यस्व । आयुर्मे दाः । वर्चसा माञ्जीः ८ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ९ भूः स्वाहा १० हुतँ हविः । मधु हविः । इन्द्र तमेऽग्नौ । पिता नोऽसि मा मा हिँ सीः । अश्याम ते देव घर्म । मधुमतो वाजवतः पितुमतः । अङ्गिरस्वतः स्वधाविनः । अशीमहि त्वा मा मा हिँ सीः ११ स्वाहा त्वा सूर्यस्य रश्मिभ्यः । स्वाहा त्वा नक्षत्रेभ्यः १२ ब्रह्मवर्चसाय पीपिहि स्कन्दयाद्रुद्रा य रुद्र होत्रे स्वाहाऽह्नो मा पाह्यग्नौ सप्त

4.11 अनुवाक ११

उत्तरवेदी

घर्म या ते दिवि शुक् । या गायत्रे छन्दसि । या ब्राह्मणे । या हविर्धाने । तां त एतेनावयजे स्वाहा १ घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्म या ते पृथिव्याँ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा २ अनु नोऽद्यानुमतिः । अन्!विदनुमते त्वम् ३ दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ४ ब्रह्मणस्त्वा परस्पायाः । क्षत्त्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ५ प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे ६ वल्गुरसि शंयुधायाः । शिशुर्जनधायाः ७ शं च वक्षि परि च वक्षि ८ चतुःस्रक्तिर्नाभिरृतस्य ९ सदो विश्वायुः शर्म सप्रथाः १० अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम ११ घर्मैतत्तेऽन्नमेतत्पुरीषम् । तेन वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि १२ रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षः । रुद्रो ऽधिपतिः १३ समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सँ रायस्पोषेण १४ व्यसौ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १५ अचिक्रदद्वृषा हरिः । महान्मित्रो न दर्शतः । सँ सूर्येण रोचते १६ चिदसि समुद्र योनिः । इन्दुर्दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युः । महान्त्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिँ सीः १७ विश्वावसुँ सोमगन्धर्वम् । आपो ददृशुषीः । तदृतेना व्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीँ रपश्यत् १८ विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वा घा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् १९ सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्मव्रजानाम् । प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परि जानादहीनम् २० एतत्त्वं देव घर्म देवो देवानुपागाः २१ इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण २२ सुमित्रा न आप ओषधयः सन्तु । दुर्मित्रास्तस्मै भूयासुः । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः २३ [१२]उद्वयं तमसस्परि । उदु त्यं चित्रम् २४ इममू षु त्यमस्मभ्यँ सनिम् । गायत्रं नवीयाँ सम् । अग्ने देवेषु प्र वोचः २५ याग्नीध्रे तां त एतेनावयजे स्वाहा धर्मणा शंयुधायाः प्यासिषीमहि पोषेण निषत्तो विद्म
सन्त्वष्टौ च

4.12 अनुवाक १२

महीनां पयोऽसि विहितं देवत्रा १ ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः
२ वाजिनं त्वा वाजिनोऽव नयामः । ऊर्ध्वं मनः सुवर्गं ३

4.13 अनुवाक १३

अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः । स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्र जनयतु १ अस्कानजनि प्राजनि । आ स्कन्नाज् जायते वृषा । स्कन्नात्प्र जनिषीमहि २

4.14 अनुवाक १४

या पुरस्ताद्विद्युदापतत् । तां त एतेनावयजे स्वाहा । या दक्षिणतः । या पश्चात् । योत्तरतः । योपरिष्टाद्विद्युदापतत् । तां त एतेनावयजे स्वाहा १

4.15 अनुवाक १५

प्राणाय स्वाहा व्यानाय स्वाहाऽपानाय स्वाहाचक्षुषे स्वाहा श्रोत्राय स्वाहा । मनसे स्वाहा वाचे सरस्वत्यै स्वाहा १

4.16 अनुवाक १६

पूष्णे स्वाहा पूष्णे शरसे स्वाहा । पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधियाय स्वाहा । पूष्णेऽङ्घृणये स्वाहा पूष्णे नरुणाय स्वाहा । पूष्णे साकेताय स्वाहा


4.17 अनुवाक १७

उदस्य शुष्माद्भानुर्नार्त बिभर्ति । भारं पृथिवी न भूम । प्र शुक्रैतु देवी मनीषा । अस्मत्सुतष्टो रथो न वाजी । अर्चन्त एके महि साम मन्वत । तेन सूर्यमधारयन् । तेन सूर्यमरोचयन् । घर्मः शिरस्तदयमग्निः । पुरीषमसि संप्रियं प्रजया पशुभिर्भुवत् । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिर
स्वद्ध्रुवा सीद १

4.18 अनुवाक १८

यास्त अग्न आद्रा र्! योनयो याः कुलायिनीः । ये ते अग्न इन्दवो या उ नाभयः । यास्ते अग्ने तनुव ऊर्जो नाम । ताभिस्त्वमुभयीभिः संविदानः । प्रजाभिरग्ने द्र विणेह सीद । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवा सीद


4.19 अनुवाक १९

अग्निरसि वैश्वानरोऽसि । संवत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तः शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । तस्य ते मासाश्चार्धमासाश्च कल्पन्ताम् । ऋतवस्ते कल्पन्ताम् । संवत्सरस्ते कल्पन्ताम् । अहोरात्राणि ते कल्पन्ताम् । एति प्रेति वीति समित्युदिति । प्रजापतिस्त्वा सादयतु । तया देवतयाऽङ्गिरस्वद्ध्रुवः सीद १

4.20 अनुवाक २०

भूर्भुवः सुवः । ऊर्ध्व ऊ षु ण ऊतये । ऊर्ध्वो नः पाह्यँ हसः १ विधुं दद्रा णँ समने बहूनाम् । युवानँ सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाऽद्या ममार । स ह्यः समान २ यदृते चिदभिश्रिषः । पुरा जर्तृभ्य आतृदः । संधाता संधिं मघवा पुरोवसुः । निष्कर्ता विह्रुतं पुनः ३ पुनरूर्जा सह रय्या ४ मा नो घर्म व्यथितो विव्यथो नः । मा नः परमधरं मा रजो नैः । मो ष्वस्माँ स्तमस्यन्तरा धाः । मा रुद्रि यासो अभिगुर्वृधानः ५ मा नः क्रतुभिर्हीडितेभिरस्मान् । द्विषा सुनीते मा परा दाः । मा नो रुद्रो निरृतिर्मा नो अस्ता । मा द्यावापृथिवी हीडिषाताम् ६ उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु ७ इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि ८ उद्वयं तमसस्परि उदु त्यं चित्रम् वयः सुपर्णाः ९ पुरोवसुर्हीडिषाताँ सुपर्णाः

4.21 अनुवाक २१

भूर्भुवः सुवः । मयि त्यदिन्द्रि यं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो वि भातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । ब्रह्मणा तेजसा सह । क्षत्त्रेण यशसा सह । सत्येन तपसा सह । तस्य दोहमशीमहि । तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । तस्य त इन्द्रे ण पीतस्य मधुमतः । उपहूतस्योपहूतो
भक्षयामि १

4.22 अनुवाक २२

यास्ते अग्ने घोरास्तनुवः । क्षुच्च तृष्णा च । अस्नुक्चानाहुतिश्च । अशनया च पिपासा च । सेदिश्चामतिश्च । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ । यो स्मान्द्वेष्टि । यं च वयं द्विष्मः १

4.23 अनुवाक २३

स्निक्च स्नीहितिश्च स्निहितिश्च । उष्णा च शीता च । उग्रा च भीमा च । सदाम्नी सेदिरनिरा । एतास्ते अग्ने घोरास्तनुवः । ताभिरमुं गच्छ । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १

4.24 अनुवाक २४

धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । निलिम्पश्च विलिम्पश्च विक्षिपः १

4.25 अनुवाक २५

उग्रश्च धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयँ श्च । सहसह्वाँ श्च सहमानश्च सहस्वाँ श्च सहीयाँ श्च । एत्य प्रेत्य विक्षिपः १

4.26 अनुवाक २६

अहोरात्रे त्वोदीरयताम् । अर्धमासास्त्वोदीँ जयन्तु । मासास्त्वा श्रपयन्तु । ऋतवस्त्वा पचन्तु । संवत्सरस्त्वा हन्त्वसौ १

4.27 अनुवाक २७

खट्फट्जहि । छिन्धी भिन्धी हन्धी कट् । इति वाचः क्रूराणि १

4.28 अनुवाक २८

वि गा इन्द्र विचरन्त्स्पाशयस्व । स्वपन्त इन्द्र पशुमन्तमिच्छा । वज्रेणामुं बोधय दुर्विदत्रम् । स्वपतोऽस्य प्रहर भोजनेभ्यः १अग्ने अग्निना सं वदस्व । मृत्यो मृत्युना सं वदस्व । नमस्ते अस्तु भगवः २सकृत्ते अग्ने नमः । द्विस्ते नमः । त्रिस्ते नमः । चतुस्ते नमः । पञ्चकृत्वस्ते नमःदशकृत्वस्ते नम । शतकृत्वस्ते नमः । आसहस्रकृत्वस्ते नमः । अपरिमितकृत्वस्ते
नमः । नमस्ते अस्तु मा मा हिँ सीः ३

4.29 अनुवाक २९

असृङ्मुखो रुधिरेणाव्यक्त । यमस्य दूतः श्वपाद्वि धावसि । गृध्रः सुपर्णः कुणपं नि षेवसे । यमस्य दूतः प्रहितो भवस्य चोभयोः १

4.30 अनुवाक ३०

यदेतद्वृकसो भूत्वा । वाग्देव्यभिरायसि । द्विषन्तं मेऽभिराय । तं मृत्यो मृत्यवे नय । स आर्त्यार्तिमार्च्छतु १

4.31 अनुवाक ३१

यदीषितो यदि वा स्वकामी । भयेडको वदति वाचमेताम् । तामिन्द्राग्नी ब्रह्मणा संविदानौ । शिवामस्मभ्यं कृणुतं गृहेषु १

4.32 अनुवाक ३२

दीर्घमुखि दुर्हणु । मा स्म दक्षिणतो वदः । यदि दक्षिणतो वदाद्द्विषन्तं मेऽवबाधासै १

4.33 अनुवाक ३३

इत्थादुलूक आपप्तत् । हिरण्याक्षो अयोमुखः । रक्षसां दूत आगतः । तमितो नाशयाग्ने १

4.34 अनुवाक ३४

यदेतद्भूतान्यन्वाविश्य । दैवीं वाचं वदसि । द्विषतो नः परावद । तान्मृत्यो मृत्यवे नय । त आर्त्यार्तिमार्च्छन्तु । अग्निनाग्निः सं वदताम् १

4.35 अनुवाक ३५

प्रसार्य सक्थ्यौ पतसि । सव्यमक्षि निपेपि च । मेह कस्य चनाममत् १

4.36 अनुवाक ३६

अत्रिणा त्वा क्रिमे हन्मि । कण्वेन जमदग्निना । विश्वावसोर्ब्रह्मणा हतः । क्रिमीणाँ राजा । अप्येषाँ स्थपतिर्हतः । अथो माताथो पिता । अथो स्थूरा अथो क्षुद्राः ! । अथो कृष्णा अथो श्वेताः । अथो आशातिका हताः । श्वेताभिः सह सर्वे हताः १

4.37 अनुवाक ३७

आहरावद्य । शृतस्य हविषो यथा । तत्सत्यम् । यदमुं यमस्य जम्भयोः । आदधामि तथा हि तत् । खण्फण्म्रसि १

4.38 अनुवाक ३८

ब्रह्मणा त्वा शपामि । ब्रह्मणस्त्वा शपथेन शपामि । घोरेण त्वा भृगूणां चक्षुषा प्रेक्षे । रौद्रे ण त्वाङिरसां मनसा ध्यायामि । अघस्य त्वा धारया विध्यामि । अधरो मत्पद्यस्वासौ १

4.39 अनुवाक ३९

उत्तुद शिमिजावरि । तल्पेजे तल्प उत्तुद । गिरीँ रनु प्र वेशय । मरीचीरुप सं नुद । यावदितः पुरस्तादुदयाति सूर्यः । तावदितोऽमुं नाशय । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः १

4.40 अनुवाक ४०

भूर्भुवः सुवो भूर्भुवः सुवो भूर्भुवः सुवः । भुवोऽद्धायि भुवोऽद्धायि भुवोऽद्धायि । नृम्णायि नृम्णं नृम्णायि नृम्णं नृम्णायि नृम्णम् । निधाय्योऽवायि निधाय्योऽवायि निधाय्योऽवायि । ए अस्मे अस्मे । सुवर्न ज्योतीः १

4.41 अनुवाक ४१

पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा १ अन्तरिक्षँ समित् । (१)
तां वायुः समिन्धे । सा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा २ द्यौः समित् । तामादित्यः समिन्धे ।(२)
सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा ३ प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा ४ अग्ने व्रतपते व्रतं चरिष्यामि । (३)
तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते । व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् ५ द्यौः समित् । तामादित्यः समिन्धे । सादित्यँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा ।(४)
वर्चसा श्रियायशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । अन्तरिक्षँ समित् । तां वायुः समिन्धेसा वायुँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया ।(५)
यशसा ब्रह्मवर्चसेन । अन्नाद्येन समिन्ताँ स्वाहा । पृथिवी समित् । तामग्निः समिन्धे । साऽग्निँ समिन्धे । तामहँ समिन्धे । सा मा समिद्धा । आयुषा तेजसा । वर्चसा श्रिया । यशसा ब्रह्मवर्चसेन । (६)
अन्नाद्येन समिन्ताँ स्वाहा । प्राजापत्या मे समिदसि सपत्नक्षयणी । भ्रातृव्यहा मेऽसि स्वाहा । आदित्य व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि । वायो व्रतपतेऽग्ने व्रतपते । व्रतानां व्रतपते व्रतमचारिषम् । तदशकं तन्मेऽराधि ६ (७)
समित्समिन्धे व्रतं चरिष्यामि तेजसा श्रिया यशसा ब्रह्मवर्चसेनाष्टौ च

4.42 अनुवाक ४२

शं नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नः शं रात्रिः प्रति धीयताम् १ शमुषा नो व्यच्छतु । शमादित्य उदेतु नः । शिवा नः शंतमा भव सुमृडीका सरस्वति । मा ते व्योम संदृशि २ इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छित्स्म ह्यवास्तुः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ३ प्रतिष्ठाऽसि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छित्स्म ह्यप्रतिष्ठः स भूयाद्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ४ आ वात वाहि भेषजं वि वात वाहि यद्र पः । त्वँ हि विश्वभेषजो देवानां दूत ईयसे ५ द्वविमौ वातौ वात आ सिन्धोरा परावतः । (१)

दक्षं मे अन्य आवातु पराऽन्यो वातु यद्र पः ६ यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् । ततो नो मह आ वह ७ वात आ वातु भेषजँ शंभूर्मयोभूर्नो हृदे । प्र ण आयूँ षि तारिषत् ८ इन्द्र स्य गृहोऽसि तं त्वा प्रपद्ये सगुः साश्वः । सह यन्मे अस्ति तेन ९ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ॐ प्रपद्ये १० अन्तरिक्षं म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातः स्वस्त्या स्वस्ति मां तया स्वस्त्या स्वस्ति मानसानि ११ प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टम् १२ मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु १३(२)

द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः १४ कया नश्चित्र आभुवदूती सदावृधः सखा । कया शचिष्ठया वृता १५ कस्त्वा सत्यो मदानां मँ हिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु १६ अभी षु णः सखीनामविता जरितृऋणाम् । शतं भवास्यूतिभिः १७ वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् १८ (३)

शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः १९ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् २० सुमित्रा न आप ओषधयः सन्तु दुर्मित्रास्तस्मै भूयासुर्यो स्मान्द्वेष्टि यं च वयं द्विष्मः २१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे २२ यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः २३ तस्मा अरङ्गमाम वो यस्य क्षयाय जिन्वथ ।(४)

आपो जनयथा च नः २४ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचँ शमयतु २५ अन्तरिक्षँ शान्तं तद्वायुना शान्तं तन्मे शान्तँ शुचँ शमयतु २६ द्यौः शान्ता सादित्येन शान्ता सा मे शान्ता शुचँ शमयतु २७ पृथिवी शान्तिरन्तरिक्षँ शान्तिर्द्यौः शान्तिर्दिशः शान्तिरवान्तरदिशाः शान्तिरग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्र माः शान्तिर्नक्षत्राणि शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्गौः शान्तिरजा शान्तिरश्वः शान्तिः पुरुषः शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः शान्तिः शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः २८ तयाहँ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिङ् करोमि शान्तिर्मे अस्तु शान्तिः २९ एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यां धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माँ श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ३० उदायुषा स्वायुषोदोषधीनाँ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताँ अनु ३१ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं शृणवाम शरदः शतं प्र ब्रवाम शरदः शतं अजीताः स्याम शरदः शतं ज्योक्च सूर्यं दृशे ३२ य उदगान्महतोऽर्णवाद्विभ्राजमानः सरिरस्य मध्यात्स मा वृषभो लोहिताक्षः सूर्यो विपश्चिन्मनसा पुनातु ३३ ब्रह्मणः श्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिओवं दाधार पृथिवीँ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि वि स्रसत् ३४ मेधामनीषे माविशताँ समीची भूतस्य भव्यस्यावरुद्ध्यै सर्वमायुरयाणि सर्वमायुरयाणि ३५ आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ३६ ब्रह्म प्रावादिष्म तन्नो मा हासीत् । ॐ शान्तिः शान्तिः शान्तिः ३७ परावतो दधातु बद्धाञ् जिन्वथ दृशे सप्त च (५) 4.42



  1. महावीर संस्काराः
  2. कल्पः -वृष्णो अश्वस्येति सकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि इति
  3. अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तेषु महावीरानुपावहरति लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जानादीप्योपषत्यर्चिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशमपि वा सर्वैः सर्वतः
  4. पच्यमानान् मैत्र्योपचरत्यभीमं महिना दिवमित्युत्तरया वा
  5. पक्वेषु सिद्ध्यै त्वेति धृष्टीमादाय भस्मापोह्य
  6. प्रथमकृतं महावीरं शफाभ्यां परिगृह्योद्वासयति देवस्त्वा सवितोद्वपतु इति
  7. उद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठाप्य इति
  8. सूर्यस्य त्वा चक्षुषाऽन्वीक्ष इत्यनुवीक्षते इति
  9. अथैनान्प्रदक्षिणं सिकताभिः पर्यूहति।
  10. अथैनान्प्रभूतेनाजापयसाऽऽच्छृणत्ति ...एतैस्त्रिभिस्त्रिभिरेकैकमपि वा सर्वैरेकैकम् इति
  11. अथैनान्कृष्णाजिन उपानह्याऽऽसजति...
  12. १.५०.१