देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०२

त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनम्

व्यास उवाच
अथ स लोभमुपेत्य सुराधिपः
    समधिगम्य गजासनसंस्थितः ।
त्रिशिरसं प्रति दुष्टमतिस्तदा
    मुनिमपश्यदमेयपराक्रमम् ॥ १ ॥
तमभिवीक्ष्य दृढासनसंस्थितं
    जितगिरं सुसमाधिवशं गतम् ।
रविविभावसुसन्निभमोजसा
    सुरपतिः परमापदमभ्यगात् ॥ २ ॥
कथमसौ विनिहन्तुमहो मया
    मुनिरपापमतिः किल सम्मतः ।
रिपुरयं सुसमिद्धतपोबलः
    कथमुपेक्ष्य इहासनकामुकः ॥ ३ ॥
इति विचिन्त्य पविं परमायुधं
    प्रति मुमोच मुनिं तपसि स्थितम् ।
शशिदिवाकरसन्निभमाशुगं
    त्रिशिरसं सुरसङ्घपतिः स्वयम् ॥ ४ ॥
तदभिघातहतः स धरातले
    किल पपात ममार च तापसः ।
शिखरिणः शिखरं कुलिशार्दितं
    निपतितं भुवि चाद्‌भुतदर्शनम् ॥ ५ ॥
तं निहत्य मुदमाप सुरेश-
    श्चुक्रुशुश्च मुनयस्तु संस्थिताः ।
हा हतेति भृशमार्तनिःस्वनाः
    किं कृतं शतमखेन पापिना ॥ ६ ॥
विनापराधं तपसां निधिर्हतः
    शचीपतिः पापमतिर्दुरात्मा ।
फलं किलायं तरसा कृतस्य
    प्राप्नोतु पापी हननोद्‌भवस्य ॥ ७ ॥
तं निहत्य तरसा सुरराजो
    निर्जगाम निजमन्दिरमाशु ।
स हतोऽपि विरराज महात्मा
    जीवमान इव तेजसां निधिः ॥ ८ ॥
तं दृष्ट्वा पतितं भूमौ जीवन्तमिव वृत्रहा ।
चिन्तामापातिखिन्नाङ्गः किं वा जीवेदयं पुनः ॥ ९ ॥
विमृश्य मनसातीव तक्षाणं पुरतः स्थितम् ।
मघवा वीक्ष्य तं प्राह स्वकार्यसदृशं वचः ॥ १० ॥
तक्षंश्छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ।
मा जीवतु महातेजा भाति जीवन्निव स्वयम् ॥ ११ ॥
इत्याकर्ण्य वचस्तस्य तक्षोवाच विगर्हयन् ।
तक्षोवाच
महास्कन्धो भृशं भाति परशुर्न तरिष्यति ॥ १२ ॥
ततो नाहं करिष्यामि कार्यमेतद्विगर्हितम् ।
त्वया वै निन्दितं कर्म कृतं सद्‌भिर्विगर्हितम् ॥ १३ ॥
अहं बिभेमि पापाद्वै मृतस्यैव च मारणे ।
मृतोऽयं मुनिरस्त्येव शिरसः कृन्तनेन किम् ॥ १४ ॥
भयं किं तेऽत्र सञ्जातं पाकशासन कथ्यताम् ।
इन्द्र उवाच
सजीव इव देहोऽयमाभाति विशदाकृतिः ॥ १५ ॥
तस्माद्‌बिभेमि मा जीवेन्मुनिः शत्रुरयं मम ।
तक्षोवाच
नात्र किं त्रपसे विद्वन् क्रूरेणानेन कर्मणा ॥ १६ ॥
ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न किम् ।
इन्द्र उवाच
प्रायश्चित्तं करिष्यामि पश्चात्पापक्षयाय वै ॥ १७ ॥
शत्रुस्तु सर्वथा वध्यश्छलेनापि महामते ।
तक्षोवाच
त्वं लोभाभिहतः पापं करोषि मघवन्निह ॥ १८ ॥
तं विनाहं कथं पापं करोमि वद मे विभो ।
इन्द्र उवाच
मखेषु खलु भागं ते करिष्यामि सदैव हि ॥ १९ ॥
शिरः पशोस्तु ते भागं यज्ञे दास्यन्ति मानवाः ।
शुल्केनानेन छिन्धि त्वं शिरांस्यस्य कुरु प्रियम् ॥ २० ॥
व्यास उवाच
एतच्छ्रुत्वा महेन्द्रस्य वचस्तक्षा मुदान्वितः ।
कुठारेण शिरांस्यस्य चकर्त सुदृढेन हि ॥ २१ ॥
छिन्नानि त्रीणि शीर्षाणि पतितानि यदा भुवि ।
तेभ्यस्तु पक्षिणः क्षिप्रं विनिष्पेतुः सहस्रशः ॥ २२ ॥
कलविङ्कास्तित्तिरयस्तथैव च कपिञ्जलाः ।
पृथक्पृथग्विनिष्पेतुर्मुखतस्तरसा तदा ॥ २३ ॥
येन वेदानधीते स्म सोमं च पिबते तथा ।
तस्माद्वक्त्रात्किलोत्पेतुः सद्य एव कपिञ्जलाः ॥ २४ ॥
येन सर्वा दिशः कामं पिबन्निव निरीक्षते ।
तस्मात्तु तित्तिरास्तत्र निःसृतास्तिग्मतेजसः ॥ २५ ॥
यत्सुरापं तु तद्वक्त्रं तस्मात्तु चटकाः किल ।
विनिष्पेतुस्त्रिशिरस एवं ते विहगा नृप ॥ २६ ॥
एवंविनिःसृतान्दृष्ट्वा तेभ्यः शक्रस्तदाण्डजान् ।
मुमोद मनसा राजन् जगाम त्रिदिवं पुनः ॥ २७ ॥
गते शक्रे तु तक्षापि स्वगृहं तरसा ययौ ।
यज्ञभागं परं लब्ध्वा मुदमाप महीपते ॥ २८ ॥
इन्द्रोऽथ स्वगृहं गत्वा हत्वा शत्रुं महाबलम् ।
मेने कृतार्थमात्मानं ब्रह्महत्यामचिन्तयन् ॥ २९ ॥
तं श्रुत्वा निहतं त्वष्टा पुत्रं परमधार्मिकम् ।
चुकोपातीव मनसा वचनं चेदमब्रवीत् ॥ ३० ॥
अनागसं मुनिं यस्मात्पुत्रं निहतवान्मम ।
तस्मादुत्पादयिष्यामि तद्वधार्थं सुतं पुनः ॥ ३१ ॥
सुराः पश्यन्तु मे वीर्यं तपसश्च बलं तथा ।
जानातु सर्वं पापात्मा स्वकृतस्य फलं महत् ॥ ३२ ॥
इत्युक्त्वाग्निं जुहावाथ मन्त्रैराथर्वणोदितैः ।
पुत्रस्योत्पादनार्थाय त्वष्टा क्रोधसमाकुलः ॥ ३३ ॥
कृते होमेऽष्टरात्रं तु सन्दीप्ताच्च विभावसोः ।
प्रादुर्बभूव तरसा पुरुषः पावकोपमः ॥ ३४ ॥
तं दृष्ट्वाग्रे सुतं त्वष्टा तेजोबलसमन्वितम् ।
वेगात्प्रकटितं वह्नेर्दीप्यमानमिवानलम् ॥ ३५ ॥
उवाच वचनं त्वष्टा सुतं वीक्ष्य पुरःस्थितम् ।
इन्द्रशत्रो विवर्धस्व प्रतापात्तपसो मम ॥ ३६ ॥
इत्युक्ते वचने त्वष्ट्रा क्रोधप्रज्वलितेन च ।
सोऽवर्धत दिवं स्तब्ध्वा वैश्वानरसमद्युतिः ॥ ३७ ॥
जातः स पर्वताकारः कालमृत्युसमः स्वराट् ।
किं करोमीति तं प्राह पितरं परमातुरम् ॥ ३८ ॥
कुरु मे नामकं नाथ कार्यं कथय सुव्रत ।
चिन्तातुरोऽसि कस्मात्त्वं ब्रूहि मे शोककारणम् ॥ ३९ ॥
नाशयाम्यद्य ते शोकमिति मे व्रतमाहितम् ।
तेन जातेन किं भूयः पिता भवति दुःखितः ॥ ४० ॥
पिबामि सागरं सद्यश्चूर्णयामि धराधरान् ।
उद्यन्तं वारयाम्यद्य तरणिं तिग्मतेजसम् ॥ ४१ ॥
हन्मीन्द्रं ससुरं सद्यो यमं वा देवतान्तरम् ।
क्षिपामि सागरे सर्वान्समुत्पाट्य च मेदिनीम् ॥ ४२ ॥
इत्याकर्ण्य वचस्तस्य त्वष्टा पुत्रस्य पेशलम् ।
प्रत्युवाचातिमुदितस्तं सुतं पर्वतोपमम् ॥ ४३ ॥
वृजिनात्त्रातुमधुना यस्माच्छक्तोऽसि पुत्रक ।
तस्माद्‌वृत्र इति ख्यातं तव नाम भविष्यति ॥ ४४ ॥
भ्राता तव महाभाग त्रिशिरा नाम तापसः ।
त्रीणि तस्य च शीर्षाणि ह्यभवन्वीर्यवन्ति च ॥ ४५ ॥
वेदवेदाङ्गतत्त्वज्ञः सर्वविद्याविशारदः ।
संस्थितस्तपसि प्रायस्त्रिलोकीविस्मयप्रदे ॥ ४६ ॥
शक्रेण तु हतः सोऽद्य वज्रघातेन साम्प्रतम् ।
विनापराधं सहसा छिन्नानि मस्तकानि च ॥ ४७ ॥
तस्मात्त्वं पुरुषव्याघ्र जहि शक्रं कृतागसम् ।
ब्रह्महत्यायुतं पापं निस्त्रपं दुर्मतिं शठम् ॥ ४८ ॥
इत्युक्त्वा च तदा त्वष्टा पुत्रशोकसमाकुलः ।
आयुधानि च दिव्यानि चकार विविधानि च ॥ ४९ ॥
ददावस्मै सहस्राक्षवधाय प्रबलानि च ।
खड्गशूलगदाशक्तितोमरप्रमुखानि वै ॥ ५० ॥
शार्ङ्ग धनुस्तथा बाणं परिघं पट्टिशं तथा ।
चक्रं दिव्यं सहस्रारं सुदर्शनसमप्रभम् ॥ ५१ ॥
तूणीरौ चाक्षयौ दिव्यौ कवचं चातिसुन्दरम् ।
रथं मेघप्रतीकाशं दृढं भारसहं जवम् ॥ ५२ ॥
युद्धोपकरणं सर्वं कृत्वा पुत्राय पार्थिव ।
दत्त्वासौ प्रेरयामास त्वष्टा क्रोधसमन्वितः ॥ ५३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादलसाहक्त्यां संहितायां षष्ठस्कन्धे त्रिशिरवधानन्तरं वृत्रोत्पत्तिवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥