देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः ०४

ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनम्

व्यास उवाच
निर्गतास्ते परावृत्तास्तपोविघ्नकराः सुराः ।
निराशाः कार्यसंसिद्ध्यै तं दृष्ट्वा दृढचेतसम् ॥ १ ॥
जाते वर्षशते पूर्णे ब्रह्मा लोकपितामहः ।
तत्राजगाम तरसा हंसारूढश्चतुर्मुखः ॥ २ ॥
आगत्य तमुवाचेदं त्वष्ट्टपुत्र सुखी भव ।
त्यक्त्वा ध्यानं वरं ब्रूहि ददामि तव वाञ्छितम् ॥ ३ ॥
तपसा तेऽद्य तुष्टोऽस्मि त्वां दृष्ट्वा चातिकर्शितम् ।
वरं वरय भद्रं ते मनोऽभिलषितं तव ॥ ४ ॥
व्यास उवाच
वृत्रस्तदातिविशदां पुरतो निशम्य
    वाचं सुधासमरसां जगदेककर्तुः ।
सन्त्यज्य योगकलनां सहसोदतिष्ठ-
    त्सञ्जातहर्षनयनाश्रुकलाकलापः ॥ ५ ॥
पादौ प्रणम्य शिरसा प्रणयाद्विधातु-
    र्बद्धाञ्जलिः पुरत एव समाससाद ।
प्रोवाच तं सुवरदं तपसा प्रसन्नं
    प्रेम्णातिगद्‌गदगिरा विनयेन नम्रः ॥ ६ ॥
प्राप्तं मया सकलदेवपदं प्रभोऽद्य
    यद्दर्शनं तव सुदुर्लभमाशु जातम् ।
वाञ्छास्ति नाथ मनसि प्रवणे दुरापा
    तां प्रब्रवीमि कमलासन वेत्सि भावम् ॥ ७ ॥
मृत्युश्च मा भवतु मे किल लोहकाष्ठ-
    शुष्कार्द्रवंशनिचयैरपरैश्च शस्त्रैः ।
वृद्धि प्रयातु मम वीर्यमतीव युद्धे
    यस्माद्‌भवामि सबलैरमरैरजेयः ॥ ८ ॥
व्यास उवाच
इत्थं सम्प्रार्थितो ब्रह्मा तमाह प्रहसन्निव ।
उत्तिष्ठ गच्छ भद्रं ते वाञ्छितं सफलं सदा ॥ ९ ॥
न शुष्केण न चार्द्रेण न पाषाणेन दारुणा ।
भविष्यति च ते मृत्युरिति सत्यं ब्रवीम्यहम् ॥ १० ॥
इति दत्त्वा वरं ब्रह्मा जगाम भुवनं परम् ।
वृत्रस्तु तं वरं लब्धा मुदितः स्वगृहं ययौ ॥ ११ ॥
शशंस पितुरग्रे तद्वरदानं महामतिः ।
त्वष्टा तु मुदितः प्राप्तं पुत्रं प्राप्तवरं तदा ॥ १२ ॥
स्वस्ति तेऽस्तु महाभाग जहि शक्रं रिपुं मम ।
हत्वागच्छ त्रिशिरसो हन्तारं पापसंयुतम् ॥ १३ ॥
भव त्वं त्रिदशाधीशः सम्प्राप्य विजयं रणे ।
ममाधिं छिन्धि विपुलं पुत्रनाशसमुद्‌भवम् ॥ १४ ॥
जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् ।
गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥ १५ ॥
तस्मात्पुत्र ममात्यर्थं दुःखं नाशितुमर्हसि ।
त्रिशिरा मम चित्तात्तु नापसर्पति कर्हिचित् ॥ १६ ॥
सुशीलः सत्यवादी च तापसो वेदवित्तमः ।
अपराधं विना तेन निहतः पापबुद्धिना ॥ १७ ॥

व्यास उवाच
इति तस्य वचः श्रुत्वा वृत्रः परमदुर्जयः ।
रथमारुह्य तरसा निर्जगाम पितुर्गृहात् ॥ १८ ॥
रणदुन्दुभिनिर्घोषं शङ्खनादं महाबलम् ।
कारयित्वा प्रयाणं स चकार मदगर्वितः ॥ १९ ॥
निर्ययौ नयसंयुक्तः सेवकानिति संवदन् ।
हत्वा शक्रं ग्रहीष्यामि सुरराज्यमकण्टकम् ॥ २० ॥
इत्युक्त्वा निर्जगामाशु स्वसैन्यपरिवारितः ।
महता सैन्यनादेन भीषयन्नमरावतीम् ॥ २१ ॥
तमागच्छन्तमाज्ञाय तुराषाडपि सत्वरः ।
सेनोद्योगं भयत्रस्तः कारयामास भारत ॥ २२ ॥
सर्वानाहूय तरसा लोकपालानरिन्दमः ।
युद्धार्थं प्रेरयन्सर्वान्व्यरोचत महाद्युतिः ॥ २३ ॥
गृध्रन्व्यूहं ततः कृत्वा संस्थितः पाकशासनः ।
तत्राजगाम वेगात्तु वृत्रः परबलार्दनः ॥ २४ ॥
देवदानवयोस्तावत्संग्रामस्तुमुलोऽभवत् ।
वृत्रवासवयोः संख्ये मनसा विजयैषिणोः ॥ २५ ॥
एवं परस्परं युद्धे सन्दीप्ते भयदे भृशम् ।
आकूतं देवताः प्रापुर्दैत्याश्च परमां मुदम् ॥ २६ ॥
तोमरैर्भिन्दिपालैश्च खड्गैः परशुपट्टिशैः ।
जघ्नुः परस्परं देवदैत्या स्वस्ववरायुधैः ॥ २७ ॥
एवं युद्धे वर्तमाने दारुणे लोमहर्षणे ।
शक्रं जग्राह सहसा वृत्रः क्रोधसमन्वितः ॥ २८ ॥
अपावृत्य मुखे क्षिप्त्वा स्थितो वृत्रः शतक्रतुम् ।
मुदितोऽभून्महाराज पूर्ववैरमनुस्मरन् ॥ २९ ॥
शक्रे ग्रस्तेऽथ वृत्रेण संभ्रान्ता निर्जरास्तदा ।
चुक्रुशः परमार्तास्ते हा शक्रेति मुहुर्मुहुः ॥ ३० ॥
अपावृतं मुखे शक्रं ज्ञात्वा सर्वे दिवौकसः ।
बृहस्पतिं प्रणम्योचुर्दीना व्यथितचेतसः ॥ ३१ ॥
किं कर्तव्यं द्विजश्रेष्ठ त्वमस्माकं गुरुः परः ।
शक्रो ग्रस्तस्तु वृत्रेण रक्षितो देवतान्तरैः ॥ ३२ ॥
विना शक्रेण किं कुर्मः सर्वे हीनपराक्रमाः ।
अभिचारं कुरु विभो सत्वरः शक्रमुक्तये ॥ ३३ ॥
बृहस्पतिरुवाच
किं कर्तव्यं सुराः क्षिप्तो मुखमध्येऽस्ति वासवः ।
वृत्रेणोत्सादितो जीवन्नस्ति कोष्ठान्तरे रिपोः ॥ ३४ ॥
व्यास उवाच
देवाश्चिन्तातुराः सर्वे तुरासाहं तथाकृतम् ।
दृष्ट्वा विमृश्य तरसा चक्रुर्यत्‍नं विमुक्तये ॥ ३५ ॥
असृजन्त महासत्त्वां जृम्भिकां रिपुनाशिनीम् ।
ततो विजृम्भमाणः स व्यावृतास्यो बभूव ह ॥ ३६ ॥
विजृम्भमाणस्य ततो वृत्रस्यास्यादवापतत् ।
स्वान्यङ्गान्यपि संक्षिप्य निष्क्रान्तो बलसूदनः ॥ ३७ ॥
ततः प्रभृति लोकेषु जृम्भिका प्राणिसंस्थिता ।
जहृषुश्च सुराः सर्वे शक्रं दृष्ट्वा विनिर्गतम् ॥ ३८ ॥
ततः प्रववृते युद्धं तयोर्लोकभयप्रदम् ।
वर्षाणामयुतं यावद्दारुणं लोमहर्षणम् ॥ ३९ ॥
एकतश्च सुराः सर्वे युद्धाय समुपस्थिताः ।
एकतो बलवांस्त्वाष्ट्रः संग्रामे समवर्तत ॥ ४० ॥
यदा व्यवर्धत रणे वृत्रो वरमदावृतः ।
पराजितस्तदा शक्रस्तेजसा तस्य धर्षितः ॥ ४१ ॥
विव्यथे मघवा युद्धे ततः प्राप्य पराजयम् ।
विषादमगमन्देवा दृष्ट्वा शक्रं पराजितम् ॥ ४२ ॥
जग्मुस्त्यक्त्वा रणं सर्वे देवा इन्द्रपुरोगमाः ।
गृहीतं देवसदनं वृत्रेणागत्य रंहसा ॥ ४३ ॥
देवोद्यानानिसर्वाणि भुङ्क्तेऽसौ दानवो बलात् ।
ऐरावतोऽपि दैत्येन गृहीतोऽसौ गजोत्तमः ॥ ४४ ॥
विमानानि च सर्वाणि गृहीतानि विशाम्पते ।
उच्चैःश्रवा हयवरो जातस्तस्य वशे तदा ॥ ४५ ॥
कामधेनुः पारिजातो गणश्चाप्सरसां तथा ।
गृहीतं रत्‍नमात्रं तु तेन त्वष्ट्टसुतेन ह ॥ ४६ ॥
स्थानभ्रष्टाः सुराः सर्वे गिरिदुर्गेषु संस्थिताः ।
दुःखमापुः परिभ्रष्टा यज्ञभागात्सुरालयात् ॥ ४७ ॥
वृत्रः सुरपदं प्राप्य बभूव मदगर्वितः ।
त्वष्टातीव सुखं प्राप्य मुमोद सुतसंयुतः ॥ ४८ ॥
अमन्त्रयन्हितं देवा मुनिभिः सह भारत ।
किं कर्तव्यमिति प्राप्ते विचिन्त्य भयमोहिताः ॥ ४९ ॥
जग्मुः कैलासमचलं सुराः शक्रसमन्विताः ।
महादेवं प्रणम्योचुः प्रह्वाः प्राञ्जलयो भृशम् ॥ ५० ॥
देवदेव महादेव कृपासिन्धो महेश्वर ।
रक्षास्मान्भयभीतांस्तु वृत्रेणातिपराजितान् ॥ ५१ ॥
गृहीतं देवसदनं तेन देव बलीयसा ।
किं कर्तव्यमतः शम्भो ब्रूहि सत्यं शिवाद्य नः ॥ ५२ ॥
किं कुर्मः क्व च गच्छामः स्थानभ्रष्टा महेश्वर ।
दुःखस्य नाधिगच्छामो विनाशोपायमीश्वर ॥ ५३ ॥
साहाय्यं कुरु भूतेश व्यथिताः स्म कृपानिधे ।
वृत्रं जहि मदोत्सिक्तं वरदानबलाद्विभो ॥ ५४ ॥
शिव उवाच
ब्रह्माणं पुरतः कृत्वा वयं सर्वे हरेः क्षयम् ।
गत्वा समेत्य तं विष्णुं चिन्तयामो वधोद्यमम् ॥ ५५ ॥
स शक्तश्च छलज्ञश्च बलवान्बुद्धिमत्तरः ।
शरण्यश्च दयाब्धिश्च वासुदेवो जनार्दनः ॥ ५६ ॥
विना तं देवदेवेशं नार्थसिद्धिर्भविष्यति ।
तस्मात्तत्र च गन्तव्यं सर्वकार्यार्थसिद्धये ॥ ५७ ॥
व्यास उवाच
इति सञ्चिन्त्य ते सर्वे ब्रह्मा शक्रः सशङ्करः ।
जग्मुर्विष्णोः क्षयं देवाः शरण्यं भक्तवत्सलम् ॥ ५८ ॥
गत्वा विष्णुपदं देवास्तुष्टुवुः परमेश्वरम् ।
हरिं पुरुषसूक्तेन वेदोक्तेन जगद्‌गुरुम् ॥ ५९ ॥
प्रत्यक्षोऽभूज्जगन्नाथस्तेषां स कमलापतिः ।
सम्मान्य च सुरान्सर्वानित्युवाच पुरःस्थितः ॥ ६० ॥
किमागताः स्म लोकेशा हरब्रह्मसमन्विताः ।
कारणं कथयध्वं वः सर्वेषां सुरसत्तमाः ॥ ६१ ॥
व्यास उवाच
इति श्रुत्वा हरेर्वाक्यं नोचुर्देवा रमापतिम् ।
चिन्ताविष्टाः स्थिताः प्रायः सर्वेप्राञ्जलयस्तथा ॥ ६२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्या संहितायां षष्ठस्कन्धे ब्रह्मनेतृत्वे सेन्द्रैः सुरैर्विष्णोः शरणगमनवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥