देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २०

← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः १९ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २०
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः २१ →

ब्रह्मयज्ञादिकीर्तनम्

श्रीनारायण उवाच
त्रिराचम्य द्विजः पूर्वं द्विर्मार्जनमथाचरेत् ।
उपस्पृशेत्सव्यपाणिं पादौ च प्रोक्षयेत्ततः ॥ १ ॥
शिरसि चक्षुषि तथा नासायां श्रोत्रदेशके ।
हृदये च तथा मौलौ प्रोक्षणं सम्यगाचरेत् ॥ २ ॥
देशकालौ समुच्चार्य ब्रह्मयज्ञमथाचरेत् ।
द्वौ दर्भौ दक्षिणे हस्ते वामे त्रीनासने सकृत् ॥ ३ ॥
उपवीते शिखायां च पादमूले सकृत्सकृत् ।
विमुक्तये सर्वपापक्षयार्थं चैवमेव हि ॥ ४ ॥
सूत्रोक्तदेवताप्रीत्यै ब्रह्मयज्ञं करोम्यहम् ।
गायत्रीं त्रिर्जपेत्पूर्वं चाग्निमीळे ततः परम् ॥ ५ ॥
यदङ्‌गेति ततः प्रोच्य अग्निर्वै इति कीर्तयेत् ।
अथ महाव्रतं चैव पन्था एतच्च कीर्तयेत् ॥ ६ ॥
अथातः संहितायाश्च विदा मघवदित्यपि ।
महाव्रतस्येति तथा इषे त्वोर्जे इतीव हि ॥ ७ ॥
अग्न आयाहि चेत्येवं शन्तो देवीरितीति च ।
अथ तस्य समाम्नायो वृद्धिरादैजितीव हि ॥ ८ ॥
अथ शिक्षां प्रवक्ष्यामि पञ्चसंवत्सरेति च ।
मयरसतजभनेत्येव गौर्ग्मा इत्येव कीर्तयेत् ॥ ९ ॥
अथातो धर्मजिज्ञासा अथातो ब्रह्म इत्यपि ।
तच्छंयोरिति च प्रोच्य ब्रह्मणे नम इत्यपि ॥ १० ॥
तर्पणं चैव देवानां ततः कुर्यात्प्रदक्षिणम् ।
प्रजापतिश्च ब्रह्मा च वेदा देवास्तथर्षयः ॥ ११ ॥
सर्वाणि चैव छन्दांसि तथोङ्‌कारस्तथैव च ।
वषट्कारो व्याहृतयः सावित्री च ततः परम् ॥ १२ ॥
गायत्री चैव यज्ञाश्च द्यावापृथिवी इत्यपि ।
अन्तरिक्षं त्वहोरात्राणि च सांख्या अतः परम् ॥ १३ ॥
सिद्धाः समुद्रा नद्यश्च गिरयश्च ततः परम् ।
क्षेत्रौषधिवनस्पत्यो गन्धर्वाप्सरसस्तथा ॥ १४ ॥
नागा वयांसि गावश्च साध्या विप्रास्तथैव च ।
यक्षा रक्षांसि भूतानीत्येवमन्तानि कीर्तयेत् ॥ १५ ॥
अथो निवीती भूत्वा च ऋषीन्सन्तर्पयेदपि ।
शतर्चिनो माध्यमाश्च गृत्समदस्तथैव च ॥ १६ ॥
विश्वामित्रो वामदेवोऽत्रिर्भरद्वाज एव च ।
वसिष्ठश्च प्रगाथश्च पावमान्यस्ततः परम् ॥ १७ ॥
क्षुद्रसूक्ता महासूक्ताः सनकश्च सनन्दनः ।
सनातनस्तथैवात्र सनत्कुमार एव च ॥ १८ ॥
कपिलासुरिनामानौ वोहलिः पञ्चशीर्षकः ।
प्राचीनावीतिना तच्च कर्तव्यमथ तर्पणम् ॥ १९ ॥
सुमन्तुर्जैमिनिर्वैशम्पायनः पैलसूत्रयुक् ।
भाष्यभारतपूर्वं च महाभारत इत्यपि ॥ २० ॥
धर्माचार्या इमे सर्वे तृप्यन्त्विति च कीर्तयेत् ।
जानन्ति बाहविगार्ग्यगौतमाश्चैव शाकलः ॥ २१ ॥
बाभ्रव्यमाण्डव्ययुतोमाण्डूकेयस्ततः परम् ।
गार्गी वाचक्नवी चैव वडवा प्रातिथेयिका ॥ २२ ॥
सुलभायुक्तमैत्रेयी कहोलश्च ततः परम् ।
कौषीतकं महाकौषीतकं वै तर्पयेत्ततः ॥ २३ ॥
भारद्वाजं च पैङ्‌ग्यं च महापैङ्‌ग्यं सुयज्ञकम् ।
सांख्यायनमैतरेयं महैतरेयमेव च ॥ २४ ॥
बाष्कलं शाकलं चैव सुजातवक्त्रमेव च ।
औदवाहिं च सौजामिं शौनकं चाश्वलायनम् ॥ २५ ॥
ये चान्ये सर्व आचार्यास्ते सर्वे तृप्तिमाप्नुयुः ।
ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः ॥ २६ ॥
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।
एवं ते ब्रह्मयज्ञस्य विधिरुक्तो महामुने ॥ २७ ॥
यश्चायं कुरुते ब्रह्मयज्ञस्य विधिमुत्तमम् ।
सर्ववेदाङ्‌गपाठस्य फलमाप्नोति साधकः ॥ २८ ॥
वैश्वदेवं ततः कुर्यान्नित्यश्राद्धं तथैव च ।
अतिथिभ्योऽन्नदानं च नित्यमेव समाचरेत् ॥ २९ ॥
गोग्रासं च ततो दत्त्वा भुञ्जीत ब्राह्मणैः सह ।
अह्नस्तु पञ्चमे भागे प्रकुर्यादेतदुत्तमम् ॥ ३० ॥
इतिहासपुराणाद्यैः षष्ठसप्तमकौ नयेत् ।
अष्टमे लोकयात्रा तु बहिः सन्ध्यां ततः पुनः ॥ ३१ ॥
अथ सायन्तनीं सन्ध्यां प्रवक्ष्यामि महामुने ।
यदनुष्ठानमात्रेण महामाया प्रसीदति ॥ ३२ ॥
आचम्य प्राणानायम्य साधकः स्थिरमानसः ।
बद्धपद्मासनो योगी सायंकाले स्थिरो भवेत् ॥ ३३ ॥
श्रुतिस्मृत्यादिकर्मादौ सगर्भः प्राणसंयमः ।
अगर्भो ध्यानमात्रं तु स चामन्त्रः प्रकीर्तितः ॥ ३४ ॥
भूतशुद्ध्यादिकं कृत्वा नान्यथा कर्म कीर्तितम् ।
सलक्षो देवतां ध्यात्वा पूरकुम्भकरेचकैः ॥ ३५ ॥
ध्यानं प्रकुर्यात्सन्ध्यायां सायंकाले विचक्षणः ।
वृद्धां सरस्वतीं देवीं कृष्णाङ्‌गीं कृष्णवाससम् ॥ ३६ ॥
शङ्‌खचक्रगदापद्महस्तां गरुडवाहनाम् ।
नानारत्‍नलसद्‍भूषां क्वणन्मञ्जीरमेखलाम् ॥ ३७ ॥
अनर्घ्यरत्‍नमुकुटां तारहारावलीयुताम् ।
ताटङ्‌कबद्धमाणिक्यकान्तिशोभिकपोलकाम् ॥ ३८ ॥
पीताम्बरधरां देवीं सच्चिदानन्दरूपिणीम् ।
सामवेदेन सहितां संयुतां सत्त्ववर्त्मना ॥ ३९ ॥
व्यवस्थितां च स्वर्लोके आदित्यपय्हगामिनीम् ।
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ॥ ४० ॥
एवं ध्यात्वा च तां देवीं सन्ध्यासङ्‌कल्पमाचरेत् ।
आपो हि ष्ठेति मन्त्रेण अग्निश्चेति तथैव च ॥ ४१ ॥
विदध्यादाचमनकं शेषं पूर्ववदीरितम् ।
गायत्रीमन्त्रमुक्च्चार्य श्रीनारायणप्रीतये ॥ ४२ ॥
अर्घ्यं दद्याच्च सूर्याय साधकः शुद्धमानसः ।
उभौ पादौ समौ कृत्वा हस्ते धूत्वा जलाञ्जलिम् ॥ ४३ ॥
देवं ध्यात्वा मण्डलस्थं क्षिपेदर्घ्यं ततः क्रमात् ।
अर्घ्यं दद्यात्तु यो नीरे मूढात्मा ज्ञानवर्जितः ॥ ४४ ॥
उल्लङ्घ्य स्मृतिमन्त्रांश्च प्रायश्चित्ती भवेद्‌द्विजः ।
ततः सूर्यमुपस्थायाप्यसावादित्यमन्त्रतः ॥ ४५ ॥
गायत्र्याश्च जपं कुर्यादुपविश्य ततो बृसीम् ।
सहस्रं वा तदर्धं वा श्रीदेवीध्यानपूर्वकम् ॥ ४६ ॥
यथा प्रातः पुनस्तद्वदुपस्थानादिकं चरेत् ।
सायं सन्ध्यातर्पणे च क्रमेण परिकीर्तयेत् ॥ ४७ ॥
वसिष्ठो ऋषिरेवात्र सरस्वत्याः प्रकीर्तितः ।
देवता विष्णुरूपा सा छन्दश्चैव सरस्वती ॥ ४८ ॥
सायंकालीनसन्ध्यायास्तर्पणे विनियोगकः ।
स्वरित्युक्त्वा च पुरुषं सामवेदं तथैव च ॥ ४९ ॥
मण्डलं चेति सम्प्रोच्य हिरण्यगर्भकं तथा ।
तथैव परमात्मानं ततोऽपि च सरस्वतीम् ॥ ५० ॥
वेदमातरमेवात्र सङ्‌कृतिं तद्वदेव च ।
सन्ध्यां वृद्धां तथा विष्णुरूपिणीमुषसीं तथा ॥ ५१ ॥
निर्मृजीं च तथा सर्वसिद्धीनां कारिणीं तथा ।
सर्वमन्त्राधिपतिकां भूर्भुवः स्वश्च पूरुषम् ॥ ५२ ॥
इत्येवं तर्पणं कार्यं सन्ध्यायाः श्रुतिसम्मतम् ।
सायं सन्ध्याविधानं च कथितं पापनाशनम् ॥ ५३ ॥
सर्वदुःखहरं व्याधिनाशकं मोक्षदं तथा ।
सदाचारेषु सन्ध्यायाः प्राधान्यं मुनिपुङ्‌गव ।
सन्ध्याचरणतो देवी भक्ताभीष्टं प्रयच्छति ॥ ५४ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे ब्रह्मयज्ञादिकीर्तनं नाम विंशोऽध्यायः ॥ २० ॥