देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १४

← देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १३ देवीभागवतपुराणम्/स्कन्धः १२/अध्यायः १४
वेदव्यासः‎
देवीभागवतपुराणम् →




श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनम्

सूत उवाच
 अर्धश्लोकात्मकं यत्तु देवीवक्त्राब्जनिर्गतम् ।
 श्रीमद्‍भागवतं नाम वेदसिद्धान्तबोधकम् ॥ १ ॥
 उपदिष्टं विष्णुवे यद्वटपत्रनिवासिने ।
 शतकोटिप्रविस्तीर्णं तत्कृतं ब्रह्मणा पुरा ॥ २ ॥
 तत्सारमेकतः कृत्वा व्यासेन शुकहेतवे ।
 अष्टादशसहस्रं तु द्वादशस्कन्धसंयुतम् ॥ ३ ॥
 देवीभागवतं नाम पुराणं ग्रथितं पुरा ।
 अद्यापि देवलोके तद्‌बहुविस्तीर्णमस्ति हि ॥ ४ ॥
 नानेन सदृशं पुण्यं पवित्रं पापनाशनम् ।
 पदे पदेऽश्वमेधस्य फलमाप्नोति मानवः ॥ ५ ॥
 पौराणिकं पूजयित्वा वस्त्राद्याभरणादिभिः ।
 व्यासबुद्ध्या तन्मुखात्तु श्रुत्वैतत्समुपोषितः ॥ ६ ॥
 लिखित्वा निजहस्तेन लेखकेनाथवा मुने ।
 प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ॥ ७ ॥
 दद्यात्पौराणिकायाथ दक्षिणां च पयस्विनीम् ।
 सालङ्‌कृतां सवत्सां च कपिलां हेममालिनीम् ॥ ८ ॥
 भोजयेद्ब्राह्मणानन्तेऽप्यध्यायपरिसम्मितान् ।
 सुवासिनीस्तावतीश्च कुमारीर्बटुकैः सह ॥ ९ ॥
 देवीबुद्ध्या पूजयेत्तान्वसनाभरणादिभिः ।
 पायसान्नवरेणापि गन्धस्रक्कुसुमादिभिः ॥ १० ॥
 पुराणदानेनैतेन भूदानस्य फलं लभेत् ।
 इहलोके सुखी भूत्वाप्यन्ते देवीपुरं व्रजेत् ॥ ११ ॥
 नित्यं यः शृणुयाद्‍भक्त्या देवीभागवतं परम् ।
 न तस्य दुर्लभं किञ्चित्कदाचित्क्वचिदस्ति हि ॥ १२ ॥
 अपुत्रो लभते पुत्रान्धनार्थी धनमाप्नुयात् ।
 विद्यार्थी प्राप्नुयाद्विद्यां कीर्तिमण्डितभूतलः ॥ १३ ॥
 वन्ध्या वा काकवन्ध्या वा मृतवन्ध्या च याङ्‌गना ।
 श्रवणादस्य तद्दोषान्निवर्तेत न संशयः ॥ १४ ॥
 यद्‌गेहे पुस्तकं चैतत्पूजितं यदि तिष्ठति ।
 तद्‌गेहं न त्यजेन्नित्यं रमा चैव सरस्वती ॥ १५ ॥
 नेक्षन्ते तत्र वेतालडाकिनीराक्षसादयः ।
 ज्वरितं तु नरं स्पृष्ट्वा पठेदेतत्समाहितः ॥ १६ ॥
 मण्डलान्नाशमाप्नोति ज्वरो दाहसमन्वितः ।
 शतावृत्त्यास्य पठनात्क्षयरोगो विनश्यति ॥ १७ ॥
 प्रतिसन्ध्यं पठेद्यस्तु सन्ध्यां कृत्वा समाहितः ।
 एकैकमस्य चाध्यायं स नरो ज्ञानवान्भवेत् ॥ १८ ॥
 शकुनांश्चैव वीक्षेत कार्याकार्येषु चैव हि ।
 तत्प्रकारः पुरस्तात्तु कथितोऽस्ति मया मुने ॥ १९ ॥
 नवरात्रे पठेन्नित्यं शारदीयेऽतिभक्तितः ।
 तस्याम्बिका तु सन्तुष्टा ददातीच्छाधिकं फलम् ॥ २० ॥
 वैष्णवैश्चैव शैवैश्च रमोमा प्रीयते सदा ।
 सौरैश्च गाणपत्यैश्च स्वेष्टशक्तेश्च तुष्टये ॥ २१ ॥
 पठितव्यं प्रयत्‍नेन नवरात्रचतुष्टये ।
 वैदिकैर्निजगायत्रीप्रीतये नित्यशो मुने ॥ २२ ॥
 पठितव्यं प्रयत्‍नेन विरोधो नात्र कस्यचित् ।
 उपासना तु सर्वेषां शक्तियुक्तास्ति सर्वदा ॥ २३ ॥
 तच्छक्तेरेव तोषार्थं पठितव्यं सदा द्विजैः ।
 स्त्रीशूद्रो न पठेदेतत्कदापि च विमोहितः ॥ २४ ॥
 शृणुयाद्‌द्विजवक्त्रात्तु नित्यमेवेति च स्थितिः ।
 किं पुनर्बहुनोक्तेन सारं वक्ष्यामि तत्त्वतः ॥ २५ ॥
 वेदसारमिदं पुण्यं पुराणं द्विजसत्तमाः ।
 वेदपाठसमं पाठे श्रवणे च तथैव हि ॥ २६ ॥
 सच्चिदानन्दरूपां तां गायत्रीप्रतिपादिताम् ।
 नमामि ह्रींमयीं देवीं धियो यो नः प्रचोदयात् ॥ २७ ॥
 इति सूतवचः श्रुत्वा नैमिषीयास्तपोधनाः ।
 पूजयामासुरत्युच्चैः सूतं पौराणिकोत्तमम् ॥ २८ ॥
 प्रसन्नहृदयाः सर्वे देवीपादाम्बुजार्चकाः ।
 निर्वृतिं परमां प्राप्ताः पुराणस्य प्रभावतः ॥ २९ ॥
 नमश्चक्रुः पुनः सूतं क्षमाप्य च मुहुर्मुहुः ।
 संसारवारिधेस्तात प्लवोऽस्माकं त्वमेव हि ॥ ३० ॥
 इति स मुनिवराणामग्रतः श्रावयित्वा
     सकलनिगमगुह्यं दौर्गमेतत्पुराणम् ।
 नतमथ मुनिसङ्‌घं वर्धयित्वाऽऽशिषाम्बा-
     चरणकमलभृङ्‌गो निर्जगामाथ सूतः ॥ ३१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां द्वादशस्कन्धे
 श्रीमद्देवीभागवतमहापुराण-श्रवणफलवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
 अध्याय चवदावा समाप्त
 ॥ द्वादशः स्कन्धः समाप्तः ॥
 ॥ श्रीमद्देवीभागवतमहापुराण संपूर्णम् ॥

वर्गःदेवीभागवतपुराणम्