नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

नातद उवाच ।।
श्रुतं तु गङ्गामाहात्म्यं वाञ्छितं पापनाशनम् ।
अधुना लक्षणं ब्रूहि भ्रातर्मे दानपात्रघयोः ।। १२-१ ।।

सनक उवाच ।।
सर्वेषामेव वर्णानां ब्रह्मणः परमो गुरुः ।।
तस्मै दानानि देयानि दत्तस्यानन्त्यमिच्छता ।। १२-२ ।।

ब्राह्मणः प्रतिगृह्णीयात्सर्वतो भयवर्जितः ।।
न कदापि क्षत्रविशो गृह्णीयातां प्रतिग्रहम् ।। १२-३ ।।

चण्डस्य पुत्रहीनस्य दम्भाचाररतस्य च ।।
स्वकर्मत्यागिनश्चापि दत्तं भवति निष्फलम् ।। १२-४ ।।

परदाररतस्यापि परद्रव्याभिलिषिणः ।।
नक्षत्रसूचकस्यापि दत्तं भवति निष्फलम् ।। १२-५ ।।

असूयाविष्टमनसः कृतन्घस्य च मायिनः ।।
अयाज्ययाजकस्यापि दत्तं भवति निष्फलम् ।। १२-६ ।।

नित्यं याच्ञापरस्यापि हिंसकस्य खलस्य च ।।
रसविक्रयिणश्वैव दत्तं भवति निष्फलम् ।। १२-७ ।। नामैका द

वेदविक्रयिणश्चापि स्मृतिविक्रयिणस्तथा ।।
धर्मविक्रयिणो विप्र दत्तं भवति निष्फलम् ।। १२-८ ।।

गानेन जीविका यस्य यस्य भार्या च पुश्चली ।।
परोपतापिनश्चापि दत्तं भवति निष्फलम् ।। १२-९ ।।

असिजीवी मषीजीवी देवलो ग्रामयाजकः ।।
धावको वा भवेत्तेषां दत्तं भवति निष्फलम् ।। १२-१० ।।

पाककर्तुः परस्यार्थे कवये गदहारिणे ।।
अभक्ष्य भक्षकस्यापि दत्तं भवति निष्फलम् ।। १२-११ ।।

शूद्रान्नभोजिनश्चैव शूद्राणां शवदाहिनः ।।
पौंश्वलान्नभुजश्चापि दत्तं भवति निष्फलम् ।। १२-१२ ।।

नामविक्रयिणो विष्णोः संध्याकर्म्मोर्ज्झितस्य च ।।
दुष्प्रतिग्रहदग्धस्य दत्तं भवति निष्फलम् ।। १२-१३ ।।

दिवाशयनशीलस्य तथा मैथुनकारिणः ।।
सध्याभोजिन एवापिदत्तं भवति निष्फलम् ।। १२-१४ ।।

महापातकयुक्तस्य त्यक्तस्य ज्ञातिबान्धवैः ।।
कुण्डस्य चापि गोलस्य दत्तं भवति निष्फलम् ।। १२-१५ ।।

परिवित्तेः शठस्यापि परिवत्तुः प्रमादिनः ।।
स्त्रीजितस्यातिदुष्टस्य दत्तं भवित निष्फलम् ।। १२-१६ ।।

मद्यमांसाशिनश्चापि स्त्रीविटस्यातिलोभिनः ।।
चौरस्य पिशुनस्यापि दत्तं भवति निष्फलम् ।। १२-१७ ।।

ये केचित्पापनिरता निन्दिताः सुजनैः सदा ।।
न तेभ्यः प्रतिगृह्णीयान्न च वद्याद्दिजोत्तम ।।
सत्कर्मनिरतायापि देयं यत्नेन नारद ।। १२-१८ ।।

यद्दानं श्रद्धया दत्तं तथा विष्णुसमर्पणम् ।।
याचितं वापि पात्रेण भवेत्तद्दानमुत्तमम् ।। १२-१९ ।।

परलोकं समुद्दश्य ह्यैहिकं वापि नारद ।।
यद्दानं दीयते पात्रे तत्काम्यं मध्यमं स्मृतम् ।। १२-२० ।।

दग्भेन चापि हिंसार्थं परस्याविधिनापि च ।।
क्रुद्धेनाश्रद्धयापात्रे तद्दानं मध्यमं स्मृतम् ।। १२-२१ ।।

अधमं बलितोषायमध्यमं स्वार्थसिद्धये ।।
उत्तमं हरिप्रीत्यर्थं प्राहुर्वेदविदां वराः ।। १२-२२ ।।

दानभोगविनाशाश्च रायः स्युर्गतयस्त्रिधा ।। १२-२३ ।।

यो ददाति च नोभुक्ते तद्धनं नाशकारणम् ।।
धनं धर्मफलं विप्र धर्मो माधवतुष्टिकृत् ।। १२-२४ ।।

तरवः किं न जीवन्ति तेऽपि लोके परार्थकाः ।।
यत्र मूलफलैर्वृक्षाः परकार्यं प्रकुर्वते ।। १२-२५ ।।

मनुष्या यदि विप्राग्थ्र न परार्थास्तदा मृताः ।।
परकार्यं न ये मर्त्याः कायेनापि धनेन वा ।। १२-२६ ।।

मनसा वचसा वापि ते ज्ञेयाः पापकृत्तमाः ।।
अत्रेतिहासं वक्ष्यामि श्रृणु नारद तत्त्वतः ।। १२-२७ ।।

यत्र दानादिकानां तु लक्षणं परिकीर्तितम् ।।
गङ्गामाहात्म्यसहितं सर्वपापप्रणाशनम् ।। १२-२८ ।।

भगीरथस्य धर्मस्य संवादं पुण्यकारणम् ।।
आसीद्भगीरथो राजा सगरान्वयसंभवः ।। १२-२९ ।।

शशास पृथिवीं मेतां सत्पद्वीपां ससागराम् ।।
सर्वधर्मरतो नित्यं सत्यसंधः प्रतापवान् ।। १२-३० ।।

कन्दर्पसद्दशो रुपे यायजृको विचक्षणः ।।
प्रालेयाद्रिसमो धैर्ये धर्मे धर्मसमो नृपः ।। १२-३१ ।।

सर्वलक्षणसंपन्नः सर्वशास्त्रार्थपारगः ।।
सर्वसंपत्समायुक्तः सर्वानन्दकरो मुने ।। १२-३२ ।।

आतिथ्यप्रयतो नित्यं वासुदेवार्चनेरतः ।।
पराक्रमी गुणनिधिर्मैत्रः कारुणिकः सधीः ।। १२-३३ ।।

एतादृशं तं राजानं ज्ञात्वा हृष्टो भगीरथम् ।।
धर्मराजो द्विजश्रेष्ठ कदाचिद्द्रष्टुमागतः ।। १२-३४ ।।

समागतं धर्मराजमर्हयामास भूपतिः ।।
शास्त्रदृष्टेन विधिना धर्मः प्री उवाच तम् ।। १२-३५ ।।

धर्मराज उवाच ।।
राजन्धर्मविदां श्रेष्टप्रसिद्धोऽसि जगत्र्रये ।।
धर्मराजोऽथ कीर्तिं ते श्रुत्वा त्वां द्रष्टुमागतः ।। १२-३६ ।।

सन्मार्गनिरतं सत्यं सर्वभूतहिते रतम् ।।
द्रष्टुमिच्छन्ति विबुधारतवोत्कुष्टगुणप्रियाः ।। १२-३७ ।।
कीर्तिर्नीतिश्च संपत्तिर्वर्तते यत्र भूपते ।।
वसन्ति तत्र नियतं गुणास्सन्तश्च देवताः ।। १२-३८ ।।

अहो राजन्महाभाग शोभनीचरितं तव ।।
सर्वभूतहितत्वादि मादृशामपि दुर्लभम् ।। १२-३९ ।।

इत्युक्तवन्तं तं धर्मं प्रणिपत्य भगीरथः ।।
प्रोवाच विनयाविष्टः संहृष्टः श्लक्ष्णया गिरा ।। १२-४० ।।

भगीरथ उवाच ।।
भगवन्सर्वधर्मज्ञ समदर्शित् सुरेश्वर ।।
कृपया परयाविष्टो यत्पृच्छामि वदस्व तत् ।। १२-४१ ।।

धर्मा कीदृग्विधाः प्रोक्ताः के लोका धर्मशालिनाम् ।।
कियत्यो यातनाः प्रोक्ताः केषां ताः परिकीर्तिताः ।। १२-४२ ।।

त्वया संमाननीया ये शासनीयाश्च ये यथा ।।
तत्सर्वं मे महाभाग विस्तराद्वक्तुमर्हसि ।। १२-४३ ।।

धर्मराज उवाच ।।
साधु साधु महाबुद्धे मतिस्ते विमलोर्जिता ।।
धर्माधर्मान्प्रवक्ष्यामितत्त्वतः श्रृणु भक्तितः ।। १२-४४ ।।

धर्मा बहुविधाः प्रोक्ताः पुण्यलोकप्रदायकाः ।।
तथैव यातनाः प्रोक्ता असंख्या घोरदर्शताः ।। १२-४५ ।।

विस्तराद्गदितुं नालमपि वर्षशतायुतैः ।।
तस्मातंसमासतो वक्ष्ये धर्माधर्मनिदर्शनम् ।। १२-४६ ।।

वृत्तिदानं द्विजानां वै महापुण्यं प्रकीर्ततम् ।।
तथैवाध्यात्मविदुषो दत्तं भवति चाक्षयम् ।। १२-४७ ।।

कुटुम्बिनं या शास्त्रज्ञं श्रोत्रियं वा गुणान्वितम् ।।
यो दत्त्वा स्यापयेदृतिं तस्य पुण्यफलं श्रृणु ।। १२-४८ ।।

मातृताः पितृतश्चैव द्विजः कोटिकुलन्वितः ।।
निर्विश्य विष्णुभवनं कल्पं तत्रैव मोदते ।। १२-४९ ।।

गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिविन्दवः ।।
न गण्यन्ते विधात्रापि ब्रहह्मवृत्तिफलानि वै ।। १२-५० ।।

समस्तदेवतारुपो ब्राह्मणः परिकीर्तितः ।।
जीवनं ददतस्तस्य कः पुण्यं गदितुं क्षमः ।। १२-५१ ।।

यो विप्रहितकृन्नित्यं स सर्वान्कृतवान्मखान् ।।
स स्नातः सर्वतीर्थेषु तप्तं तेनाखिलं तपः ।। १२-५२ ।।

यो ददस्वेति विप्राणां जीवनं प्रेरयेत्परम् ।।
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ।। १२-५३ ।।

तडागं कारयेद्यस्तु स्वयमेवापरेण वा ।।
वक्तुं तत्पुण्यसंख्यानं नालं वर्षशतायुषा ।। १२-५४ ।।

एकश्चेदध्वगो राजंस्तडागस्य जलं पिबेत् ।।
कत्कर्तुः सर्वपापानि नश्यन्त्येव न संशयः ।। १२-५५ ।।

एकाहमपि यत्कुर्याद्भूमिस्थमुदकं नरः ।।
स मुक्तः सर्वपापेभ्यः शतवर्षं वसेद्दिवि ।। १२-५६ ।।

कर्तुं तडागं यो मर्त्यः साह्यकः शक्तितो भवेत् ।।
सोऽपि तत्फलमाप्नोति तुष्टः प्रेरक एव च ।। १२-५७ ।।

मृदं सिद्धार्थमात्रां वा तडागाद्यो वहिः क्षिपेत् ।।
तिष्टत्यब्दशतं स्वर्गे विमुक्तः पापकोटिभिः ।। १२-५८ ।।

देवता यस्य तुष्यन्ति गुरवो वा नृपोत्तम ।।
तडागपुण्यभाक्स स्यादित्येषा शाश्वती श्रुतिः ।। १२-५९ ।।

इतिहासं प्रवक्ष्यामि तवात्र नृपसत्तम ।।
यं श्रृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १२-६० ।।

गौडदेशेऽतिविख्यातो राजासीद्वीरभद्रकः ।।
महाप्रतापी विद्यावान्सदा विप्रप्रपूजकः ।। १२-६१ ।।

वेदशास्त्रकुलाचारयुक्तो मित्रक्विर्धनः ।।
तस्य राज्ञी महाभागा नान्मा चम्पकमञ्जरी ।। १२-६२ ।।

तस्य राज्ञो महामात्याः कृत्माकृस्यविचारणाः ।।
धर्माणां धर्मशास्त्रेस्तु सदा कुर्वन्ति निश्चयम् ।। १२-६३ ।।

प्रायश्चित्तं चिकित्त्सां च ज्योतिषे धर्मनिर्णयम् ।।
विनाशास्त्रेण यो ब्रूयात्तमाहुर्ब्रह्यघातकम् ।। १२-६४ ।।

इति निश्चित्य मनसा मन्वादीरितधर्मकान् ।।
आचार्येभ्यः सदा भूपः श्रृणोति विधिपूर्वकम् ।। १२-६५ ।।

न कोऽप्यन्यायवर्ती तस्य राज्येऽवरोऽपि च ।।
धर्मेण पाल्यमानस्य तस्य देशस्य भूपतेः ।। १२-६६ ।।

जातं समत्वं स्वर्गस्य सौराज्यस्य शुभावहम् ।।
स चैकदा तु नृपतिर्मृगयायां महावने ।। १२-६७ ।।

मन्त्र्यादिभिः परिवृतो बभ्राम मध्यभास्करम् ।।
दैवादाखेटशून्यस्य ह्यतिश्रान्तस्य तत्र वै ।। १२-६८ ।।

नृपरीतस्य संजातं सरसो दर्शनं नृप ।।
ततः शुष्कां तु सरसीं दृष्ट्वा तत्र व्यचिन्तयत् ।। १२-६९ ।।

किमयं सरसीश्रृङ्गेभुवः केन विनिर्मिता ।।
कथं जलं भवेदत्र येन जीवेदयं नृपः ।। १२-७० ।।

ततो बुद्धिः समभवत्खाते तस्या नृपोत्तम ।।
हस्तमात्रं ततो गर्त्तं खात्वा तोयमवाप्तवान् ।। १२-७१ ।।

तेन तोयेन पीतेन राज्ञस्तृत्पिरजायत ।।
मन्त्रिणश्चापि भूमिश बुद्धिसागरसंज्ञिनः ।। १२-७२ ।।

स बुद्धिसागरो भूपं प्राह धर्मार्थकोविदः ।।
राजन्नियं पुष्करिणी वर्षाजलवती पुरा ।। १२-७३ ।।

अद्यैनां बद्धवप्रां च कर्त्तुं जाता मतिर्मम ।।
तद्भवान्मोदतां देव दत्तादाज्ञां च मेऽनघ ।। १२-७४ ।।

इति श्रुत्वा वचस्तस्य मन्त्रिणो नृपसत्तमः ।।
मुमुदेऽतितरां भूपः स्वयं कर्तुं समुद्यतः ।। १२-७५ ।।

तमेव मन्त्रिणां तत्र युयोज शुभकर्मणि ।।
ततो राजाज्ञया सोऽपि बुद्धिसागरको मुदा ।। १२-७६ ।।

सरसीं सागरं कर्त्तुमुद्यतः पुण्यकृत्तमः ।।
धनुषां चैव पञ्चाशत्सर्वतो विस्तृतायताम् ।। १२-७७ ।।

सरसीं बद्धसु शिलां चकारागाधशम्बराम् ।।
तां विनिर्माय सरसीं राज्ञे सर्वं न्यवेदयत् ।। १२-७८ ।।

तस्यां ततः प्रभृति वै सर्वेऽपि वनचारिणः ।।
पान्थाः पिपासिता भूप लभन्ते स्म जलं शुभम् ।। १२-७९ ।।

कदाचित्स्वायुषश्चान्ते स मन्त्री बुद्धिसागरः ।।
प्रमृतो गतवाँल्लोकं लोकशास्तुर्मम प्रभो ।। १२-८० ।।

तदर्थं तु मया पृष्टो धर्मो धर्मलिपिंकरः ।।
चित्रगुत्पस्तु तत्कर्म मह्यं सर्वं न्यवेदयत् ।। १२-८१ ।।

उपदेष्टा स्वयं चासौ धर्मकार्यस्य भूपतेः ।।
तस्माद्धर्मविमानं तु समारोढुमिहार्हति ।। १२-८२ ।।

इत्युक्ते चित्रगुप्तेन समाज्ञप्तो मया नृप ।।
विमानं धर्मसंज्ञं तु आरोढुं बुद्धिसागरः ।। १२-८३ ।।

अथ कालान्तरे राजन्सराजा वीरभद्रकः ।।
मृतो गतो मम स्थानं नमश्चक्रे मुदान्वितः ।। १२-८४ ।।

मया तु तत्र तस्यापि पृष्टं कर्माखिलं नृप ।।
कथितं चित्रगुत्पेन धर्मं सरसिसंभवम् ।। १२-८५ ।।

तदा सम्यङ्मया राजा बोधितोऽभूद्यथाश्रृणु ।।
अधित्यकायां भूपाल सैकतस्य गिरेः परा ।। १२-८६ ।।

लावकेनामुनाचञ्च्वा खातं द्व्यंङ्गुप्रलमबुनि ।।
ततः कालान्तरे तेन वाराहेण नृपोत्तम ।। १२-८७ ।।

खनितं हस्तमात्रं तु जलं तुण्डेन चात्मनः ।।
ततोऽन्यदाऽमुया काल्याहस्त युग्ममितः कृतः ।। १२-८८ ।।

खातो जले महाराज तोयं मासद्वयं स्थितम् ।।
पीतं क्षुद्रैर्वनचरैः सत्त्वैस्तृष्णासमाकुलैः ।। १२-८९ ।।

ततो वर्षत्रायान्ते तु गजतानेन सुव्रत ।।
हस्तत्रयमितः खातः कृतस्तत्राधिकं जलम् ।। १२-९० ।।

मासत्रये स्थितं तच्च पयो जीवैर्वनेचरैः ।।
भवांस्तत्र समायातो जलशोषादनन्तरम् ।। १२-९१ ।।

मासे तत्र तु संप्रात्पं हस्तं खात्वा जलं नृप ।।
ततस्तस्योपदेशेन मन्त्रिणो नृपते त्वया ।। १२-९२ ।।

पञ्चाशद्धनुरुत्खातं जातं तत्र महाजलम् ।।
पुनः शिलाभिः सुदृढं बद्धं जातं महत्सरः ।।
वृक्षाश्च रोपितास्तत्र सर्वलोकोपकारिणः ।। १२-९३ ।।

तेन स्वस्वेन पुण्येन पञ्चैते जगतीपते ।।
विमानं धर्म्यमारुढास्त्वमाण्येनं समारुह ।। १२-९४ ।।

इति वाक्यं समाकर्ण्य मम राजा स भूमिप ।।
आरुरोह विमानं तत्षष्ठो राजा समांशभाक् ।। १२-९५ ।।

इति ते सर्वमाख्यातं तडागजनितं फलम् ।।
श्रुत्वैतन्मुच्यते पापादाजन्ममरणान्तिकात् ।। १२-९६ ।।

यो नरः श्रद्धयो युक्तो व्याख्यातं श्रुणुयात्पठेत् ।।
सोऽप्याप्नोत्यखिलं पुण्यं सरोनिर्माणसंभवम् ।। १२-९७ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने द्वादशोऽध्यायः ।। १२ ।।