नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सूत उवाच ॥
तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् ॥
पुनः पप्रच्छ तं प्रीत्या सनंदनमुदारधीः ॥ ४६-१ ॥
नारद उवाच ॥
आध्यात्मिकादित्रिविधं तापं नानुभवेद्यथा ॥
प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥ ४६-२ ॥
सनंदन उवाच ॥
तदस्य त्रिविधं दुःखमिह जातस्य पंडित ॥
गर्भे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ॥ ४६-३ ॥
निरस्तातिशयाह्लादसुखभावैकलक्षणा ॥
भेषजं भगवत्प्राप्तिरैका चात्यंतिकी मता ॥ ४६-४ ॥
तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पंडितैर्नरैः ॥
तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥ ४६-५ ॥
आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते ॥
शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ॥ ४६-६ ॥
मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तमः ॥
तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ॥ ४६-७ ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् ॥
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ४६-८ ॥
द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः ॥
परमा त्वक्षरप्राप्तिर्ऋग्वेदादिमया परा ॥ ४६-९ ॥
यत्तदव्यक्तमजरमनीहमजमव्ययम् ॥
अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ॥ ४६-१० ॥
विभुं सर्वगतं नित्यं भूतयोनिमकारणम् ॥
व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यंति सूरयः ॥ ४६-११ ॥
तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः ॥
श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ ४६-१२ ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ॥
वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥ ४६-१३ ॥
एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः ॥
ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ ४६-१४ ॥
अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा ॥
पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ ४६-१५ ॥
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ॥
भगवन्भगवच्छब्दः सर्वकारणकारणे ॥ ४६-१६ ॥
ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः ॥
तेनागमपिता स्रष्टा गकारोऽयं तथा मुने ॥ ४६-१६ ॥
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ ४६-१७ ॥
वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि ॥
सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ ४६-१८ ॥
एवमेव महाशब्दो भगवानिति सत्तम ॥
परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ ४६-१९ ॥
तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः ॥
शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥ ४६-२० ॥
उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ ४६-२१ ॥
ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥
भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ ४६-२२ ॥
सर्वाणि तत्र भूतानि वसंति परमात्मनि ॥
भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥ ४६-२३ ॥
खांडिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा ॥
नामव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ॥ ४६-२४ ॥
भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् ॥
धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ ४६-२५ ॥
स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः ॥
अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनांतरालम् ॥ ४६-२६ ॥
समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः ॥
इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ ४६-२७ ॥
तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः ॥
परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥ ४६-२८ ॥
स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः ॥
सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ ४६-२९ ॥
स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् ॥
संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतोऽन्यदुक्तम् ॥ ४६-३० ।.
स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः ॥
तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ॥ ४६-३१ ॥
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् ॥
स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ ४६-३२ ॥
तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् ॥
न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥ ४६-३३ ॥
॥ नारद उवाच ॥
भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ॥
ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ॥ ४६-३४ ॥
सनंदन उवाच ॥
केशिध्वजो यथा प्राह खांडिक्याय महात्मने ॥
जनकाय पुरा योगं तथाहं कथयामि ते ॥ ४६-३५ ॥
नारद उवाच ॥
खांङिक्यः कोऽभवद्बह्यन्को वा केशिध्वजोऽभवत् ॥
कथं तयोश्च संवादो योगसंबन्धवानभूत् ॥ ४६-३६ ॥
सनंदन उवाच ॥
धर्मध्वजो वै जनक तस्य पुशेऽमितध्वजः ॥
कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ॥ ४६-३७ ॥
कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः ॥
पुत्रोऽमितव्वजस्यापि खांडिक्यजनकाभिधः ॥ ४६-३८ ॥
कर्ममार्गे हि खांडिक्यः स्वराज्यादवरोपितः ॥
पुरोधसा मंत्रिभिश्च समवेतोऽल्पसाधनः ॥ ४६-३८ ॥
राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् ॥
इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥ ४६-३९ ॥
ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् ॥
एकदा वर्तमानस्य यागे योगविदां वर ॥ ४६-४० ॥
तस्य धेनुं जघानोग्रः शार्दूलो विजने वने ॥
ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ॥ ४६-४१ ॥
प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् ॥
ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ॥ ४६-४२ ॥
कशेरुरपि तेनोक्तस्तथेति प्राह नारद ॥
शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ॥ ४६-४३ ॥
स गत्वा तमपृच्छञ्च सोऽप्याह नृपतिं मुने ॥
न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥ ४६-४४ ॥
वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया ॥
स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ॥ ४६-४५ ॥
प्राप्त एव मया यज्ञे यदि मां स हनिष्यति ॥
प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ॥ ४६-४६ ॥
ततश्चाविकलो योगो मुनिश्रेष्ट भविष्यति ॥
इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ॥ ४६-४७ ॥
वनं जगाम यत्रास्ते खांडिक्यः स महीपतिः ॥
तमायांतं समालोक्य खांजडिक्यो रिपुमात्मनः ॥ ४६-४८ ॥
प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः ॥
खांडिक्य उवाच ॥
कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥ ४६-४९ ॥
कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति ॥
मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम् ॥ ४६-५० ॥
येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः ॥
स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥ ४६-५१ ॥
आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः ॥
केशिध्वज उवाच ॥
खांडिक्य संशयं प्रष्टुं भवंतमहमागतः ॥ ४६-५२ ॥
न त्वां हंतुं विचार्यतैत्कोपं बाणं च मुंच वा ॥
ततः स मंत्रिभिः सार्द्धमेकांते सपुरोहितः ॥ ४६-५३ ॥
मंत्रयामास खांडिक्यः सर्वैरेव महामतिः ॥
तमूर्मंत्रिणो वध्यो रिपुरेष वशंगतः ॥ ४६-५४ ॥
हतेऽत्र पृथिवी सर्वा तव वश्या भविष्यति ॥
खांडिक्यश्चाह तान्सर्वानेवमेव न संशयः ॥ ४६-५५ ॥
हते तु पृथिवी सर्वा मम वश्या भविष्यति ॥
परलोकजयस्तस्य पृथिवी सकला मम ॥ ४६-५६ ॥
न हन्मि चेल्लोकजयो मम वयत्वस्सुंधरा ॥
परलोकजयोऽनंतः स्वल्पकालो महीजयः ॥ ४६-५७ ॥
तस्मान्नैनं हनिष्येऽहं यत्पृच्छति वदामि तत् ॥
ततस्तमभ्युपेत्याह खांडिक्यो जनको रिपुम् ॥ ४६-५८ ॥
प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् ॥
ततः प्राह यथावृत्तं होमधेनुवधं मुने ॥ ४६-५९ ॥
ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् ॥
स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥ ४६-६० ॥
प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते ॥
विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥ ४६-६१ ॥
यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् ॥
क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥ ४६-६२ ॥
कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः ॥
पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥ ४६-६३ ॥
तथैवार्थिजनोऽप्यर्थोजितोऽभिमतैर्मया ॥
यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ॥ ४६-६४ ॥
अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा ॥
इत्थं तु चिंतयन्नेव सम्मार स महीपतिः ॥ ४६-६५ ॥
खांडिक्याय न दत्तेति मया वैगुरुदक्षिणा ॥
स जगाम ततो भूयो रथमारुह्य पार्थिवः ॥ ४६-६६ ॥
स्वायंभुवः स्थितो यत्र खांडिक्योऽरण्यदुर्गमम् ॥
खांडिक्योऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ॥ ४६-६७ ॥
तस्थौ हंतुं कृतमतिस्ममाह स पुनर्नृपः ॥
अहं तु नापकाराय प्राप्तः खांडिक्य मा क्रुधः ॥ ४६-६८ ॥
गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् ॥
निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥ ४६-६९ ॥
सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् ॥
इत्युक्तो मंत्रयामास स भूयो मंत्रिभिः सह ॥ ४६-७० ॥
गुरोर्निष्कृतिकामोऽय किमयं प्रार्थ्यतां मया ॥
तमूचुर्मंत्रिणो राज्यमशेषं याच्यतामयम् ॥ ४६-७१ ॥
कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः ॥
प्राहस्य तानाह नृपः स खांडिक्यो महापतिः ॥ ४६-७२ ॥
स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् ॥
एतमेतद्भंवतोऽत्र स्वार्थ साधनमंत्रिणः ॥ ४६-७३ ॥
परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः ॥
इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम् ॥ ४६-७४ ॥
उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् ॥
बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत् ॥ ४६-७५ ॥
भवानध्यात्मविज्ञानपरमार्थविचक्षणः ॥
यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ॥ ४६-७६ ॥
तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय ॥
केशिध्वज उवाच ॥
न प्रार्थितं त्वया कस्मान्मम राज्यमकंटकम् ॥ ४६-७७ ॥
राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् ॥
खांडिक्य उवाच ॥
केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥ ४६-७८ ॥
राज्यमेतदशेषेण यन्न गृघ्रंति पंडिताः ॥
क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ ४६-७९ ॥
वधश्च धर्मयुद्धेन स्वराज्यपरिपंथिनाम् ॥
यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥ ४६-८० ॥
बंधायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता ॥
जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम ॥ ४६-८१ ॥
अन्येषां दोपजानेव धर्ममेवानुरुध्यते ॥
न याच्ञा क्षत्रबंधूनां धर्मायैतत्सतां मतम् ॥ ४६-८२ ॥
अतो न याचित राज्यमविद्यांतर्गतं तव ॥
राज्यं गृध्नंति विद्वांसो ममत्वाकृष्टचेतसः ॥ ४६-८३ ॥
अहंमानमह्य पानमदमत्ता न मादृशाः ॥
केशिध्वज उवाच ॥
अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥ ४६-८४ ॥
राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा ॥
तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ॥ ४६-८५ ॥
श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनंदन ॥
अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥ ४६-८६ ॥
अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् ॥
पंचभूतात्मके देहे देही मोहतमोवृत्तः ॥ ४६-८७ ॥
अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् ॥
आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥ ४६-८८ ॥
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥
कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥ ४६-८९ ॥
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥
इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥ ४६-९० ॥
करोति पंडितः स्वाम्यमनात्मनि कलेवरे ॥
सर्वदेहोपभोगाय कुरुते कर्म मानवः ॥ ४६-९१ ॥
देहं चान्यद्यदा पुंसस्सदा बंधाय तत्परम् ॥
मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ॥ ४६-९२ ॥
पार्थिवोऽयं तथा देहो मृदंभोलेपनस्थितिः ॥
पंचभोगात्मकैर्भोगैः पंचभोगात्मकं वपुः ॥ ४६-९३ ॥
आप्यायते यदि ततः पुंसो गर्वोऽत्र किंकृतः ॥
अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ॥ ४६-९४ ॥
मोहश्रमं प्रयातोऽसौ वासनारेणुगुंठितः ॥
प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥ ४६-९५ ॥
तदा संसारपांथस्य याति मोहश्रमः शमम् ॥
मोहश्रमे शमं याते स्वच्छांतःकरणः पुमान् ॥ ४६-९६ ॥
अनन्यातिशयाधारः परं निर्वाणमृच्छति ॥
निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥ ४६-९७ ॥
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः ॥
जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि ॥ ४६-९८ ॥
शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः ॥
तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥ ४६-९९ ॥
भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सोऽव्ययः ॥
तदेतत्कथितं बीजमविद्याया मया तव ॥ ४६-१०० ॥
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ ४६-१०१ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमोऽध्यायः ॥