नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनन्दन उवाच ।।
ततः स राजा सहितो मंत्रिभिर्द्विजसत्तम ।।
पुरः पुरोहितं कृत्वा सर्वाण्यंतः पुराणि च ।। ५९-१ ।।

शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ।।
महदासनमादाय सर्वरत्न--तम् ।। ५९-२ ।।

प्रददौ गुरुपुत्राय शुकाय परमोचितम् ।।
तत्रोपविष्टं तं कार्ष्णिशास्त्रदृष्टेन कर्मणा ।। ५९-३ ।।

पाद्यं निवेद्य प्रथमं सार्ध्यं गां च न्यद्दे---।।
स च तांमंत्रतः पूजां प्रतिगृह्य द्विजोत्तमः ।। ५९-४ ।।

पर्यपृच्छन्महातेजाराज्ञः कुशलमव्ययम् ।।
उदारसत्त्वाभिजनो राजापि गुरुसूनवे ।। ५९-५ ।।

आवेद्य कुशलं भूमौ निषसाद तदाज्ञया ।।
सोऽपि वैयासकिं भूयः पृष्ट्वा कुशलमव्ययम् ।।
किमागमनिमित्येव पर्यपृच्छद्विधानवित् ।। ५९-६ ।।

शुक उवाच ।।
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।।
विदेहराजोह्याद्योमे जनको नाम विश्रुतः ।। ५९-७ ।।

तत्र त्वं गच्छ तूर्णं वै स ते हृदयसंशयम् ।।
प्रवृत्तौ च निवृत्तौ च सर्वं छेत्स्यत्यसंशयम् ।। ५९-८ ।।

सोऽहं पितुर्नियोगात्त्वा मुपप्रष्टुमिहागतः ।।
तन्मे धर्मभृतां श्रेष्ट यथावद्वक्तुमर्हसि ।। ५९-९ ।।

किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।।
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ।। ५९-१० ।।

जनक उवाच ।।
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छुणु ।।
कृतोपनयनस्तात भवेद्वेदपरायणः ।। ५९-११ ।।

तपसा गुरुवृत्त्या च ब्रह्मचर्येण चान्वितः ।।
देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः ।। ५९-१२ ।।

वेदानधीत्य नियतो दक्षिणामपवर्त्य च ।।
अभ्यनुज्ञामनुप्राप्य समावर्तेत वै द्विजः ।। ५९-१३ ।।

समावृत्तस्तु गार्हस्थ्ये सदारो नियतो वसेत् ।।
अनसूयुर्यथान्यायमाहिताग्निरनादृते ।। ५९-१४ ।।

उत्पाद्य पुत्रपौत्रांश्च वन्याश्रमपदे वसेत् ।।
तानेवाग्नीन्यथान्यायं पूजयन्नतिथिप्रियः ।। ५९-१५ ।।

सर्वानग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।।
निर्द्वंद्वो वीतरागात्मा ब्रह्माश्रमपदे वसेत् ।। ५९-१६ ।।

शुक उवाच ।।
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शश्वते ।।
न विना गुरुसंवासाज्ज्ञानस्याधिगमः स्मृतः ।। ५९-१७ ।।

किमवश्यं तु वस्तव्यमाश्रमेषु न वा नृप ।।
एतद्भवंतं पृच्छामि तद्भवान्वक्तुमर्हति ।। ५९-१८ ।।

जनक उवाच ।।
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।.
न विना गुरुसंबधाज्ज्ञानस्याधिगमस्तथा ।। ५९-१९ ।।

आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते ।।
विज्ञाय कृतकृत्यस्तु तीर्णस्तत्रोभयं त्यजेत् ।। ५९-२० ।।

अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ।। ५९-२१ ।।

भावितैः कारणैश्चार्यं बहुसंसारयोनिषु ।।
आसादयति शुद्धात्मा मोक्षं हि प्रथमाश्रमे ।। ५९-२२ ।।

तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।।
त्रिधाश्रमेषु कोन्वर्थो भवेत्परमभीप्सतः ।। ५९-२३ ।।

राजसांस्तामसांश्चैव नित्यं दोषान्विसर्जयेत ।।
सात्त्विकं मार्गमास्थाय पश्येदात्मानमात्मना ।। ५९-२४ ।।

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।।
संपश्यन्नैव लिप्येत जले वारिचरगो यथा ।। ५९-२५ ।।

पक्षीवत्पवनाद्वर्ध्वममुत्रानुंत्यश्नुते ।।
विहाय देहं निर्मुक्तो निर्द्वंद्वः शुभसंगतः ।। ५९-२६ ।।

अत्र गाथाः पुरा गीताः श्रृणु राज्ञा ययातिना ।।
धार्यते या द्विजैस्तात मोक्षशास्त्रविशारदैः ।। ५९-२७ ।।

ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव तत् ।।
स्वयं च शक्यं तद्द्रष्टुं सुसमाहितर्चतसा ।। ५९-२८ ।।

न बिभेति परो यस्मान्न बिभेति पराच्च यः ।।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते स तु ।। ५९-२९ ।।

यदा भावं न कुरुते सर्वभूतेषु पापकम् ।।
पूर्वैराचरितो धर्मश्चतुराश्रमसंज्ञकः ।। ५९-३० ।।

अनेन क्रमयोगेन बहुजातिसुकर्मणाम् ।।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ।। ५९-३१ ।।

संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् ।।
त्यक्त्वा कामं च लोभं च ततो ब्रह्मत्वमश्नुते ।। ५९-३२ ।।

यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाव्ययम् ।।
समो भवति निर्द्वुद्वो ब्रह्म संपद्यते तदा ।। ५९-३३ ।।

यदा स्तुति च र्निदां च समत्वेन च पश्यति ।।
कांचनं चाऽयसं चैव सुखदुःखे तथैव च ।। ५९-३४ ।।

शीतमुष्णं तथैवार्थमनंर्थं प्रियमप्रियम् ।।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा ।। ५९-३५ ।।

प्रसार्येह यथांगानि कूर्मः संहरते पुनः ।।
तर्थेद्रियाणि मनसा संयंतव्यानि भिक्षुणा ।। ५९-३६ ।।

तमः परिगतं वेश्य यथा दीपेन दृश्यते ।।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ।। ५९-३७ ।।

एतत्सर्वं प्रपश्यामि त्वयि बुद्धिमतांवर ।।
यञ्चान्यदपि वेत्तव्यं तत्त्वतो वेत्ति तद्भवान् ।। ५९-३८ ।।

ब्रह्मर्षे विदितश्वासि विषयांतमुपागतः ।।
गुरोश्चैव प्रसादेन तव चैवोपशिक्षया ।। ५९-३९ ।।

तस्य चैव प्रसादेन प्रादुर्भूतं महामुनेः ।।
ज्ञानं दिव्यं समादीप्तं तेनासि विदितो विदितो मम ।। ५९-४० ।।

अर्धिकं तव विज्ञानमधि कावगतिस्तव ।।
अधिकं च तवैश्वर्यं तञ्च त्वं नावबुध्यसे ।। ५९-४१ ।।

बाल्याद्वा संशयाद्वापि भयाद्वापि विमेषजात् ।।
उत्पन्ने चापि विज्ञा ने नाधिगच्छंति तांगतिम् ।। ५९-४२ ।।

व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयाः ।।
विमुच्य हृदयग्रंथीनार्तिमासादयंति ताम् ।। ५९-४३ ।।

मवांश्चोत्पन्नविज्ञानः स्थिरबगुद्धिरलोलुपः ।।
व्यवसायादृते ब्रह्यन्नासादयति तत्पदम् ।। ५९-४४ ।।

नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु ।।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ।। ५९-४५ ।।

न बंधुषु निबंधस्ते न भयेष्वस्ति ते भयम् ।।
पश्यामित्वां महाभाग तुल्यनिंदात्मसंस्तुतिम् ।। ५९-४६ ।।

अहं च त्वानुपश्यामि ये चान्येऽपि मनीषिणः ।।
आस्थितं परमं मार्गे अक्षयं चाप्यनामयम् ।। ५९-४७ ।।

यत्फलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः ।।
तस्मिन्वै वर्तसे विप्रकिमन्यत्परिपृच्छसि ।। ५९-४८ ।।

सनंदन उवाच ।।
एतच्छ्रुत्वा तु वचनं कतात्मा कृतनिश्चयः ।।
आत्मनात्मानमास्थाय दृष्ट्वा चात्मानमात्मना ।। ५९-४९ ।।

कृतकार्यः सुखी शांतस्तूष्णीं प्रायादुदङ्मुखः ।।
शैशिरं गिरिमासाद्य पाराशर्यं ददर्श च ।। ५९-५० ।।

शिष्यानध्यापयंतं च पैलादीन्वेदसंहिताः ।।
आरर्णेयो विशुद्धात्मा दिवाकरसमप्रभः ।। ५९-५१ ।।

पितुर्जग्राह पादौ चज सादरं हृष्टमानसः ।।
ततो निवेदयामास पितुः सर्वमुदारधीः ।। ५९-५२ ।।

शुको जनकराजेन संवादं मोक्षसाधनम् ।।
तच्छ्रत्वा वेदकर्तासौ प्रहृष्टेनांतरात्मना ।। ५९-५३ ।।

समालिंग्य सुतं व्यासः स्वपार्श्वस्थं चकार च ।। ५९-५४ ।।
ततः पैलादयो विप्रा वेदान् व्यासादधीत्य च ।।

शैलश्रृंगाद्भुवं प्राप्ता याजनाध्यापने रताः ।। ५९-५५ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने एकोनषष्टितमोऽध्यायः ।।