नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथ वक्ष्ये देवपूजां साधकाभीष्टसिद्धिदाम् ।।
त्रिकोणं चतुरस्रं वा वामभागे प्रकल्प्य च ।। ६७-१ ।।

सम्पूज्या स्रेण संक्षाल्य हृदाधारं निधाय च ।।
तत्राग्निमण्डलं चेद्वा पात्रं संक्षाल्य चास्रतः ।। ६७-२ ।।

आधारे नामसं स्थाप्य तत्र चेद्रविमंडलम् ।।
क्लिममातृका पूलमुञ्चरन्पूरपेज्जलैः ।। ६७-३ ।।

चत्रेंजुमंडलं प्रार्च्य तीर्थान्यावाह्य पूर्ववत् ।।
गोमुद्रयामृतीकृत्य कवचेनावगुंठयेत् ।। ६७-४ ।।

संक्षाल्यास्रेण प्रणवं तदुपर्यष्टधा जपेत् ।।
सामान्यार्घमिदं प्रोक्तं सर्वसिद्धिकरं नृणाम् ।। ६७-५ ।।

तज्जलं र्किचिदुदूधृत्य प्रोक्षिण्या साधकोत्तमः ।।
आत्मानं यागवस्तूनि तेन संप्रोक्षयेत्पुथक् ।। ६७-६ ।।

आत्मवामाग्रतः कुर्यात्षट्ट्कोणांतस्रिकोणकम् ।।
चतुरस्रेण संवेष्ट्य संक्षाल्यार्घोदकेन च ।। ६७-७ ।।

ततस्तु साधकश्रेष्टः स्तंभयेच्छंखमुद्रया ।।
आग्नेयादिषु कोणेषु हृदाद्यंगचतुष्टयम् ।। ६७-८ ।।

नेत्रं मध्ये दिक्षु चास्रं त्रिकोणे पूजयेत्ततः ।।
मूलखंडत्रयेनाथाधारशक्तिं तु मध्यगाम् ।। ६७-९ ।।

एवं संपूज्य विधिवदस्रंसंक्षालितं हृदा ।।
प्रतिष्टाप्य त्रिपदिकां पूजयेन्मनुनामुना ।। ६७-१० ।।

मं वह्निमण्डला येति ततो देशकलात्मने ।।
अमुकार्ध्येति पात्रांते सनापहृदयोंऽतिमे ।। ६७-११ ।।

चतुर्विंशतिवर्णोऽयमाधारस्यार्चने मनुः ।।
स्वमंत्रक्षालितं शरंवं संस्याप्याय समर्चयेत् ।। ६७-१२ ।।

तारः कार्म्ममहांस्ते तु ततो जलचराय च ।।
वर्म फट् हृदयं पांचजन्याय हृदयं मनेः ।। ६७-१३ ।।

तत्रार्कमण्डलायेति द्वादशांते कलारमने ।।
अमुकार्ध्येति पात्रांते नमोंतस्त्र्यक्षिवर्णवान् ।। ६७-१४ ।।

सम्पूज्य तेन तत्रार्चेद्द्वादशार्ककलाः क्रमात् ।।
ततः शुद्धजलैर्मूलं विलोममातृकां पठन् ।। ६७-१५ ।।

शङ्खमापूरयेत्तस्मिन्पूजयेन्मनुनामुना ।।
ॐ सोममण्डलायेति षोडशांते कलात्मने ।। ६७-१६ ।।

अमुकार्ध्यामृतायेति हृन्मनुश्चार्ध्यपूजने ।।
तत्र षोडशसंख्याका यजेञ्चंद्रमसः कलाः ।। ६७-१७ ।।

ततस्तु तीर्थान्यावाह्य गङ्गे चेत्यादिपूर्ववत् ।।
गोमुद्रयामृतीकृत्याच्छादयेन्मत्स्ममुद्रया ।। ६७-१८ ।।

कवचेनावगुंठ्याथ रक्षेदस्त्रेण तत्पुनः ।।
चिंतयित्वेष्टदेवं च ततो मुद्राः प्रदर्शयेत् ।। ६७-१९ ।।

शङ्खमौशलचकाख्याः परमीकरणं ततः ।।
महामुद्रां योनिमुद्रां दर्शयेत्क्रमतः सुधीः ।। ६७-२० ।।

गारुडी गालिनी चैव मुख्ये मुद्रे प्रकीर्तिते ।।
गन्धपुष्पादिभिस्तत्र पूजयेद्देवतां स्मरन् ।। ६७-२१ ।।

अष्टकृत्वो जपेन्मूलं प्रणवं चाष्टधा तथा ।।
शंखाद्दक्षिणदिग्भागे प्रोक्षणीपात्रमादिशेत् ।। ६७-२२ ।।

प्रोक्षण्यां तज्जलं किंचित्कृत्वात्मानं त्रिधा ततः ।।
आत्मतत्त्वात्मने हृञ्च विद्यातत्त्वात्मने नमः ।। ६७-२३ ।।

शिवतत्त्वात्मने हृञ्च इत्येतैर्मनुभिस्त्रिभिः ।।
प्रोक्षेत्पुष्पाक्षतैश्चापि मण्डलं विधिवत्सुधीः ।। ६७-२४ ।।

अथवा मूलगायत्र्या पूजाद्रव्याणि प्रोक्षयेत् ।।
पाद्यार्ध्याचमनूयार्थं मधुपर्कार्थमप्युत ।। ६७-२५ ।।

पात्राण्याधारयुक्तानि स्थापयेद्विधिना पुरः ।।
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रांतजलैः स्मृतम् ।। ६७-२६ ।।

अर्ध्यं पुष्पाक्षतयवैः कुशाग्रतिलसर्षपैः ।।
गंधदूर्वादलैः प्रोक्तं ततश्चाचमनीयकम् ।। ६७-२७ ।।

जातीफलं च कंकोलं लवंगं च जलान्वितम् ।।
क्षौद्राज्यदधिसंमिश्रं मधुपर्कसमीरितम् ।। ६७-२८ ।।

एकस्मिन्नथवा पात्रे पाद्यादीनि प्रकल्पयेत् ।।
शंकरार्कार्चने शंखमयेनैव प्रशस्यते ।। ६७-२९ ।।

श्वेताकृष्णारुणापीताश्यामारक्तासितासिताः ।।
रक्तांबराभयकराध्येयास्स्पुः पीठशक्तयः ।। ६७-३० ।।

स्वर्णादिलिखिते यंत्रे शालग्रामे मणौ तथा ।।
विधिना स्थापितायां वा प्रतिमायां प्रपूजयेत् ।। ६७-३१ ।।

अंगुष्टादिवितस्त्यंतमाना स्वर्णादिधातुभिः ।।
निर्मिता शुभदा गेहे पूजनाय दिने दिने ।। ६७-३२ ।।

वक्रां दग्धां खंडितां च भिन्नमूर्द्धदृशं पुनः ।।
स्पष्टां वाप्यन्त्यजाद्यैश्च प्रतिमां नैव पूजयेत् ।। ६७-३३ ।।

बाणादिलिंगे वाभ्यर्चेत्सर्वलक्षणलक्षिते ।।
मूलेन मूर्तिं संकल्प्य ध्यात्वा देवं यथोदितम् ।। ६७-३४ ।।

आवाहा पूजयेतस्यां परिवारगणैः सह ।।
शालग्रामे स्थापितायां नावाहनविसर्जने ।। ६७-३५ ।।

पुष्पांजलिं समादाय ध्यात्वा मंत्रमुदीरयेत् ।। ६७-३६ ।।
आत्मसंस्थमजं शुद्धं त्वामहं परमेश्वर ।।

अरण्यामिव हव्याशं मूर्तावावाहयाम्यहम् ।। ६७-३७ ।।
तवेयं हि महामूर्तिस्तस्यां त्वां सर्वगं प्रभो ।।

।। भक्तिरेवहसमाकृष्टं दीपवत्स्थापयाम्यहम् ।। ६७-३८ ।।

सर्वांतर्यामिणे देवं सर्वबीजमय शुभम् ।।
रवात्मस्थाय परं शुद्धमासनं कल्पयाव्यहम् ।। ६७-३९ ।।

अनन्या तव देवेश मूर्तिशक्तिरियं प्रभो ।।
सांनिध्यं कुरु तस्यां त्वं भक्तानुग्राहकारक ।। ६७-४० ।।

अज्ञानाजुच मत्तत्त्वाद्वैकल्यात्साधनस्य च ।।
यद्यपूर्णं भवेत्कल्पं कतथाप्यभिमुखो भव ।। ६७-४१ ।।

दृशा पूयूषवर्षिण्या पूरयन्यज्ञविष्टरे ।।
मूर्तौ वा यज्ञसंपूर्त्यै स्थितो भव महेश्वर ।। ६७-४२ ।।

अभक्तवाङ्मनश्चक्षुः श्रोत्रदूरायितद्युते ।।
स्वतेजः पंजरेणाशु वेष्टितो भव सर्वतः ।। ६७-४३ ।।

यस्य दर्शनामिच्छंति देवाः स्वाभीष्टसिद्धये ।।
तस्मै ते परमेशाय स्वागतं स्वागतं च मे ।। ६७-४४ ।।

कृतार्थोऽनुगृहीतोऽस्मि सफलं जीवितं मम ।।
आगतो देवदेवेशः सुखागतमिदं पुनः ।। ६७-४५ ।।

यद्भक्तिलेप्तसंपर्कात्परमानंदसंभवः ।।
तस्मै मे परणाब्जाय पाद्यं शुद्धाय कल्प्यते ।। ६७-४६ ।।

वेदानामपि वेदाय देवानां देवतात्मने ।।
आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे ।। ६७-४७ ।।

तापत्रयहर दिव्यं परमानन्दलक्षणम् ।।
तापत्रयविनिर्मुक्त्यै तवार्घ्यं कल्पयाम्यहम् ।। ६७-४८ ।।

सर्वकालुष्यहीनाय परिपूर्णसुखात्मने ।।
मधुपर्कमिदं देव कल्पयामि प्रसीद मे ।। ६७-४९ ।।

अवच्छिष्टोऽप्यशुचिर्वापि यस्य स्मरणमात्रतः ।।
शुद्धिमाप्नोति तस्मै ते पुनराचमनीयकम् ।। ६७-५० ।।

स्नेहं गृहाण स्नेहेन लोकनाथ महाशय ।।
सर्वलोकेषु शुद्धात्मन्ददामि स्नेहमुत्तमम् ।। ६७-५१ ।।

परमानंदबोधाब्धिनिमग्ननिजमूर्तये ।।
सांगोपांगमिदं स्नानं कल्पयाम्यहमीश ते ।।

सहस्रं वा शतं वापि यथाशक्त्यादरेण च ।। ६७-५२ ।।
गन्धपुष्पादिकैरीश मनुनां चाभिषिंचेत् ।। ६७-५३ ।।

मायाचि त्रपटच्छन्ननिजगुह्योरुतेजसे ।।
निरावरणविज्ञान वासस्ते कल्पयाम्यहम् ।। ६७-५४ ।।

यमाश्रित्य म हामाया जगत्संमोहिनी सदा ।।
तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ।। ६७-५५ ।।

रक्तं शक्त्यर्कविघ्नेषु पीतंविष्णौ सितं शिवे ।।
तैलादिदूषितं जीर्णं सच्छिद्रं मलिनं त्यजेत् ।। ६७-५६ ।।

यस्य शक्तित्रयेणदं संप्रीतमखिलं जगत् ।।
यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ।। ६७-५७ ।।

स्वभावसुन्दरांगाय नानाशक्त्याश्रयाय ते ।।
भूषणानि विचित्राणि कल्पयाम्यमरार्चित ।। ६७-५८ ।।

परमानन्दसौरभ्यपरिपूर्णदिगंतरम् ।।
गृहाण परम गंध कृपया परमेश्वर ।। ६७-५९ ।।

तुरीयवनसंभूतं नानागुणमनोहरम् ।।
अमंदसौरभपुष्पं गृह्यतामिदमुत्तमम् ।।
जपाक्षतार्कधत्तूरान्विष्णौ नैवार्पयेत्क्वचित् ।। ६७-६० ।।

केतकीं कुटजं कुंदं बंधूकं केसरं जपाम् ।।
मालतीपुष्पक चैव नार्पयेत्तु महेश्वरे ।। ६७-६१ ।।

मातुलिंगं च तगरं रवौ नैवार्पयेत्क्वचित् ।।
शक्तौ दूर्वार्कमंदारान् गणेशे तुलसीं त्यजेत् ।। ६७-६२ ।।

सरोजिनीदमनकौ तथा मरुबकः कुशः ।।
विष्णुक्रांता नागवल्ली दूर्वापामार्गदाडिमौ ।। ६७-६३ ।।

धात्री मुनियुतानां च पत्रैर्देवार्चनं चरेत् ।।
कदली बदरी धात्री तिंतिणी बीजपूरकम् ।। ६७-६४ ।।

आम्रदाडिमजंबीरजंबूपनसभूरुहाः ।।
एतेषां तु फलैः कुर्याद्देवतापूजनं बुधः ।। ६७-६५ ।।

शुष्कैस्तु नार्चयेद्देवं पत्रैः पुष्पैः फलैरपि ।। ६७-६६ ।।

धात्री खदिरबित्वानां तमालस्य दलानि च ।।
छिन्नभिन्नान्यपि मुने न दूष्याणि जगुर्बुधाः ।। ६७-६७ ।।

पद्ममामलकं तिष्टेच्छुद्धं चैव दिनत्रयम् ।।
सर्वदा तुलसी शुद्धा बिल्वपत्राणि वै तथा ।। ६७-६८ ।।

पलाशकाशकुसुमैस्तमालतुलसीदलैः ।।
छात्रीदलैश्च दूर्वाभिर्नार्चयेज्जगदंबिकाम् ।। ६७-६९ ।।

नार्पयेत्कुसुमं पत्रं फलं देवे ह्यधोमुखम् ।।
पुष्पपत्रादिकं विप्र यथोत्पन्नं तथार्पयेत् ।। ६७-७० ।।

वनस्पतिरसं दिव्यं गंधाढ्यं सुमनोहरम् ।।
आघ्रेयं देवदेवेश धूपं भक्त्या गृहाम मे ।। ६७-७१ ।।

सुप्रकाशं महादीपं सर्वदा तिमिरापहम् ।।
घृतवर्तिसमायुक्तं गृहाण मम सत्कृतम् ।। ६७-७२ ।।

अन्नं चतुर्विधं स्वादु रसैः षड्भिः समन्वितम् ।।
भक्त्या गृहाण मे देव नैवेद्यंतुष्टिदंसदा ।। ६७-७३ ।।

नागवल्लीदलं श्रेष्टं पूगखदिरचूर्णयुक् ।।
कर्पूरादिसुगंधाढ्यं यद्दत्तं तद्गृहाण मे ।। ६७-७४ ।।

दद्यात्पुष्पाञ्जलिं पश्चात्कुर्यादावरणार्चनम् ।। ६७-७५ ।।

यदाशाभिमुखो भूत्वा पूजनं तु समाचरेत् ।।
सैव प्राची तु विज्ञेया ततोऽन्या विदिशो दश ।। ६७-७६ ।।

केशरेष्वग्निकोणादि हृदयादीनि पूजयेत् ।।
नेत्रमग्रे दिक्षु चास्त्रं अंगमंत्रैर्यथाक्रमम् ।। ६७-७७ ।।

शुक्लश्वेतसितश्यामकृष्णरक्तार्चिषः क्रमात् ।।
वराभयकरा ध्येयाः स्वस्वदिक्ष्वं गशक्तयः ।। ६७-७८ ।।

अमुकावरणांते तु देवता इति संवदेत् ।।
सालंकारास्ततः पश्चात्सांगाः सपरिचारिकाः ।। ६७-७९ ।।

सवाहनाः सायुधाश्च ततः सर्वो पचारकैः ।।
संपूजितास्तर्पिताश्च वरदाः संत्विदं पठेत् ।। ६७-८० ।।

मूलांते च समुञ्चार्य दिवतायै निवेदयेत् ।।
अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।। ६७-८१ ।।

भक्तया समर्पये तुभ्यममुकावरणार्चनम् ।।
इत्युञ्चार्य क्षिपेत्पुष्पाञ्जलिं देवस्य मस्तके ।। ६७-८२ ।।

ततस्त्वभ्यर्च्यनीयाः स्युः कल्पोक्ताश्चावृतीः क्रमात् ।।
सायुधांस्तत इंद्राद्यान्स्वस्वदिक्षु प्रपूजयेत् ।। ६७-८३ ।।

इद्रो वह्निर्यमो रक्षो वरुणः पवनो विधुः ।।
ईशानोऽथ विधिश्चैवमधस्तात्पन्न गाधिपः ।। ६७-८४ ।।

ऐरावतस्तथा मेषो महिषः प्रेतस्तिमिर्मृगः ।।
वाजी वृषो हंसकूर्मौ वाहनानि विदुर्बुधाः ।। ६७-८५ ।।

वज्रं शक्तिं दंडखङ्गौ पाशां कुशगदा अपि ।।
त्रिशूलं पद्मचक्रे च क्रमादिंद्रादिहेतयः ।। ६७-८६ ।।

समाप्यावरणार्चां तु देवतारार्तिकं चरेत् ।।
शंखतोयं परिक्षिप्योद्वाहुर्नृत्यन् पतेत्क्षितौ ।। ६७-८७ ।।

दंडवञ्चाप्यथोत्थाय प्रार्थयित्वा निजेश्वरम् ।।
दक्षिणे स्थंडिलं कृत्वा तत्र संस्कारमाचरेत् ।। ६७-८८ ।।

मूलेनेक्षणमस्त्रेण प्रोक्षणं ताडनं पुनः ।।
कुशैस्तद्वर्मणाभ्युक्ष्य पूज्य तत्र न्यसेद्वसुम् ।। ६७-८९ ।।

प्रदाप्य तत्र जुहुयाद्ध्यात्वा चैवेष्टदेवताम् ।।
महाव्याहृतिभिर्यस्तु समस्ताभिश्चतुष्टयम् ।। ६७-९० ।।

जुहुयात्सर्पिषा भक्तैस्तिलैर्वा पायसेन वा ।।
सघृतैः साधकश्रेष्टः पञ्चविंशतिसंख्यया ।। ६७-९१ ।।

पुनर्व्याहृतिभिघिर्हुत्वा गंधाद्यैः पुनरर्चयेत् ।।
देवं संयोजयेन्मूर्तौ ततो वह्निं विसर्जयेत् ।। ६७-९२ ।।

भो भो वह्ने महाशक्ते सर्वकर्मप्रसाधक ।।
कर्मांतरेऽपि संप्राप्ते सान्निध्यं कुरु सादरम् ।। ६७-९३ ।।

विसृज्याग्निदेवतायै दद्यादाचमनीयकम् ।।
अवशिष्टेन हविषा गंधपुष्पाक्षतान्वितम् ।। ६७-९४ ।।

देवतापार्षदेभ्योऽपि पूर्वोक्तेभ्यो बलिं ददेत् ।।
ये रौद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः ।। ६७-९५ ।।

योगिन्यो ह्युग्ररूपाश्च गणानामधिपास्च ये ।।
विघ्नभूतास्तथा चान्ये दिग्विदिक्षु समाश्रिताःग ।। ६७-९६ ।।

सर्वे ते प्रीतमनसः प्रतिगृह्णंत्विमं बलिम् ।।
इत्यष्टदिक्षु दत्वा च पुनर्भूतबलिं चरेत् ।। ६७-९७ ।।

पानीयममृतीकृत्य मुद्रया धेनुसंज्ञया ।।
देवतायाः करे दद्यात्पुनश्चाचमनीयकम् ।। ६७-९८ ।।

देवमुद्वास्य मूर्तिस्थं पुनस्तत्रैव योजयेत् ।।
नैवेद्यं च ततो दद्यात्तत्तदुच्छिष्टभोजिने ।। ६७-९९ ।।

महेश्वरस्य चंडेशो विष्वक्सेनस्तथा हरेः ।।
चंडांशुस्तरणेर्वक्ततुंडश्चापि गणेशितुः ।।
शक्तेरुच्छिष्टचांडाली प्रोक्ता उच्छिष्टभोजिनः ।। ६७-१०० ।।

ततो ऋष्यादिकं स्मृत्वा कृत्वा मूलषडंगकम् ।।
जप्त्वा मंत्रं यथाशक्ति देवतायै निवेदयेत् ।। ६७-१०१ ।।

गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।।
सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ।। ६७-१०२ ।।

ततः पराङ्मुखं चार्घं कृत्वा पुष्पैः प्रपूजयेत् ।।
दोर्भ्यां पभ्द्यां च जानुभ्यामुरसा शिरसादृशा ।।
मनसा वचसा चेति प्रणामोऽष्टांग ईरितः ।। ६७-१०३ ।।

बाहुभ्यां च सजानुभ्यां शिरसा वचसापि वा ।।
पंचांगकः प्रणामः स्यात्पूजायां प्रवरावुभौ ।। ६७-१०४ ।।

नत्वा च दंडवन्मंत्री ततः कुर्यात्प्रदक्षिणाः ।।
विष्णुसोमार्कविघ्नानां वेदार्धेंद्वद्रिवह्नयः ।। ६७-१०५ ।।

ततः स्तोत्रादिकं मंत्री प्रपठेद्भक्तिपूर्वकम् ।।
इतः पूर्णं प्राणबुद्धिदेहधर्माधिकारतः ।। ६७-१०६ ।।

जाग्रत्स्वप्नसुषुप्त्यंतेऽवस्थासु मनसा वदेत् ।।
वाचा हस्ताभ्यां च पद्भ्यामुदरेण ततः परम् ।। ६७-१०७ ।।

शिष्णांते यत्स्मृतं पश्चाद्यदुक्तं यत्कृतं ततः ।।
तत्सर्वं च ततो ब्रह्मर्पणं भवतु ठद्वयम् ।। ६७-१०८ ।।

मां मदीयं च सकलं विष्णवे च समर्पये ।।
तारं तत्सदतो ब्रह्मर्पणमस्तु मनुर्मतः ।। ६७-१०९ ।।

प्रणवाद्योऽष्टवस्वर्णो ह्यनेनात्मानमर्पयेत् ।।
अज्ञानाद्वा प्रमादाद्वा वैकल्यात्साधनस्य च ।। ६७-११० ।।

यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ।।
द्रव्यहीनं क्रियाहीनं मंत्रहीनं मयान्यथा ।। ६७-१११ ।।

कृतं यत्तत्क्षमस्वेश कृपया त्वं दयानिधे ।।
यन्मया क्रियते कर्म जाग्रत्स्वप्रसुषुप्तिषु ।। ६७-११२ ।।

तत्सर्वं तावकी पूजा भूयाद्‌भूत्यै च मे प्रभो ।।
भूमौ स्खलितपादानां भूमिरेवावलंबनम् ।। ६७-११३ ।।

त्वयि जातापराधानां त्वमेव शरणं प्रभो ।।
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।। ६७-११४ ।।

तस्मात्कारुण्यभावेन क्षमस्व परमेश्वर ।।
अपराधसहस्राणि क्रियंतेऽहर्न्निशं मया ।। ६७-११५ ।।

दासोऽयमिति मां मत्वा क्षमस्व जगतां पते ।।
आवाहनं न जानामि न जानामि विसर्जनम् ।। ६७-११६ ।।

पूजां चैव न जानामि त्वं गतिः परमेश्वर ।।
संप्रार्थ्यैवं ततो मंत्री मूलांते श्लोकमुञ्चरेत् ।। ६७-११७ ।।

गच्छ गच्छ परं स्थानं जगदीश जगन्मय ।।
यन्न ब्रह्मादयो देवा जानंति च सदाशिवः ।। ६७-११८ ।।

इति पुष्पांजलिं दत्वा ततः संहारमुद्रया ।।
निधाय देवं सांगं च स्वीयदृत्सरसीरुहे ।। ६७-११९ ।।

सुषुम्णावर्त्मना पुष्पमाघ्रायोद्वासयेद् बुधः ।।
शंखचक्रशिलालिंगविघ्नसूर्यद्वयं तथा ।। ६७-१२० ।।

शक्तित्रयं न चैकत्र पूजयेद्दुःखकारणम् ।।
अकालमृत्युहरणं सर्वव्याधिविनाशन् ।। ६७-१२१ ।।

सर्वपापक्षयकरं विष्णुपादोदकं शुभम् ।। ६७-१२२ ।।

तत्तद्भक्तैर्गृही तव्यं तन्नैवेद्यनिवेदितम् ।।
अग्राह्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ।। ६७-१२३ ।।

शालग्रामशिलास्पर्शात्सर्वं याति पवित्रताम् ।।
पूजा पंचविधा तत्र कथिता नारदाखिलैः ।। ६७-१२४ ।।

आतुरी सौतिकी त्रासी साधना भाविनी तथा ।।
दौर्बोधी च क्रमादासां लक्षणानि श्रृणुष्व मे ।। ६७-१२५ ।।

रोगादियुक्तो न स्रायान्न जपेन्न च पूजयेत् ।।
विलोक्य पूजां देवस्य मूर्तिं वा सूर्य्यमंडलम् ।। ६७-१२६ ।।

प्रणम्याथ स्मरन्मंत्रमर्पयेत्कुमांजलिम् ।।
रोगे निवृत्ते स्नात्वाथ नत्वा संपूञ्चेद्गुरुम् ।। ६७-१२७ ।।

त्वत्प्रसादाज्जगन्नाथ जगत्पूज्य दयानिधे ।।
पूजाविच्छेददोषो मे मास्त्विति प्रार्थयेच्च तम् ।। ६७-१२८ ।।

द्विजानपि च संपूज्य यथाशक्त्या प्रतोष्य च ।।
तेभ्यश्चाशिषमादाय देवं प्राग्वत्ततोऽर्चयेत् ।। ६७-१२९ ।।

आतुरी कथिता ह्येषा सोतिक्यथ निगद्यते ।।
सूतकं द्विविधं प्रोक्तं जाताख्यं मृतसंज्ञकम् ।। ६७-१३० ।।

तत्र स्नात्वा मानसीं तु कृत्वा संध्यां समाहितः ।।
मनसैव यजेद्देवं मनसैव जपेन्मनुम् ।। ६७-१३१ ।।

निवृत्ते सूतके प्राग्वत्संपूज्य च गुरुं द्विजान् ।।
तेभ्यश्चाशिषमादाय ततो नित्यक्रमं चरेत् ।। ६७-१३२ ।।

एषा तु सौतिकी प्रोक्ता त्रासी चाथ निगद्यते ।।
दुष्टेभ्यस्त्रासमापन्नो यथालब्धोपचारंकैः ।। ६७-१३३ ।।

मानसैर्वै यजेद्देवं त्रासी सा परिकीर्तिता ।।
पूजासाधनवस्तूनाम सामर्थ्ये तु सर्वतः ।। ६७-१३४ ।।

पुष्पैः पत्रैः फलैर्वापि मनसा वा यजेद्विभुम् ।।
साधनाभाविनी ह्येषा दौर्बोधीं श्रृणु नारद ।। ६७-१३५ ।।

स्त्रियो वृद्धास्तथा बाला मूर्खास्तैस्तु यथाक्रमम् ।।
यथाज्ञानकृता सा तु दौर्बोधीति प्रकीर्तिता ।। ६७-१३६ ।।

एवं यथाकथंचित्तु पूजां कुर्याद्धि साधकः ।।
देवपूजाविहीनो यः स गच्छेन्नरकं ध्रुवम् ।। ६७-१३७ ।।

वैश्वदेवादिकं कृत्वा भोजयेद्द्विजसत्तमान् ।।
देवे निवेदितं पश्चाद्भुंमजीत स्वगणैः स्वयम् ।। ६७-१३८ ।।

आचम्याननशुद्धिं च कृत्वा तिष्टेत् कियत्क्षणम् ।।
पुराणमितिहासं च श्रृणुयात्स्वजनैः सह ।। ६७-१३९ ।।

समर्थः सर्वकल्पेषु योऽनुकल्पं समाचरेत् ।।
न सांगशयिकं तस्य दुर्मतेर्जायते फलम् ।। ६७-१४० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे देवपूजानिरूपणं नाम सप्तषष्टित्तमोऽध्यायः ।।