नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

ब्रह्मोवाच ।।
श्रृणु विप्र प्रवक्ष्यामि पुराणं वायवीयकम् ।।
यस्मिञ्च्छ्रुते लभद्धाम रुद्रस्य परमात्मनः ।। ९५-१ ।।

चतुर्विंशतिसाहस्रं तत्पुराणं प्रकीर्तितम् ।।
श्वेतकल्पप्रसंगेन धर्मानत्राह मारुतः ।। ९५-२ ।।

तद्बायवीयनुदितं भागद्वयसमन्वितम् ।।
सर्गादिलक्षणं यत्र प्रोक्तं विप्र सविस्तरम् ।। ९५-३ ।।

मन्वंतरेषु वंशाश्च राज्ञां ये यत्र कीर्तिताः ।।
गयासुरस्य हननं विस्तराद्यत्र कीर्तितम् ।। ९५-४ ।।

मासानां चैव माहात्म्यं माघस्योक्तं फलाधिकम् ।।
दानधर्मा राजधर्मा विस्तरेणोदिता स्तथा ।। ९५-५ ।।

भूपातालककुब्व्योमचारिणां यत्र निर्णयः ।।
व्रतादीनां च पूर्वोऽयं विभागः समुदाहृतः ।। ९५-६ ।।

उत्तरे तस्य भागेतु नर्मदातीर्थवर्णनम् ।।
शिवस्य संहितोक्ता वै विस्तरेण मुनीश्वर ।। ९५-७ ।।

यो देवः सर्वदेवानां दुर्विज्ञेयः सनातनः ।।
स तु सर्वात्मना यस्यास्तीरे तिष्ठति संततम् ।। ९५-८ ।।

इदं ब्रह्मा हारीरिदं साक्षाच्चेदं परो हरः ।।
इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम् ।। ९५-९ ।।

ध्रुवं लोकहितार्थाय शिवेन स्वशरीरतः ।।
शक्तिः कापि सरिदृपा रेवेयमवतारिता ।। ९५-१० ।।

ये वसंत्युत्तरे कूले रुद्रस्यानुचरा हि ते ।।
वसंति याम्यतीरे ये लोकं ते यांति वैष्णवम् ।। ९५-११ ।।

ॐकारेश्वरमारभ्ययावत्पश्चिमसागरः ।।
संगमाः पंच च त्रिंशन्नदीनां पापनाशनी ।। ९५-१२ ।।

दशैकमुत्तरे तीरे त्रयोविंशतिर्दक्षिणे ।।
पंचत्रिंशत्तमः प्रोक्तो रेवासागरसगमः ।। ९५-१३ ।।

संगमैः सहितान्येव रेवातीरद्वयेऽपि च ।।
चतुःशतानि तीर्थानि प्रसिद्धानि च संति हि ।। ९५-१४ ।।

षष्टितीर्थसहस्राणि षष्टिकोट्यो मुनीश्वर ।।
संति चान्यानि रेवायास्तीरयुग्मे पदे पदे ।। ९५-१५ ।।

संहितेयं महापुण्या शिवस्य परमात्मनः ।।
नर्मदाचरितं यत्र वायुना परिकीर्तितम् ।। ९५-१६ ।।

लिखित्वेदं पुराणं तु गुडधेनुसमन्वितम् ।।
श्रावण्यां यो ददेद्भक्त्या ब्राह्मणाय कुटुंबिने ।। ९५-१७ ।।

रुद्रलोके वसेत्सोऽपि यावदिंद्राश्चतुर्द्दश ।।
यः श्रावयेद्वा श्रृणुयाद्वायवीयमिदं नरः ।। ९५-१८ ।।

नियमेन हविष्याशी स रुद्रो नात्र संशयः ।।
यश्चानुक्रमणीमेतां श्रृणोति श्रावयेत्तथा ।। ९५-१९ ।।

सोऽपि सर्वपुराणस्य फलं श्रवणजं लभेत् ।। ९५-२० ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वायुपुराणानुक्रमणीनिरूपणं नाम पञ्चनवतितमोऽध्यायः ।। ९५ ।।