← दशकम् ९ नारायणीयम्
दशकम् १०
[[लेखकः :|]]
दशकम् ११ →

वैकुण्ठ वर्धितबलोऽथ भवत्प्रसादा
दम्भोजयोनिरसृजत्किल जीवदेहान् ।
स्थास्नूनि भूरुहमयानि तथा तिरश्चां
जातिं मनुष्यनिवहानपि देवभेदान् ॥ १॥

मिथ्याग्रहास्मिमतिरागविकोपभीति
रज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
उद्दामतामसपदार्थविधानदून
स्तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥ २॥

तावत्ससर्ज मनसा सनकं सनन्दं
भूयं सनातनमुनिं च सनत्कुमारम् ।
ते सृष्टिकर्मणि तु तेन नियुज्यमाना
स्त्वत्पादभक्तिरसिका जगृहुर्न वाणीम् ॥ ३॥

तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य
भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
नामानि मे कुरु पदानि च हा विरिञ्चे
त्यादौ रुरोद किल तेन स रुद्रनामा ॥ ४॥

एकादशाह्वयतया च विभिन्नरूपं
रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
प्राह प्रजाविरचनाय च सादरं तम् ॥ ५॥

रुद्राभिसृष्टभयदाकृतिरुद्रसंघ
संपूर्यमाणाभुवनत्रयभीतचेताः ।
मा मा प्रजाः सृज तपश्चर मङ्गलाये
त्याचष्ट तं कमलभूर्भवदीरितात्मा ॥ ६॥

तस्याथ सर्गरसिकस्य मरीचिरत्रि
स्तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः ।
अङ्गादजायत भृगुश्च वसिष्ठदक्षौ
श्रीनारदश्च भगवन् भवदंघ्रिदासः ॥ ७॥

धर्मादिकानभ्सृजन्नथ कर्दमं च
वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
त्वद्बोधितैः सनकदक्षमुखैस्तनूजै
रुद्बोधितश्च विरराम तमो विमुञ्चन् ॥ ८॥

वेदान्पुराणनिवहानपि सर्वविद्याः
कुर्वन्निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि
मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ९॥

जानन्नुपायमथ देहमजो विभज्य
स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
गोविन्द मारुतपुरेश निरुन्धि रोगान् ॥ १०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_१०&oldid=32244" इत्यस्माद् प्रतिप्राप्तम्