पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपराणे [३ श्र०

श्रवतीर्षो भवायास्य जगतो दुष्टमष्टये ॥ ११ ॥
सप्तमे दिवसे त्वब्धि प्रावयिष्यति वे जगत् ।
उपस्थिताया नावि त्व वीजादीनि विधाय च ॥ १२ ॥
सप्तर्षिभिः परिवृतो निशा ब्राह्मी चरिष्यसि ।
उपस्थितस्य मे निवतोहि महाहिना ॥ १३ ॥
इत्युक्वान्तर्ह वे मत्स्यो मनु कालप्रतोचक |
स्थित समद्र उह ले नावमारुरुहे तदा । १४ ०
eared मयो हैमो नियुतयोजन |
नावम्बबन्ध तत् शृई मस्याख्यच पुराणकम ॥ १५
शुश्राव मत्स्यात पापन्न सतुवन स्मृतिभिश्च तम ।
ब्रह्मवेदप्रहर्त्तार हयग्रीवश्च दानवम ॥ १६ ॥
अवधीत, वेदमन्याधान पालयामास केशव ।
प्राप्त कल्पेऽथ वाराहे कूर्मरूपोऽभवहरि ॥ ११ ॥
इत्यादिमहापुराणे घाम्न ये मत्स्यावतारो नाम
द्वितीयोऽध्याय ॥ २ ॥
अथ तृतीयोऽध्याय ।
कुमवितारवर्णनम |
अग्निरुवाच । बच्चे कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम ।
पुरा देवासुर युद्द देव्यै देवा पराजिता ॥ १ ॥
दर्वाममय शापेन निश्रीकायाभवस्तदा ।
खत्वा तीराब्धि विष्णु मधु पालय चासुरात ॥ २ ॥
ब्रह्मादिकान् हरि प्राह सन्धि कुर्वन्तु चासुरे ।