पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुरा

कृपया मरतात्रीत वरद हरिमब्रबीत ॥ १५ ॥
राहुर्मत्तम्त चन्द्रार्कौ प्राप्सो ते ग्रहण ग्रह ।
[ ४ श्र०
तस्मिन काले च यद्दान दास्यन्त, स्यात्तदक्षयम् ॥१६॥
ताहात विष्णस्तत सर्व सहामरे ।
स्तोरूप सम्परित्यज्य हरेणाक्त प्रदर्शय ॥ १७ ॥
दमयामास रुद्राय स्त्रीरूप भगवान हरि ।
मायया मोहित शम्भ गौरी त्यक्ता स्त्रियङ्गत ॥ १८ ॥
नम्न उन्मत्तरूपोऽभूत स्त्रिय केशानधारयत !
श्रगादिमुच्य केशान स्त्री अन्वधावञ्च ता गताम ॥ १८
स्वन्ति तस्य वीर्य कौ यत्र यत्र हरस्य हि ।
तत्र तत्राभवत क्षेत्र लिङ्गान। कनकस्य च । २०
मायेयमिति ता ज्ञात्वा स्वरूपस्थोऽभवदर
शिवमाह हरो रुद्र जिता मात्रा त्वया हि मे ॥ ५५ 2
न जेतुमेना शक्तो मे त्वट्टतऽन्य पुमान भुवि ।
श्रप्राप्याथा मत देत्या देवेयु से निपालिता ।
विदिवम्या सुराश्वासन य पठेत त्रिदिव व्रजेत ॥ २२ ॥
इत्यादिमहापुराणे आम्ने ये कूचविताना नाम
तृतीयोऽध्याय ॥ ३ ॥
अथ चतुर्थोऽध्याय ।
वराहावतारवर्णनम् ।
अग्निरुवाच । अवतार वराहस्य वक्ष्ये ऽह पापनाशनम् ।
हिरण्याचोऽसुरेशोऽभूत् देवान् जित्वा दिवि खित ॥१॥