৩अ०] रामायणवृत्तान्तवर्णनम् । १५
राम सुरूप दृष्ट्वा सा कामिनी वाक्यमब्रवीत् ।
कस्ता कस्माकममायातो भर्त्ता मे भव चाथित ॥ ४ ॥
एतौ च भक्षयिष्यामि इत्युक्ता त समुद्यता ।
तस्या नासाश्च कर्णौ च रामोतो लक्ष्मणोऽच्छिनत् ॥ ५॥
रक्त चरन्तो प्रययौ खुर वातरमब्रवीत् ।
मरिष्यामि विनासाऽह खर । जीवामि वै तदा ॥ ६ ॥
रामस्य भार्य्यासीताऽसौ तस्यासीलक्ष्मणोऽनुज ।
नेषा यनुधिर सोष्ण पाययिष्यसि मा यदि ॥ ७ ॥
खरस्तथेति तामुक्ता चतुर्दशसहस्रके ।
3
रक्षमा दूषणेनागार यो त्रिशिरसा सह ॥ ८ ॥
राम रामाऽपि युयुधे शरैर्विव्याध राचसान् ।
हस्त्यश्वरथपादात बल निन्ये यमचयम् ॥ e-
त्रिशीर्षाण खर रौद्र युध्यन्तश्चैव दूषणम् ।
ययौ सूपणखा लङ्का रावणाग्रे ऽपतद् भुवि ॥ १० ॥
श्रवोद रावण ऋद्धा न त्व राजा न रक्षक |
खरादिहन्त रामस्य सोता भायी हरख च ॥ ११ ॥
रामलक्ष्मणरक्तस्य पानान्नीवामि नान्यथा । तथेत्याह च तच्छ्रुत्वा मारीच प्राह वै व्रज ॥ १२ ॥ स्वचित्र मृगो भूत्वा रामलक्ष्मणकर्षक । सीताये ता हरिष्यामि अन्यथा मरण तव ॥ १३ ॥ मारोचो रावण प्राह रामो मृत्युर्धनुर्धर । रावणादपि मत्तव्य मत्तव्य राघवादपि ॥ १४ ॥ अवश्य यदि मर्त्तव्य वर रामो न रावण । इति मत्वा मृगो भूत्वा सीताग्रे व्यचरन् मुहु ॥ १५ ॥