पृष्ठम्:अग्निपुराणम् सम्पादकः जीवानन्दविद्यासागरभट्टाचार्यः (१८८२).pdf/२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ अग्निपुराणे

या प्रेरितो
तराम शरेणाथामधोच तम ।
[ श्र
नियमाणा मृग प्राह हा सीते लक्ष्मयेति च ॥ १६ ॥
सौमित्रि सौतयोक्तोऽथ विरुद्ध राममागत ।
रावणोऽप्यहरत सीतां हत्वा गृध्र जटायुषम ॥ १७ ॥
जटायुषा से भिन्नाङ्गो अनादाय जानकीम् ।
गतो लङ्कामशोकाख्ये धारयामास चाब्रवीत । १८ ॥
भव भार्खा समाग्रा त्व राक्षस्यो । रच्यतामियम ।
रामो हत्वा तु मारीच दृष्ट्वा लक्ष्मणमब्रवोत ॥ १८ ॥
मायामृगोऽसौ सौमिते । यथा त्वमिह चागत ।
तथा सोता हता नून नापश्यत स गतोऽथ ताम ॥ २० |
शोच विललापात मान्यक्का व गतासि वै 1
लक्ष्मणाश्वासितो रामो मार्गयामास जानकीम् ॥२१॥
दृष्ट्वा जटायूस्त प्राह रावणो हृतवाच ताम् ।
मृतोऽथ सस्कतस्तेन कबन्धश्वाबधीत्तत ॥
शापमुक्तोऽब्रवीद राम स त्व सुग्रीवमात्रज ॥ २२ ॥
इत्यादिमहापुराणे आम ये रामायचे अरण्यकाण्ड वर्णन
नाम सप्तमोऽध्याय |
अथ अष्टमोऽध्याय 1
श्रीरामावतारकथनम् ।
नारद उवाच । राम पम्पासरो गत्वा शोचन् म सर्वरीं तस
हनमता स सुग्रीव नीतो मिनचकार ह ॥ १ ॥