पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः ।

अभिज्ञानशाकुन्तलनाटकम् ।

टीकाद्वयोपेतम् ।

प्रस्तावना ।

या सृष्टिः स्रष्टुराद्या वहतेि विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्त: श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टभिरीशः ॥ १ ॥


यत्त्रेधाजनि दशधा द्विधागतं यद्यज्जातं दशविधमेति षोडशत्वम् ।
यद्गीतं सममहदादिकस्य चाद्यं तेजस्तज्जयति हिमोष्णरूपमग्र्यम्॥१॥

उद्दिश्यामरनिम्नगां गतवतोः श्रुत्वा कलिं शैशवे
यः साक्षात्करवाणि तामिति जटाजूटोपकण्ठं गतः ।
पीत्वा पुष्कलपुष्करेण न किमप्यत्रेति विस्मापयन्
पित्रोर्विग्रहवग्रहं विहितवान्पायाद्गजास्य: स व: ॥ २ ॥


लक्ष्मीं वः सुतरां तनोतु मधुकृल्लक्ष्मीमुखांभोरुहो ।
भक्ताभीष्टवरप्रदाननिपुणः श्रीवेंकटेशो विभुः ।
लीलापंकजमध्यगं मधुकरं संबदुमंके स्थिता ।
नेत्रं श्रीः पिदधति यस्य कुतुकात्सव्येतरं पाणिना ॥ १ ॥
वैखानसान्वयपयोधिमृगांकमूर्तिः ।
श्रीकैशिको विजयते स हि तिंमयाख्य:
श्रीवेंकटेशचरणाम्बुजनित्यपूजा
पूताकृतिर्गुणनिधिर्महितो मनीषी ॥ २ ॥