पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः २]
( १७१ )
टीकाद्वयसहितम्।


 राजा-ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।  विदूषकः-तेण हि जुवराओ ह्मि दाणिं संवुत्तो [ तेन हि युवराजोऽस्मीदानीं संवृत्तः |  राजा-( स्वगतम् ) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । अवतु । एनमेवं वक्ष्ये। (विदूषकं हस्ते गृहीत्वा प्रकाशम् ) वचस्य, ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।

क्व वयं क्व परोक्षमन्मथ मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वैचः ॥ १८ ॥


नुजेन गन्तव्यं तथा गच्छमि । आनुयात्रिकान्सहागतान् । तेन हि युवराजः अस्मीत्यहमर्थे ! इदानीं संवृत्तः अन्तपुरेभ्यस्तात्स्थ्यात्स्त्रीभ्यः विदूषकं प्रत्याययितुं तापसकन्यकायामित्युक्तिः । क्व वयामिति । वयं क्व । वय-


अहम्।‘‘स्तोंऽब्रुवेगेन्द्रिययोः ” इति विश्वः । यथाशब्दो दृष्टान्तवाचक: । तेण हीति । युवराज इत्यनेन सज्ञिः पुत्राभावः सूचितः । राज्ञः पुत्रसद्भावे स्वस्य युवराजस्वकथनस्यानु चितत्वात् । तेन च स्वान्त:पुरयुवतिषु पुत्रोत्पत्तिर्नास्ति इतःपरमेव शकुन्तलयां भवि- स्यतति सूच्यते । चपल इत्यादि । चपलः अनवस्थितचित्तः । ‘ चपलः पारदे शीघ्रे दुर्विनाते नवस्थिते " इति वैजयंती । वटुर्वक्तव्याव्यविवेकरहितः । अन्तःपुरेभ्यः अन्तःपुरवासेिनीभ्यः । भवतु स यादृशस्तादृशो वास्तु । यद्वा भवत्वित्युपायस्मरणे । एव वक्ष्ये वक्ष्यमाणत्रकारेण प्रच्छाद्य कथयिष्यामि एनमित्यनादरनिर्देशेन प्रतारणे सुकरत्वं व्यज्यते । महर्षिगौरवात् महर्षेर्बहुमानाद्धेतोः न चेत् सर्वानर्थकारी शपो भवेदिति भावः । तर्हि शकुन्तळदर्शनार्थमपि भवत्वित्याशंक्याह-ममेति । नागरिकस्य ममेत्यर्थः । तापसकन्यकायां तापसपदेन परिणयायोग्यत्वं रूपाद्यभावश्च व्यज्यते । कन्या पदेनानुप्रागल्भ्यं तात्कालिकसंभोगाद्यनर्हत्वं सूच्यते । तस्यामभिलाषः आदरः नास्ति तर्हि पर्युद्धे प्रत्यक्षत्वादनुरागाभावे किं निश्चयकमित्याशंक्याह-सस्यमिति । सत्यं तत्वतः। अमुमर्थ विशिप्याह-पश्येत्यादिना । क्वेति । वयमिति वहुवचनेन ब्रे प्रौढ- कामिनीवेद्यलोकोत्तरचमत्कारिमन्मथकलाकुशलाः तादृशनागरिका वयं कुत्रेति द्योत्यते । परोक्षमन्मथः अज्ञातकामः व्यवहितमदन इति यावत् । मृगशावैर्हरिणपोतेः

समं तुल्यम् । " समा वर्षे समं तुल्यम् ” इति यादवः । एधितो वर्धितः

१ महर्षेि इ० पा० । २ शकुन्तलायामिल्यधिकं क० पु० ।

३ विदूषकः-अहं ई ( अथ किं ) इत्यधिॐ क० पु० ।