पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२१४

पुटमेतत् सुपुष्टितम्
अङ्कः ३]
( २०१ )
टीकाद्वयसहितम्।


 सख्यौ–अत्तगुणावमाणिणि, को दाणिं सरीरणिव्वावइत्तिअं सारदिअं जोसिणिं पडन्तेण वारेदि । [ आत्मगुणावमानिनि, क इदानीं शरीरनर्वापयित्रीं शारदीं जोत्स्नां पटान्तेन वारयति ]

 शकुन्तला–( सस्मितम् ) णिओइआ दाणिं ह्मि। ( इत्युपविष्टा चिन्तयति )[ नियोजितेदानीमस्मि ]

 राजा-स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः ।

  उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
  कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १६ ॥


आत्मगुणावमानिनीति त्वद्गुणैरेव स क्रीतोऽवधीरणाशङ्कापि क्वेति भावः । क इदानीं शरीरनिर्वापयित्रीं शरीरसुखदायिनीं शारदीं शरत्कालसंवन्धिनीम् । इत्यतिशयेनाह्लादकारित्वम् ध्वनितम् । ज्योत्स्नां पटान्तेन वारयति । शकुन्तलावाक्यं प्रति दृष्टान्तः। नियोजितेदानीमस्मि । कामलेख इत्यार्थम् । विस्मृतो निमेषो येन तेन । निर्निमेषेणेत्यर्थः एतदर्थमेव चक्षुषो विशेष्यस्योपादानम् । प्रियां न स्त्रीमात्रम् । दृष्टचरीमप्यनेकश इति ज्ञेयम् । यदवलोकयामि तत्स्थाने युक्तं खलु । अथवा स्थाने प्रदेशविशेषे । उन्नमितेति । एतादृशस्य पूर्वमदर्शनादनिमेषदर्शनं युक्ततरमिति भावः । पदानि सुप्तिङन्तानि रचयन्त्या अस्या उन्नमितोत्क्षिप्तैका भ्रूलता यत्र । इदं पदं देयमिदं वेति वितर्के तस्याः प्रयोगात्तदाननं कण्टकितेन


याचमानः पुरुषः ।‘‘ लक्ष्मीवाणीधात्रीत्रिवर्गसंपद्विभूतिशोभासु । उपकरणवेषरचनाविशेषेषु च श्रीरिति प्रथिता ।।" इति नाममाला । लभेत वा न वेति वितर्के । श्रिया संपदा ईप्सिता वांछिता कथं दुरापः दुर्लभः । कथमित्याक्षेपे । दुरापो न भवेदिति यावत् । अईत्यादि । अयीति अतिदुःखितजनं प्रति सुकुमारसंबोधने । यद्वा अयीत्यनेन मय्यपि स्वाभिप्रायगुप्तिं करोषीति सासूयवचनम् । उन्नमितेत्यादि । कंटकितेन संजातपुलकोद्गमेन


१ प्रियंवदा-अइ इति क्व० पु० पा० । २ ‘वा ’ इत्यधिकं क्व० पुo । ३ निर्वापयितृकां इति क्व० पु० पा० । ४ णिवारयिस्सदि ( निवारयिष्यति ) इति क्व ० पु० पा०