पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः ३]
( २२१ )
टीकाद्वयसहितम्।


( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )

 सख्यौ--इदो इदो अज्जा गोदमी । [ इत इत आर्या गौतमी ]

 गौतमी--( शकुन्तलामुपेत्य ) जादे, अवि लहुसंदावाइं दे अङ्गाइं । [ जाते, अपि लघुसन्तापानि तेऽङ्गानि ]

 शकुन्तला-अत्थि मे विसेसो । [ अस्ति मे विशेषः ]

 गौतमी--इमिणा दब्भोदएण णिराबाधं एव्व दे सरीरं भविस्सदि । ( शिरसि शकुन्तलामभ्युक्ष्य ) वच्छे, परिणदो दिअहो । एहि । उडजं एव्व गच्छ ह्म । ( इति प्रस्थिताः )[ अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । वत्से, परिणतो दिवसः । एहि । उटजमेव गच्छामः |

 शकुन्तला–( ऑत्मगतम् ) हिअअ, पडमं एव्व सुहोवणदे मणोरहें कादरभवं ण मुञ्चसि । साणुसअविहडिअस्स कहं दे संपदं संदाबो। ( पदान्तरे स्थित्वा । प्रकाशम् ) लदावलअ संद्वाबहारअ, आमन्तेमि तुमं मूओ वि परिभोअस्स । ( इति दुःढेन


मिति राज्ञो मनसि स्यात्, तन्निवारणायासंशयमित्युक्तिः । अनेन निरोधो नामाङ्गमुपक्षिप्तम् । तल्लक्षणं तु-‘ या तु व्यसनसंप्राप्तिनिरोधः स तु कीर्त्यते ’ इति । अत्र स्वाभीष्टाच्युतिरेव व्यसनम् । इत इत आर्या गौतमी । जाते पुत्रे । अपीति प्रश्ने । लघुः स्वल्पः संतापो येषु तानि तेऽङ्गानि । अस्ति मे विशेषः । अनेन दर्भादकेन दर्भसहितेनोदकेन । वैतानोदकेने त्यर्थः । निराबाधं पीडारहितमेव ते शरीरं भविष्यति । वत्से, परिणतो दिवसः। एहि । उटजमेव गच्छामः ।‘पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । हृदय, प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । एवकारो


लायाः प्रियसमागमेन सुखारंभः गौतम्यागमननिमित्तभयेन भयान्त इति नर्मस्पन्दः । हृदयेति । प्रथममेव मुखोपनत इति प्रथमाङ्के आश्रमरक्षाव्याजेन स्वयमेवानायासेन


१ प्रतिष्टा इति क्व० पु० पाठः । २ तापसी इति क्व० पु० पाठः । ३ अज्जा गोदमी ( आर्या गौतमी ) इति क्व० पु० नास्ति । ४ मंदिद ( मंत्रित ) इत्यधिकं क्व० पू० । -५ स्वगतम् इति क्व० पु० पा० । ६ साणुसअं (सानुशयं ) इतेि क्व० पु पाठः। ७ णु् ( नु ) इत्याधिकं क्व पु० पाठः ।