पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽङ्कः ।

( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )

 विदूषकः--( कर्णं दत्त्वा ) भो वअस्स, संगीतसालन्तरे अव धाणं देहि । कलविसुद्धोए गदीिए सरसंजोओ सुणीअदि । जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि त्ति । [ भो वयस्य, संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ]


भो वयस्य सखे, संगीतशालाभ्यन्तरेऽवधानं देहि । कलबेशुद्धाया गतेः स्वरसंयोगः श्रूयते । कला मधुरा स्फुटध्वनियुक्ता । अनेन सुशारी रेमुक्तम् । ‘ भारी तु ध्वनिमाधुर्यरक्तिगाम्भीर्यमार्दवैः इत्यादिना सुशा रीरस्य गुणा उक्ता रत्नाकरे । अत एवाग्रे ‘ लक्ष्यते रागभरिता ” इति । विशुद्धा शुद्ध नाम गीतिः । ग्रामरागजानेिकेत्यर्थः । तस्याः स्वरसंयोगः । तत्संबन्धी स्वरालाप इत्यर्थः । तदुक्तं तत्रैव-- गीतयः प शुद्धख्य भिन्ना गौडा निवेसरा । साधारणी विशुद्धः स्याद्वलैर्ललितैः स्वैरैः ॥ १ इति । जाने तत्रभवती हंसपादिका वर्णपरिचयं स्थाप्यारोहावरोह्यमिक गानक्रियाभ्यासं करोति । तथा च तत्र -- गानक्रियोच्यते वर्णाः स


 कवरदान स्वस्य महाकवित्वप्रदर्शनार्थं शापजसंमुखविरहं वर्णयिष्यन्कथांतरमारभते । ततः प्रविशतीत्यादि । भो वयस्येत्यादि । ५« गीतं वाद्य तथा नृत्तं त्रयं संगीत मुच्यते ’ इत्युक्तत्वात् । एतत्रयं यत्र शलायां तस्याः शलया अभ्यंतरे अंतराले गीतिर्नाम रायाश्रयः संदर्भविशेषः । तस्या गीतेः कलविशुद्धवं विशेषणम् । यदा निषादः षड्जस्य श्रुतिद्वयं संश्रश्रेत् तदा स स्वरः काकलीमत्युच्यते । यदा गांधारो मध्य मस्य श्रुतिद्वयं संश्रयेत् सांतरकाकली । तदुक्तं “ - श्रुतिद्वयं चेत्पञ्जस्य निषादः संश्रयेद्यदा । सा काफली मध्यमस्य गांधारस्वंतरः स्मृतः ॥ इति । सैव काकली कल इत्युच्यते । “ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरा स्फु " इत्युक्तस्वात् । एतादृगव्यक्तमधुरस्त्ररयोगैन गौतैरयंतभ्राध्यता भवति । यदाह ‘९ गतयः पंच शुद्धाद्या भिन्न गौडी च वैसरा । साधारण विशुद्धा स्यादवदैलें लितैः स्वरैः । भिना सूक्ष्मैः स्वैरैर्बकैर्मधुरैर्गीभकैर्युता । गठेन्निस्थानगमकैरोहर्ट लसितैः स्वरैः ॥ अखंडितास्थितिस्थानत्रये गौडी सता सताम् । ओहाटी कंपितैर्मदैर्घदुद्रुततरैः


१ विशुद्धाय गत्यां इति झ० पू० पाठः ।