पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/३४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः ।

प्रवेशकः ।

( ततः प्रविशति नागरिकः श्यालः पश्चाद्वृद्धपुरुषमादाय रक्षिणौ च )

रक्षिणौ–{ ताडयित्वा ) अले कुम्भीलआ, हेहि कहिं तुए

एशे मणिबन्धणुक्किण्णणामहेए लाअकीलए अङ्गुलीअए शमाशादिए । [ अरे कुम्भीरक, कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ]

पुरुषः --( भीतिनाटितकेन ) पशीदन्ते भावमिश्शे । हगे ण

ईदिशकम्मकाली।[प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी ]


नागरिको नगररक्षाधिकृतः श्याल राजश्यालः । कोष्ठपाल इति यावत् ।

अले अरे कुम्भीरुआ कुम्भीरक चौर । ‘कुम्भीरको गण्डपदस्तस्करश्च मलिम्लुचः ' इति नाममाला !’ आद्याक्षेपे ' इति मागध्यां वररुचिसूत्रेण संबुद्धावाकारादेशः | कथय कुत्र त्वया एशे एतन्मणिबधनोत्कीर्णनामधेयं मणेर्वंधनं सुवर्णे प्रत्युप्तीकरणं तत्रोत्कीर्णं व्यक्तीकृतं नामधेयं यत्र तथा लाअकलए राजकीयं अंगुलीअए अंगुलीयकं शमासादिए समासादितम् । मागधी राक्षसादेः स्यात् ' इति भरतः । आदिग्रहणेन शकारधीवरादीनामापि ग्रहणादत्रैषां मागध्युक्तिः । तत्र ‘रसोर्लशौ । इति सूत्रेण रेफस्य लो दन्तस्य तालव्यः ।‘ अत एत्स्यात्’ इयनेन प्रथमैकवचनस्यैकारः । प्रसीदन्तु भावमिश्राः । ‘मान्यो भावस्तु वक्तव्यः


कविरिदानीं कथासंघटनार्थं प्रवेशकं नामार्थोपक्षेपकं प्रस्तौति । ततः प्रविशतीत्यादिना । नागरिकस्यालः नगरे नियुक्त इति नागरिकः । तत्र नियुक्त इति ठक्प्रत्ययः । नगरपालक इति यावत् । तस्य स्यालः पत्नीभ्राता । ताडयित्वा

बद्धं पुरुषमिति शेषः । कुंभीलकश्चोरः मणिर्बध्यतेऽस्मिन्निति मणिबन्धनं माणेस्थापनस्थानं तत्रोत्कीर्णं व्यक्तं नामधेयं दुष्यन्तस्येति शेषः । यस्य तत्तथोक्तम् । रक्षिणोरतिनीचपात्रत्वान्मगधभाषा प्रयुक्ता । तदुकं ‘पैशाची मागधी वा स्यात्पिशाचात्यन्तनीचयोः। ” इति । लाअकीए इत्यत्र स्त्रोर्श्लो इति रेफस्य लकारः । अंगुलीअऐत्यत्र लिंगमतंत्रमिति सूत्रात् पुँल्लिंगता । शमाशादिदे इयत्र मागध्यां शौरसेनवि


१ अल्झे ( अहो ) इति व० पु० पाठः। २ कद्देहि कहेदि ( कथय कथय )

इति की पु० पाठः ।