पृष्ठम्:अभिज्ञानशाकुन्तलम् (सटीका).pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
अङ्कः १]
( ७१ )
टीकाद्वयसमेतम्


इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति॥१८॥

तौ । इति । यदधः सकृदानीतमवनीतं तदुच्यते इति । सेति पूर्वं या ऋपिभिरुक्ता । इदमिति । किलेत्यरुचाौ । किल संभाव्यवार्तयोः । हे त्वरुच्योरलीके च इति द्दैमः } य इदं पुरो दृश्यमानमनुपममव्याज मनोहरं स्वभावसुन्दरं वपुस्तपःक्षमं तपःसमर्थे साधयितुं कर्तुमिच्छति धवं निश्चितम् । स ऋपिर्नीलोत्पलपत्रधारा पार्श्वदेशः लक्षणया तैक्ष्ण्य साम्याच्छिदिक्रियायोग्यत्वं फलम् । तया समिल्लतां छेत्तुं व्यवस्यति प्रयतते । क्वचित् शमीलताम् ’ इति पाठः । तस्याः अतिकाठिन्ये- नोपनेयेऽत्यन्तासंभावनीयत्वं व्यज्यते । अत्र पूर्वार्धे विपमस्यैको भेदो व्यढ्ग्यः--‘ क्वचिद्यदतिवैधर्ग्यान्न श्लेषो घटनामियात् ’इत्युक्तेः । सम- -स्तवाक्ये निदर्शना , । “ अभवद्वस्तुसंबन्ध उपमापरिकल्पकः । निद- -र्शना ?इत्युक्तैः | श्रुत्यनुप्रासव्रुत्तयनुप्रासयोरेकवाचकानुप्रवेशरूपः संकरः / समिल्लतामिति रूपकोपमयोः संदेहसंकरः । साधकवाधकः प्रमाणाभावात् । छेदस्य न समथर्कत्वमुभयोः साधारण्यात् {वमित्युत्प्रेक्षा

! वाचकत्व इति शब्दाध्याहारापत्तेः । वंशस्थं वृत्तम् } अनेनाभिप्रायरूपं भूषणमुपन्यस्तम् । तल्लक्षणं तु - अभिप्रायस्तु साद्रुश्या-

भावप्रकाशे •कारणेऽपेि कथं तथैः विस्मये ,संपदुद्भवे' इति । यद्वा इयं लोकातीत विचित्रसौन्दर्योद्यतिशयवती वैखानमोचा । सा कण्वदुर्हिता कथमिति वितर्के ’यथा राञः तथा प्रजा’ इति वियामानत्वात्तवस्विकन्यकाया व्यापादेरसंभवाद्वितर्कायौ युज्यते । तपःप्रभावात्किं किं न सिध्यति । तथापि इमाम् एतादृशभावयनिश्चयवतीमि आश्रमधर्मे अवश्यकर्मणि नियुंक्ते प्रेरयति य तस्मात् साधुदर्शणानिः । तच्छध्ये णिभिः । खल्वधारणे । सर्वप्रकारेंगेनिनवत्र भवतीत्यर्थः । तत्रभवनितिः पूज्ययाच। “ भदाम्को भद्रस्को भट्टम्बभत्रभवान् ” इति वक्तव्ये काश्यप इति • न धिक्षत्रियानसानि कुर्वीक्षेत्रानुसारतः ’ इति वच- नात । असञ्चशिखसेपपद्यत । इदं किनेयादिना । तर्हि विप्रकृष्ट वस्त्ररम्य मयि रम्यमिव मूनिभातायन आह इदमिति । अनेन साक्षान्निर्देशेन दर्शनीयतया सवां वयवप्रत्यक्षता के “यंत । तीरभ्यमपि भूषितं चेद्म्यं अवनयत आह । । अव्याजमनोः हरमिति । भूषणादिभादित्येऽपि चियर्पण:भस्यर्थः । अनेन रूपं लावण्यं चोक्तम। तदुकम् “ आह-भभूतान्येव प्रक्षेपाद्यार्घभूषणैः । येत भूषितवद्रांति तपामिति कथ्यते ।