पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4-8


प्रथमं काण्डम्. संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ।। अङ्गीकाराभ्युपगमपतिश्रवसमाधयः॥ ५॥ मोक्षे धीझनमन्यत्र विज्ञानं शिल्पशास्त्रयोः॥ मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥६॥ मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।। रूपं शब्दो गन्धरसस्पर्शाश्व विषया अमी ॥७॥ गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् ।। कर्मेन्द्रियं तु पावादि मनोनेत्रादि धीन्द्रियम् ॥ ८॥ नेककोटिक शान संशयः । स्थाणौ स्थाणुरिति ज्ञाने निश्चयः ॥ ४॥ सवित् आगूः प्रतिज्ञानं नियमः आश्रवः संश्रव अङ्गीकारः अभ्युपगमः प्रतिश्रवः समाधिः दशक अङ्गीकारस्य । तत्र संवित् आगूच खियाम् । आर्वध्वत् । आग्वौ आग्व इत्यादि । पशे धूर्वत् आगुरौ आगुर इत्यादि ॥५॥ मोक्षविषये या धीवृद्धिः तत् शानं एकम् । मोक्षशाखादन्यत्र शाखे शिल्ले चित्रादौ च धीविज्ञानमुच्यते । मोक्षनिमित्तं शिल्पशास्त्रयो(निम् । अन्यनिमित्तं या तयोः सा विज्ञानमिति वा । "विज्ञानं कर्मणि ज्ञाने" इति हैमः । एकम् । मुक्तिः जन्ममरणाभ्यां मोचन "मुच्ल मोक्षणे" क्तिन् । "मुक्तिर्मोचनमोक्षयोः" इति हैमः । कैवल्य निर्वाणं श्रेयः । अतिशयेन प्रशस्व ईपसुनि"प्रशस्यस्य" इति श्रादेशः । निःश्रेयसम् । “अचतुर" इति निपातनादच्। अमृतम् ॥ ६॥ मोक्षः अपवर्गः अष्टकं मोक्षस्य । अज्ञान अविद्या अहमतिः। अहं प्रधाना मतिः । अहमिति विमक्तिप्रतिरूपकमव्ययं अहंकारार्थकम् । त्रय- मझानस्य । रूपं शब्दः गन्धः रसः स्पर्शः एते पञ्च विषया इति गोचरा इति इन्द्रियार्था इति चोच्यन्ते त्रयम् ॥ ७॥ हृषीके विषयि इन्द्रिय इन्द्रस्यात्मनो लिङ्गम् । अयं चक्षुरादेरिन्द्रियस्य । विषयि नान्तम् । पायूपस्थादि कर्मेन्द्रिय- मुच्यते । आदिना वागादि । तद्यथा । "पायूपखं पाणिपादौ वाक्येतींद्रिय- संग्रहः । उत्सर्ग आनन्दादानगत्यालापाच तलिया" इति । मनोनेत्रादि पीन्द्रियमुच्यते । आदिना श्रोत्रादि । “मनः कर्णस्तथा नेत्रं रसना च त्वया सह ॥ नासिका चेति षद् तानि धीन्द्रियाणि प्रचक्षते " एकम् ॥ ८ ॥ रस- मेदानाह । तुवरः “दीर्घादिरपि कुवरोऽपि" कषायः दे तुवरस्य प्राक- तमाया तुरट इति ख्यातस्य । मधुराधाः पृथक् पृथक् ज्ञेया । एवं तुब- Dighizod by Google