पृष्ठम्:अलङ्कारमणिहारः (भागः २).pdf/११४

पुटमेतत् सुपुष्टितम्
104
अलंकारमणिहारे

वरहेतिः वृत्राश्शत्रवः तेषां संहननानि वपूंषि ‘गात्रं वपुस्संहननम्' इत्यमरः । भिन्दन्तीति भिदुराः 'विदिभिदिच्छिदेः कुरच्’ इति कुरच् । वृत्रसंहननानां भिदुराः रिपुवपुर्भेदिन्य इत्यर्थः । वराः श्रेष्ठाः हेतयः सुदर्शनादीन्यायुधानि यस्य सः । 'ध्वान्तारिदानवा वृत्राः। वृत्रो मेघे रिपौ ध्वान्ते दानवे वासवे गिरौ' इत्यमरहेमचन्द्रौ । ‘हेतिर्ज्वालांऽशुरायुधम्’ इति वैजयन्ती । विद्युद्भाः विद्युत्तुल्यप्रकाशः ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इति श्रुतेः । यद्वा वित् ज्ञानं 'व्यवहारविदे’ इत्यादाविव विदेस्संपदादित्वाद्भावे क्विप् । विदा यौतीति विद्युत् । युधातोर्मिश्रणार्थकात्कर्तरि क्विप् । ‘ह्रस्वस्य पिति कृति तुक्' इति तुगागमः । विद्युत् भाः तेजो यस्य सः विद्युद्भाः । ज्ञानान्विततेजस्संपन्न इत्यर्थः । अत्र--

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः ॥

इत्युक्तेषु गुणेषु प्रत्याहारन्यायेनाद्यन्तयोर्ग्रहणं मध्यस्थानां शक्त्यादीनां चतुर्णामपि गुणानामुपलक्षकम् । तेन पूर्णषाड्गुण्यवत्त्वं दर्शितम् । सः हरिः जयत्विति ॥

 इन्द्रपक्षे-- यः पुष्कले पुष्करे रलयोरभेदाश्रयणात् गगने सीदन्तीति पुष्करसदः द्युसदः, सदेः क्विप् । तेषां देवानां श्रीलक्षणानि साम्राज्यज्ञापकच्छत्रचामरादिचिह्नानि तैः हृद्यः हृदयप्रियः बहूनि सहस्रसंख्याकानि विरोचनानि विलोचनानि रलयोरभेदाश्रयणात् यस्य सः बहुविलोचन इत्यभिख्या प्रसिद्धिः यस्य स तथोक्त इति बहुव्रीहिगर्भो बहुव्रीहिः । वृत्रस्य असुरविशेषस्य संहननं हननसाधनं हन्तेः करणे ल्युट् । यत् भिदुरं कुलिशं 'भिदुरं पविः' इत्यमरः । तदेव वरहेतिः उत्तमशस्त्रं यस्य स तथोक्तः । विद्युद्भाः वित् व्याकरणविषयकं